Fundstellen

BhPr, 2, 3, 49.3
  evaṃ caturdaśapuṭaistāraṃ bhasma prajāyate //Kontext
BhPr, 2, 3, 51.2
  puṭeccaturdaśapuṭaistāraṃ bhasma prajāyate //Kontext
BhPr, 2, 3, 76.1
  tato dviyāmamātreṇa vaṅgaṃ bhasma prajāyate /Kontext
RAdhy, 1, 49.2
  itthaṃ saṃmūrchitaḥ sūto doṣaśūnyaḥ prajāyate //Kontext
RAdhy, 1, 200.1
  taddagdhasūtasammiśraṃ śvetabhasma prajāyate /Kontext
RArṇ, 12, 254.2
  avadhyo devadaityānāṃ kalpāyuśca prajāyate //Kontext
RArṇ, 14, 75.2
  śatāṃśe vedhayet śulvaṃ divyaṃ hema prajāyate //Kontext
RArṇ, 15, 26.2
  ekatra mardayet tāvad yāvad bhasma prajāyate //Kontext
RArṇ, 7, 125.2
  tattīkṣṇacūrṇaṃ deveśi rasarūpaṃ prajāyate //Kontext
RCint, 7, 49.1
  etairvimarditaḥ sūtaśchinnapakṣaḥ prajāyate /Kontext
RCūM, 10, 31.1
  puṭettat ṣaṣṭivārāṇi sindūrābhaṃ prajāyate /Kontext
RCūM, 14, 56.2
  puṭitaṃ doṣanirmuktaṃ pāṇḍuraṃ ca prajāyate //Kontext
RCūM, 14, 161.3
  evaṃ prajāyate kṛṣṇā kākatuṇḍīti sā matā //Kontext
RCūM, 15, 31.2
  sarvadoṣavinirmukto rasarājaḥ prajāyate //Kontext
RCūM, 15, 50.2
  nāgavaṅgavinirmuktaḥ tataścaitat prajāyate //Kontext
RCūM, 4, 45.2
  tāvadvāraṃ pacedyatnādyāvadbhasma prajāyate //Kontext
RMañj, 2, 19.2
  pācito vālukāyantre raktaṃ bhasma prajāyate //Kontext
RPSudh, 1, 36.2
  prajāyate vistareṇa kathayāmi yathātatham //Kontext
RPSudh, 1, 98.1
  sauvarcalena saṃdhmātaṃ rasarūpaṃ prajāyate /Kontext
RPSudh, 4, 25.2
  śanair vidhamyamānaṃ hi doṣaśūnyaṃ prajāyate //Kontext
RPSudh, 4, 74.2
  puṭāstatra pradeyāśca sindūrābhaṃ prajāyate //Kontext
RPSudh, 5, 15.3
  mārkavasya rasenāpi doṣaśūnyaṃ prajāyate //Kontext
RPSudh, 5, 19.3
  candrikārahitaṃ samyak siṃdūrābhaṃ prajāyate //Kontext
RPSudh, 5, 30.2
  dhmāpitaṃ koṣṭhikāyantre sattvarūpaṃ prajāyate //Kontext
RPSudh, 6, 66.1
  bhṛṃgarājarase svinnaṃ nirmalaṃ hi prajāyate /Kontext
RRS, 11, 35.2
  itthaṃ saṃmūrchitaḥ sūto doṣaśūnyaḥ prajāyate //Kontext
RRS, 2, 23.2
  puṭitaṃ ṣaṣṭivārāṇi sindūrābhaṃ prajāyate /Kontext
ŚdhSaṃh, 2, 11, 23.1
  evaṃ caturdaśapuṭaistāraṃ bhasma prajāyate /Kontext
ŚdhSaṃh, 2, 11, 24.2
  puṭeccaturdaśapuṭaistāraṃ bhasma prajāyate //Kontext
ŚdhSaṃh, 2, 11, 78.2
  mūṣādhmātāḥ prajāyante muktasattvā na saṃśayaḥ //Kontext
ŚdhSaṃh, 2, 12, 20.2
  etair marditaḥ sūtaśchinnapakṣaḥ prajāyate //Kontext