Fundstellen

ÅK, 1, 25, 107.2
  lepavedhaḥ sa vijñeyaḥ puṭamatra ca saukaram //Kontext
ÅK, 1, 26, 47.2
  vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca //Kontext
BhPr, 2, 3, 101.2
  ekaviṃśativārais tanmriyate nātra saṃśayaḥ /Kontext
BhPr, 2, 3, 213.2
  mriyate nātra saṃdehaḥ prayojyaṃ sarvakarmasu //Kontext
RArṇ, 11, 40.2
  jāyate piṣṭikā śīghraṃ nātra kāryā vicāraṇā //Kontext
RArṇ, 11, 41.2
  mardanājjāyate piṣṭī nātra kāryā vicāraṇā //Kontext
RArṇ, 11, 73.2
  jīrṇena nāśamāyānti nātra kāryā vicāraṇā //Kontext
RArṇ, 11, 105.1
  mūrchāṅgadāhaśca tato jāyate nātra saṃśayaḥ /Kontext
RArṇ, 11, 130.2
  gṛhyate ko 'tra saṃdeho yathā tīvre hutāśane //Kontext
RArṇ, 11, 141.2
  vedhayennātra saṃdeho giripātālabhūtalam //Kontext
RArṇ, 11, 142.2
  bhūcaraṃ taṃ vijānīyāt rasendraṃ nātra saṃśayaḥ //Kontext
RArṇ, 12, 104.1
  mriyate nātra saṃdeho dhmātastīvrānalena tu /Kontext
RArṇ, 12, 106.2
  gajendrapuṭanaṃ dadyāt mriyate nātra saṃśayaḥ //Kontext
RArṇ, 12, 108.0
  mriyate nātra saṃdeho lakṣavedhī mahārasaḥ //Kontext
RArṇ, 12, 347.2
  vaktrasthā nāśayet sākṣāt palitaṃ nātra saṃśayaḥ /Kontext
RArṇ, 12, 351.3
  rogamṛtyujarā hanti vaktrasthā nātra saṃśayaḥ //Kontext
RArṇ, 13, 23.2
  sahasravedhī sa bhavet nātra kāryā vicāraṇā //Kontext
RArṇ, 14, 18.2
  yathā lohe tathā dehe kramate nātra saṃśayaḥ //Kontext
RArṇ, 15, 6.2
  vaikrānto vajravat jñeyo nātra kāryā vicāraṇā /Kontext
RArṇ, 15, 21.3
  sahasrāṃśena lohāni vedhayennātra saṃśayaḥ //Kontext
RArṇ, 15, 95.1
  puṭayedbhūdhare yantre stambhate nātra saṃśayaḥ /Kontext
RArṇ, 16, 7.2
  dravate nātra saṃdeho drutaṃ jārayate rasam //Kontext
RArṇ, 16, 32.0
  indragopakasaṃkāśaṃ jāyate nātra saṃśayaḥ //Kontext
RArṇ, 17, 88.2
  bhujago hematāṃ yāti nātra kāryā vicāraṇā //Kontext
RArṇ, 6, 58.3
  kāntalohaṃ draveddhmātaṃ nātra kāryā vicāraṇā //Kontext
RArṇ, 7, 49.2
  sattvaṃ tu sūtasaṃkāśaṃ jāyate nātra saṃśayaḥ //Kontext
RArṇ, 8, 48.2
  drutaṃ hemanibhaṃ sūtaṃ kurute nātra saṃśayaḥ //Kontext
RCint, 4, 20.2
  mriyate nātra sandehaḥ sarvarogeṣu yojayet //Kontext
RCint, 4, 21.2
  mriyate nātra sandeho guṇādhikyāya vauṣadhaiḥ //Kontext
RCint, 6, 13.2
  nirguṇḍīrasamadhye tu śudhyante nātra saṃśayaḥ //Kontext
RCint, 6, 39.2
  udare tasya kiṭṭāni jāyante nātra saṃśayaḥ //Kontext
RCint, 6, 50.2
  evaṃ vidhānato vaṅgo mriyate nātra saṃśayaḥ //Kontext
RCint, 6, 56.1
  atra matsyākṣī machechī /Kontext
RCint, 7, 73.2
  kṣaṇādvividhavarṇāni mriyante nātra saṃśayaḥ //Kontext
RCint, 8, 203.2
  rasāyanaṃ mahadetatparihāro niyamato nātra //Kontext
RCūM, 10, 29.2
  puṭettacchatavārāṇi mriyate nātra saṃśayaḥ //Kontext
RCūM, 15, 56.2
  vegena phaladāyitvaṃ jāyate nātra saṃśayaḥ //Kontext
RCūM, 16, 64.3
  kurute nātra sandeho nandino vacanaṃ yataḥ //Kontext
RCūM, 16, 65.2
  dhūmavedhī bhavennūnaṃ nātra kāryā vicāraṇā //Kontext
RCūM, 4, 108.1
  lepavedhaḥ sa vijñeyaḥ puṭamatra ca saukaram /Kontext
RCūM, 5, 13.1
  pradravatyativegena svedato nātra saṃśayaḥ /Kontext
RHT, 16, 16.2
  antarūrdhvaṃ bhārākrāntāṃ sarati raso nātra saṃdehaḥ //Kontext
RHT, 4, 18.2
  abhiṣavayogāccarati vrajati raso nātra sandehaḥ //Kontext
RKDh, 1, 1, 20.1
  pradravatyativegena sveditā nātra saṃśayaḥ /Kontext
RKDh, 1, 1, 94.3
  vidhāya vartulaṃ gartaṃ mallam atra nidhāya ca /Kontext
RMañj, 4, 23.2
  aṣṭau vegāstadā tasya jāyante nātra saṃśayaḥ //Kontext
RMañj, 5, 19.2
  mriyate nātra sandeho gandho deyaḥ punaḥ punaḥ //Kontext
RMañj, 5, 28.2
  śudhyate nātra sandeho māraṇaṃ vāpyathocyate //Kontext
RMañj, 5, 31.2
  mriyate nātra sandehaḥ sarvayogeṣu yojayet //Kontext
RMañj, 6, 75.2
  prabhavennātra sandehaḥ svāsthyaṃ ca labhate naraḥ //Kontext
RMañj, 6, 232.1
  puṇḍarīkaṃ nihantyeva nātra kāryā vicāraṇā /Kontext
RPSudh, 1, 85.1
  evaṃ kṛte grāsamānaṃ bhakṣayennātra saṃśayaḥ /Kontext
RPSudh, 1, 155.2
  raṃjanaṃ sūtarājasya jāyate nātra saṃśayaḥ //Kontext
RPSudh, 2, 33.1
  kaṭhino vajrasadṛśo jāyate nātra saṃśayaḥ /Kontext
RPSudh, 2, 42.2
  vedhate śatavedhena sūtako nātra saṃśayaḥ //Kontext
RPSudh, 2, 79.3
  jāyate nātra saṃdeho baddhaḥ śivasamo bhavet //Kontext
RPSudh, 2, 101.0
  prakāśito mayā samyak nātra kāryā vicāraṇā //Kontext
RPSudh, 4, 13.2
  rogānhinasti sakalān nātra kāryā vicāraṇā //Kontext
RPSudh, 4, 15.2
  mriyate nātra saṃdeho nirutthaṃ bhasma jāyate //Kontext
RPSudh, 4, 19.2
  jāyate nātra saṃdeho raṃjanaṃ kurute dhruvam /Kontext
RPSudh, 4, 70.1
  supeṣitaṃ vāritaraṃ jāyate nātra saṃśayaḥ /Kontext
RPSudh, 4, 73.2
  sarvarogānnihantyeva nātra kāryā vicāraṇā //Kontext
RPSudh, 4, 76.2
  mriyate nātra saṃdeho hyanubhūtaṃ mayaiva hi //Kontext
RPSudh, 5, 19.2
  anena vidhinā cābhraṃ mriyate nātra saṃśayaḥ /Kontext
RPSudh, 5, 20.2
  śatavāreṇa mriyate nātra kāryā vicāraṇā //Kontext
RPSudh, 5, 89.2
  tadā tāmraprabhaṃ satvaṃ jāyate nātra saṃśayaḥ //Kontext
RPSudh, 5, 121.2
  tena svargamayī siddhirarjitā nātra saṃśayaḥ //Kontext
RPSudh, 6, 31.2
  jāyate nātra saṃdeho hyanubhūtaṃ mayā khalu //Kontext
RRÅ, R.kh., 1, 14.1
  sparśanānnāśayeddevi gohatyāṃ nātra saṃśayaḥ /Kontext
RRÅ, R.kh., 7, 19.2
  kurute mākṣiko mṛtyum aśuddho nātra saṃśayaḥ //Kontext
RRÅ, R.kh., 7, 41.2
  śudhyante nātra sandehaḥ sarveṣu paramā amī //Kontext
RRÅ, R.kh., 8, 26.2
  ityevaṃ mriyate svarṇaṃ nirutthaṃ nātra saṃśayaḥ //Kontext
RRÅ, R.kh., 8, 37.1
  dravaiḥ punaḥ punaḥ piṣṭvā mriyate nātra saṃśayaḥ /Kontext
RRÅ, R.kh., 8, 41.1
  mriyate nātra saṃdeho gandho deyaḥ puṭe puṭe /Kontext
RRÅ, R.kh., 8, 44.1
  puṭair viṃśatibhirbhasma jāyate nātra saṃśayaḥ /Kontext
RRÅ, R.kh., 8, 50.2
  śudhyate nātra sandeho māraṇaṃ kathyate'dhunā //Kontext
RRÅ, R.kh., 8, 61.2
  gandhena puṭitaṃ paścānmriyate nātra saṃśayaḥ //Kontext
RRÅ, R.kh., 8, 66.2
  mriyate nātra saṃdehaḥ sarvarogeṣu yojayet //Kontext
RRÅ, R.kh., 8, 85.2
  daṇḍapalāśakenaiva mriyate nātra saṃśayaḥ //Kontext
RRÅ, R.kh., 9, 42.1
  mriyate nātra saṃdehaḥ kāntaṃ tīkṣṇaṃ ca muṇḍakam /Kontext
RRÅ, V.kh., 13, 52.2
  sattvaṃ kiṃśukapuṣpābhaṃ jāyate nātra saṃśayaḥ //Kontext
RRÅ, V.kh., 13, 88.2
  milanti nātra saṃdehas tīvradhmānānalena tu //Kontext
RRÅ, V.kh., 17, 9.0
  saptāhānnātra saṃdeho rasarūpā drutirbhavet //Kontext
RRÅ, V.kh., 17, 68.2
  saptāhānnātra saṃdehaḥ khare gharme dravatyalam //Kontext
RRÅ, V.kh., 18, 5.0
  milanti drutayaḥ sarvāḥ pārade nātra saṃśayaḥ //Kontext
RRÅ, V.kh., 18, 126.3
  tad bhavetkāṃcanaṃ divyamasaṃkhyaṃ nātra saṃśayaḥ //Kontext
RRÅ, V.kh., 18, 132.1
  jāyante nātra saṃdehastatsvedasparśanādapi /Kontext
RRÅ, V.kh., 19, 8.2
  indranīlāni tānyeva jāyante nātra saṃśayaḥ //Kontext
RRÅ, V.kh., 19, 37.2
  jāyate padmarāgābhaṃ pravālaṃ nātra saṃśayaḥ //Kontext
RRÅ, V.kh., 19, 49.2
  sindūraṃ jāyate divyaṃ yatheṣṭaṃ nātra saṃśayaḥ //Kontext
RRÅ, V.kh., 19, 59.3
  suvarcalaṃ bhavettāvan nātra kāryā vicāraṇā //Kontext
RRÅ, V.kh., 2, 21.1
  evaṃ saptadinaiḥ śuddhaṃ vajraṃ syānnātra saṃśayaḥ /Kontext
RRÅ, V.kh., 20, 22.2
  rasendro jāyate baddho hyakṣīṇo nātra saṃśayaḥ //Kontext
RRÅ, V.kh., 20, 121.2
  stokaṃ stokaṃ dhamanneva grasate nātra saṃśayaḥ //Kontext
RRÅ, V.kh., 3, 35.2
  kṣiptvā trisaptavārāṇi mriyate nātra saṃśayaḥ //Kontext
RRÅ, V.kh., 3, 38.1
  mriyate nātra sandehaḥ sarvakarmasu yojayet /Kontext
RRÅ, V.kh., 3, 39.2
  nṛtaile gandhataile vā mriyate nātra saṃśayaḥ //Kontext
RRÅ, V.kh., 3, 60.1
  komalaṃ jāyate vajraṃ dinānte nātra saṃśayaḥ /Kontext
RRÅ, V.kh., 3, 114.2
  mriyate nātra saṃdeho dattvā dattvaiva hiṅgulam //Kontext
RRÅ, V.kh., 4, 41.1
  mriyate nātra saṃdeho gandhapiṣṭyās tataḥ punaḥ /Kontext
RRÅ, V.kh., 5, 48.2
  daśavarṇaṃ bhavettattu nātra kāryā vicāraṇā //Kontext
RRÅ, V.kh., 6, 62.1
  jāyate kanakaṃ divyaṃ nātra kāryā vicāraṇā /Kontext
RRÅ, V.kh., 6, 69.2
  aṣṭavarṇaṃ bhaveddhema nātra kāryā vicāraṇā //Kontext
RRÅ, V.kh., 7, 22.2
  tacchuddhaṃ jāyate khoṭam abhīkṣṇaṃ nātra saṃśayaḥ //Kontext
RRÅ, V.kh., 8, 41.2
  stambhate nātra saṃdehastāraṃ bhavati śobhanam //Kontext
RRS, 2, 22.2
  puṭitaṃ daśavāreṇa mriyate nātra saṃśayaḥ /Kontext
RRS, 2, 97.2
  sattvaṃ candrārkasaṃkāśaṃ patate nātra saṃśayaḥ //Kontext
RRS, 3, 154.2
  tatsattvaṃ sūtasaṃkāśaṃ pātayennātra saṃśayaḥ //Kontext
RRS, 4, 71.2
  saptāhānnātra saṃdehaḥ kharagharme dravatyasau //Kontext
RRS, 4, 73.2
  jāyate nātra saṃdeho yogasyāsya prabhāvataḥ //Kontext
RRS, 5, 52.2
  śudhyate nātra saṃdeho māraṇaṃ cāpyathocyate //Kontext
RRS, 5, 94.2
  mārutātapavikṣiptaṃ varjayennātra saṃśayaḥ //Kontext
RRS, 5, 117.3
  mriyate nātra saṃdeho dattvā dattvaiva hiṅgulam //Kontext
RRS, 5, 126.2
  bahuvāraṃ vinikṣiptaṃ mriyate nātra saṃśayaḥ //Kontext
RRS, 5, 161.2
  tālena puṭitaṃ paścānmriyate nātra saṃśayaḥ //Kontext
RRS, 8, 91.2
  lepavedhaḥ sa vijñeyaḥ puṭamatra ca saurakam //Kontext
RRS, 9, 52.1
  vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca /Kontext
RRS, 9, 87.2
  pradravatyativegena sveditā nātra saṃśayaḥ /Kontext
ŚdhSaṃh, 2, 11, 64.1
  mriyate nātra saṃdehaḥ sarvayogeṣu yojayet /Kontext
ŚdhSaṃh, 2, 11, 91.1
  kṣaṇādvividhavarṇāni mriyante nātra saṃśayaḥ /Kontext