Fundstellen

BhPr, 1, 8, 184.2
  śuktiḥ śaṅkho gajaḥ kroḍaḥ phaṇī matsyaśca darduraḥ /Kontext
RArṇ, 5, 36.0
  pittaṃ pañcavidhaṃ matsyagavāśvanarabarhijam //Kontext
RArṇ, 5, 37.0
  vasā pañcavidhā matsyameṣāhinarabarhijā //Kontext
RArṇ, 6, 14.2
  triṃśatpalaṃ vyomarajaḥ kṣudramatsyapaladvayam //Kontext
RArṇ, 7, 69.1
  jvālinībījacūrṇena matsyapittaiśca bhāvayet /Kontext
RArṇ, 7, 130.2
  matsyapittena deveśi vahnisthaṃ dhārayet priye //Kontext
RArṇ, 8, 84.1
  bhekaśūkarameṣāhimatsyakūrmajalaukasām /Kontext
RCint, 3, 132.1
  bhekasūkarameṣāhimatsyakūrmajalaukasām /Kontext
RCint, 3, 172.1
  catvāraḥ prativāpāḥ sulakṣayā matsyapittabhāvitayā /Kontext
RCint, 8, 85.2
  matsyarājā ime proktā hitamatsyeṣu yojayet //Kontext
RCint, 8, 180.1
  māṃsālābhe matsyā adoṣalāḥ sthūlasadguṇā grāhyāḥ /Kontext
RCūM, 10, 38.2
  khaliṃ godhūmacūrṇaṃ ca kṣudramatsyāṃśca ṭaṅkaṇam //Kontext
RCūM, 3, 26.1
  patākākumbhapāthojamatsyacāpāṅkapāṇikaḥ /Kontext
RCūM, 9, 18.2
  mahiṣakroḍamatsyānāṃ chāgasya ca śikhaṇḍinaḥ //Kontext
RHT, 10, 16.1
  tilacūrṇakakiṭṭapalair matsyair āloḍya dviraṃśayuktaiśca /Kontext
RHT, 16, 2.1
  maṇḍūkamatsyakacchapameṣajalaukāhisūkarādīnām /Kontext
RHT, 18, 6.1
  dattvādau prativāpaṃ lākṣāmatsyādipittabhāvanayā /Kontext
RMañj, 3, 59.1
  turyāṃśaṃ ṭaṃkaṇenedaṃ kṣudramatsyaiḥ samaṃ punaḥ /Kontext
RMañj, 6, 127.2
  bhāvayenmatsyapittena trivāraṃ cūrṇayettataḥ //Kontext
RMañj, 6, 131.1
  catustulyā sitā yojyā matsyapittena bhāvayet /Kontext
RPSudh, 1, 123.2
  matsyakacchapamaṇḍūkajalaukāmeṣasūkarāḥ //Kontext
RRÅ, V.kh., 10, 39.1
  kūrmasūkarameṣāhijalūkāmatsyajāpi vā /Kontext
RRÅ, V.kh., 19, 4.2
  sthūlamatsyatvacaṃ pacyāddivārātraṃ jalena tat //Kontext
RRÅ, V.kh., 19, 13.2
  tanmadhye cāṣṭamāṃśaṃ tu kṣipenmatsyotthakajjalam //Kontext
RRÅ, V.kh., 19, 15.1
  nīlīcūrṇasya tulyāṃśaṃ kṣipenmatsyotthakajjalam /Kontext
RRÅ, V.kh., 19, 26.1
  sthūlasya kṛṣṇamatsyasya ekakaṇṭasya codarāt /Kontext
RRÅ, V.kh., 19, 31.1
  sadya uddhṛtya matsyasya sthūlasya cakṣuṣī haret /Kontext
RRÅ, V.kh., 2, 11.2
  narāśvaśikhigomatsyapittāni pittavargake //Kontext
RRÅ, V.kh., 2, 12.1
  matsyāhinarameṣīṇāṃ śikhināṃ ca vasā matā /Kontext
RRÅ, V.kh., 3, 64.2
  matsyapittaistailaghṛtaiḥ kulatthaiḥ kāñjikānvitaiḥ //Kontext
RRÅ, V.kh., 3, 73.1
  ādāya matsyapittena saptadhā bhāvyamātape /Kontext
RRÅ, V.kh., 3, 91.2
  tailamatsyavasāvyoṣair dravairetaiḥ sakāñjikaiḥ //Kontext
RRS, 2, 28.2
  palaṃ godhūmacūrṇasya kṣudramatsyāśca ṭaṅkaṇam //Kontext
RRS, 7, 28.1
  patākākumbhapāthojamatsyacāpāṅkapāṇikaḥ /Kontext
ŚdhSaṃh, 2, 12, 128.2
  cūrṇayedbhāvayet pittair matsyamāyūrasaṃbhavaiḥ //Kontext