Fundstellen

RAdhy, 1, 289.1
  sūraṇakṣudrakandeṣu tat kṣiptvā vastramṛtsnayā /Kontext
RAdhy, 1, 290.1
  vāraṃ vāraṃ śrutimalaiḥ sūraṇakṣudrakandakaiḥ /Kontext
RArṇ, 6, 14.2
  triṃśatpalaṃ vyomarajaḥ kṣudramatsyapaladvayam //Kontext
RCint, 4, 43.2
  ūrṇā sarjarasaścaiva kṣudramīnasamanvitam //Kontext
RCint, 8, 261.2
  cyutakṣudrāmrakaṃ bījaṃ pālāśaṃ kṣudradugdhikā //Kontext
RCint, 8, 261.2
  cyutakṣudrāmrakaṃ bījaṃ pālāśaṃ kṣudradugdhikā //Kontext
RCūM, 10, 38.2
  khaliṃ godhūmacūrṇaṃ ca kṣudramatsyāṃśca ṭaṅkaṇam //Kontext
RCūM, 3, 12.2
  śūrpādiveṇupātrāṇi kṣudrakṣiprāśca śaṅkhakāḥ //Kontext
RMañj, 3, 59.1
  turyāṃśaṃ ṭaṃkaṇenedaṃ kṣudramatsyaiḥ samaṃ punaḥ /Kontext
RMañj, 3, 62.2
  ūrṇā sarjarasaṃ caiva kṣudramīnasamanvitam //Kontext
RPSudh, 5, 37.2
  lākṣāguṃjākṣudramīnāḥ ṭaṅkaṇaṃ dugdham āvikam //Kontext
RRĂ…, V.kh., 13, 7.2
  ṣaḍbinduḥ kṣudraśambūkamasthīni śaśakasya ca //Kontext
RRS, 2, 28.2
  palaṃ godhūmacūrṇasya kṣudramatsyāśca ṭaṅkaṇam //Kontext
RRS, 7, 21.1
  śūrpādiveṇupātrāṇi kṣudraśiprāśca śaṅkhikāḥ /Kontext