Fundstellen

ÅK, 1, 25, 96.2
  divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhiṣu //Kontext
ÅK, 1, 26, 118.2
  koṣṭhīṃ gartasya madhye tu dvādaśāṃgulamāyatām //Kontext
ÅK, 1, 26, 119.1
  vitastidvayam koṣṭhyāmāpūrayecchubhām /Kontext
ÅK, 1, 26, 119.2
  vālukāṃ tadbahiśchāṇavahniṃ koṣṭhyāṃ rasaṃ priye //Kontext
ÅK, 1, 26, 211.2
  āpūrya kokilaiḥ koṣṭhīṃ pradhamedekabhastrayā //Kontext
RCūM, 10, 22.1
  rundhyāt koṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam /Kontext
RCūM, 10, 41.2
  adhaḥpātanakoṣṭhyāṃ hi dhmātvā sattvaṃ nipātayet //Kontext
RCūM, 10, 42.1
  koṣṭhyāḥ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret /Kontext
RCūM, 11, 59.2
  koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā //Kontext
RCūM, 3, 6.1
  sattvapātanakoṣṭhīṃ ca gārakoṣṭhīṃ suśobhanām /Kontext
RCūM, 4, 97.1
  divyauṣadhisamāyogātsthitaḥ prakaṭakoṣṭhiṣu /Kontext
RCūM, 5, 137.1
  āpūrya kokilaiḥ koṣṭhīṃ pradhamed ekabhastrayā /Kontext
RCūM, 5, 142.2
  koṣṭhī tadvadrasādīnāṃ vidhānāya vidhīyate //Kontext
RPSudh, 5, 41.1
  paścāt koṣṭhyāṃ dhamecchuṣkān bhastrikādvitayena tān /Kontext
RRÅ, V.kh., 1, 62.1
  koṣṭhī mūṣā vaṅkanālī tuṣāṅgāravanopalāḥ /Kontext
RRÅ, V.kh., 13, 78.2
  khadirāṃgārasaṃyogāt koṣṭhyāṃ sattvaṃ vimuñcati //Kontext
RRÅ, V.kh., 16, 8.3
  tatpiṇḍaṃ dhārayetkoṣṭhyāṃ satvaṃ grāhyaṃ suśobhanam //Kontext
RRÅ, V.kh., 4, 11.1
  koṣṭhīyantre gataṃ dhāmyaṃ vaṅkanāle dṛḍhāgninā /Kontext
RRS, 10, 42.1
  āpūrya kokilaiḥ koṣṭhīṃ pradhamed ekabhastrayā /Kontext
RRS, 10, 46.1
  koṣṭhī siddharasādīnāṃ vidhānāya vidhīyate /Kontext
RRS, 2, 26.2
  rundhyātkoṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam //Kontext
RRS, 2, 31.2
  adhaḥpātanakoṣṭhyāṃ hi dhmātvā sattvaṃ nipātayet //Kontext
RRS, 2, 32.1
  koṣṭhyāṃ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret /Kontext
RRS, 3, 98.2
  koṣṭhyāṃ ruddhvā dṛḍhaṃ dhmātā sattvaṃ muñcenmanaḥśilā //Kontext
RRS, 7, 5.2
  sattvapātanakoṣṭhīṃ ca jharatkoṣṭhīṃ suśobhanām //Kontext
RRS, 8, 79.1
  divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhiṣu /Kontext