References

RAdhy, 1, 70.1
  śigruvṛkṣasya pattrāṇi vāriṇā vartayedyathā /Context
RArṇ, 12, 172.1
  śākavṛkṣasya deveśi niṣpīḍya rasamuttamam /Context
RArṇ, 12, 175.1
  śākavṛkṣasya niryāsaṃ pattre tasya ca gālayet /Context
RArṇ, 12, 177.1
  phalāni śākavṛkṣasya paripakvāni saṃgṛhet /Context
RArṇ, 6, 109.1
  eraṇḍavṛkṣamadhye tu vajraṃ devi vinikṣipet /Context
RCint, 3, 136.1
  yathāprāptaiḥ śvetapuṣpair nānāvṛkṣasamudbhavaiḥ /Context
RCint, 8, 275.2
  krameṇa śīlitaṃ hanti vṛkṣamindrāśaniryathā /Context
RCūM, 10, 33.1
  payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam /Context
RCūM, 14, 151.1
  arjunākhyasya vṛkṣasya mahārājagirerapi /Context
RHT, 7, 5.1
  ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān /Context
RMañj, 5, 36.2
  nāśayecchūlam arśāṃsi vṛkṣamindrāśaniryathā //Context
RPSudh, 5, 24.1
  vaṭavṛkṣasya mūlena marditaṃ puṭitaṃ ghanam /Context
RRÅ, R.kh., 3, 24.1
  śākavṛkṣasya pakvāni phalānyādāya śodhayet /Context
RRÅ, R.kh., 8, 96.2
  ciñcāvṛkṣasya saṃgṛhya cāntaśchannaṃ ca taṇḍulaiḥ //Context
RRÅ, V.kh., 10, 23.1
  sarvāsāṃ vṛkṣajātīnāṃ raktapuṣpāṇi cāharet /Context
RRÅ, V.kh., 10, 35.0
  yathāprāptaiḥ śvetapuṣpair nānāvṛkṣasamudbhavaiḥ //Context
RRÅ, V.kh., 10, 66.1
  ṭaṃkaṇaṃ śatadhā bhāvyaṃ dravaiḥ pālāśavṛkṣajaiḥ /Context
RRÅ, V.kh., 15, 79.1
  śākavṛkṣasya patrāṇāṃ komalānāṃ dravaṃ haret /Context
RRÅ, V.kh., 19, 62.1
  babbūlavṛkṣaniryāsaṃ sāmudralavaṇaṃ tathā /Context
RRÅ, V.kh., 19, 89.1
  saṃchedya nimbavṛkṣaṃ tu hastaikaṃ rakṣayedadhaḥ /Context
RRÅ, V.kh., 2, 16.1
  śākavṛkṣo hemavallī pātālagaruḍī śamī /Context
RRÅ, V.kh., 2, 32.2
  dhātrīvṛkṣasya pañcāṅgaṃ gorambhā cājamūtrakam //Context
RRÅ, V.kh., 3, 15.2
  kṣīravṛkṣāśca ye sarve tathā nānāvidhaṃ viṣam //Context
RRÅ, V.kh., 3, 59.1
  eraṇḍavṛkṣamadhye tu tatphale vā kṣipetpavim /Context
RRÅ, V.kh., 4, 74.2
  mūlapatraphalaṃ bilvācchākavṛkṣācca tattrayam /Context
RRÅ, V.kh., 4, 98.2
  śākavṛkṣaphaladrāvaiḥ supakvair mardayed dinam //Context
RRÅ, V.kh., 4, 103.1
  śākavṛkṣasya mūlaṃ tu bhāvyaṃ tatpatrajairdravaiḥ /Context
RRÅ, V.kh., 6, 47.2
  śākavṛkṣasya patrāṇāṃ komalānāṃ dravaṃ haret //Context
RRÅ, V.kh., 6, 50.2
  śākavṛkṣatvacā mardyaṃ dravai raktāśvamārakaiḥ //Context
RRS, 2, 25.1
  payasā vaṭavṛkṣasya marditaṃ puṭitaṃ ghanam /Context
RRS, 5, 176.1
  arjunasyākṣavṛkṣasya mahārājagirerapi /Context