Fundstellen

RArṇ, 5, 24.1
  kākamācī ghanaravaḥ kāsamardaḥ kṛtāñjaliḥ /Kontext
RArṇ, 7, 82.1
  kāsīsaṃ cūrṇayitvā tu kāsamardarasena ca /Kontext
RCint, 4, 24.2
  tadvatpunarnavānīraiḥ kāsamardarasaistathā //Kontext
RCint, 8, 44.1
  bhārṅgīmuṇḍīkāsamardāṭarūṣadrāvair golaṃ pācayecchleṣmanuttyai /Kontext
RCūM, 10, 29.1
  dhānyābhraṃ kāsamardasya rasena parimarditam /Kontext
RCūM, 10, 37.1
  kāsamardaghanadhvanivāsānāṃ ca punarbhuvaḥ /Kontext
RCūM, 12, 36.2
  kāsamardarasāpūrṇalohapātre niveśitam //Kontext
RMañj, 3, 49.1
  tadvatpunarnavānīraiḥ kāsamardarasais tathā /Kontext
RPSudh, 5, 20.1
  kāsamardarasenaiva dhānyābhraṃ pācitaṃ śubham /Kontext
RPSudh, 5, 39.2
  punarnavāyā vāsāyāḥ kāsamardasya taṇḍulaiḥ //Kontext
RPSudh, 7, 32.1
  kāsamardarasapūrṇalohaje matkuṇasya rudhirair vilepitam /Kontext
RRÅ, R.kh., 6, 14.1
  pañcaviṃśatpuṭaireva kāsamardyāḥ dravaiḥ pacet /Kontext
RRÅ, V.kh., 13, 76.1
  kāsamardadravaiścaiva mitrapaṃcakasaṃyutaiḥ /Kontext
RRÅ, V.kh., 6, 30.2
  kāsamardarasaiścāho dinaṃ dhattūrajairdravaiḥ //Kontext
RRS, 2, 22.1
  dhānyābhraṃ kāsamardasya rasena parimarditam /Kontext
RRS, 2, 27.1
  kāsamardaghanādhānyavāsānāṃ ca punarbhuvaḥ /Kontext
RRS, 4, 41.2
  kāsamardarasāpūrṇe lohapātre niveśitam //Kontext