Fundstellen

RArṇ, 7, 41.1
  tasya cūrṇaṃ maheśāni pādasaubhāgyasaṃyutam /Kontext
RArṇ, 7, 87.2
  saubhāgyapañcagavyena piṇḍībaddhaṃ tu kārayet /Kontext
RArṇ, 7, 91.1
  lākṣālavaṇasaubhāgyadhūmasārakaṭutrayam /Kontext
RCūM, 10, 30.2
  śivāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam //Kontext
RCūM, 11, 36.1
  kulatthakvāthasaubhāgyamahiṣyājyadadhiplutam /Kontext
RCūM, 11, 60.1
  bhūnāgadhautasaubhāgyamadanaiśca vimarditaiḥ /Kontext
RCūM, 15, 39.1
  vyoṣasaubhāgyasaṃyuktalakucadrāvamardanāt /Kontext
RCūM, 15, 40.1
  saubhāgyatriphalāśyāmāṭaṅkaṇaiḥ saha kāñjikaiḥ /Kontext
RPSudh, 6, 5.1
  kulatthakvāthasaubhāgyamāhiṣājyamadhuplutam /Kontext
RPSudh, 6, 62.1
  babbūlamūlikākvāthaṃ saubhāgyājājisaṃyutam /Kontext
RRS, 2, 23.1
  pītāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam /Kontext
RRS, 2, 126.1
  sasyakasya tu cūrṇaṃ tu pādasaubhāgyasaṃyutam /Kontext
RRS, 3, 80.1
  kulitthakvāthasaubhāgyamahiṣyājyamadhuplutam /Kontext
RRS, 3, 99.1
  bhūnāgadhautasaubhāgyamadanaiśca vimarditaiḥ /Kontext
RRS, 3, 165.1
  saubhāgyapañcagavyena piṇḍībaddhaṃ tu jārayet /Kontext