Fundstellen

RAdhy, 1, 37.1
  kaṭutumbīpayaḥpiṣṭāt śyāmā naśyati nāgajā /Kontext
RArṇ, 14, 152.2
  guñjāṭaṅkaṇakācaṃ ca karkaṭāsthi snuhīpayaḥ //Kontext
RArṇ, 15, 184.3
  snuhyarkapayasā yuktaṃ peṣayennigalottamam //Kontext
RArṇ, 6, 119.1
  etaistu marditaṃ vajraṃ snuhyarkapayasā tathā /Kontext
RCūM, 10, 33.1
  payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam /Kontext
RCūM, 4, 47.2
  liptvā limpetsitārkasya payasā śilayāpi ca //Kontext
RRÅ, R.kh., 2, 19.2
  viṣṇukrāntā hastiśuṇḍī snukpayo bhṛṅgarāṭ paṭuḥ //Kontext
RRÅ, R.kh., 5, 32.1
  tulyaṃ snuhīpayaḥ piṣṭvā vajraṃ tadgolake kṣipet /Kontext
RRÅ, R.kh., 6, 22.2
  cāṅgerī maricaṃ caiva balāyāḥ payasā saha //Kontext
RRÅ, V.kh., 10, 10.2
  mṛtaśulbaṃ śilāsūtaṃ daradārkasnuhīpayaḥ //Kontext
RRÅ, V.kh., 10, 47.2
  kākaviṭ khararaktaṃ ca krāmaṇaṃ snukpayo'nvitam //Kontext
RRÅ, V.kh., 10, 49.1
  indragopaṃ viṣaṃ kāṃtaṃ nararaktaṃ snuhīpayaḥ /Kontext
RRÅ, V.kh., 13, 26.1
  snuhyarkapayasā stanyairmākṣikaṃ mardayeddinam /Kontext
RRÅ, V.kh., 13, 43.1
  sarvaṃ snuhyarkapayasā mardayeddivasatrayam /Kontext
RRÅ, V.kh., 13, 70.1
  vaikrāṃtaṃ vajrakaṃdaṃ ca samaṃ snukpayasā samam /Kontext
RRÅ, V.kh., 14, 6.1
  jāraṇam trikṣāraṃ paṃcalavaṇam amlavarge snuhīpayaḥ /Kontext
RRÅ, V.kh., 17, 11.2
  snuhyarkapayasā drāvairmunibhirmardayet tryaham //Kontext
RRÅ, V.kh., 17, 62.2
  snuhyarkapayasā ślakṣṇaṃ piṣṭvā tadgolakaṃ kṣipet //Kontext
RRÅ, V.kh., 19, 71.2
  ḍhālayetsnukpayomadhye tadvaṅgaṃ jāyate śubham /Kontext
RRÅ, V.kh., 2, 21.2
  kulatthakodravakvāthahayamūtrasnuhīpayaḥ //Kontext
RRÅ, V.kh., 20, 66.1
  raktasnuhīpayobhiśca tāmrapatrāṇi lepayet /Kontext
RRÅ, V.kh., 20, 68.2
  āraktasnukpayobhistanmardayeddivasatrayam //Kontext
RRÅ, V.kh., 5, 32.1
  sarvametaddinaṃ mardyaṃ tridhārasnukpayo'nvitam /Kontext
RRÅ, V.kh., 7, 11.1
  snuhyarkapayasā mardyaṃ nigaḍo'yaṃ mahottamaḥ /Kontext
RRÅ, V.kh., 7, 12.3
  snuhyarkapayasā piṣṭaṃ yāmānte nigaḍo bhavet //Kontext
RRÅ, V.kh., 8, 1.1
  kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ /Kontext
RRÅ, V.kh., 8, 114.1
  yojayettālakaṃ śuddhaṃ snuhyarkapayasā dṛḍham /Kontext
RRÅ, V.kh., 9, 7.2
  snukpayaḥkarkaṭāsthīni kācamarkapayaḥ samam //Kontext
RRÅ, V.kh., 9, 7.2
  snukpayaḥkarkaṭāsthīni kācamarkapayaḥ samam //Kontext
RRS, 2, 25.1
  payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam /Kontext
ŚdhSaṃh, 2, 12, 210.1
  jayantīsnukpayobhṛṅgavahnivātāritailakaiḥ /Kontext