References

BhPr, 2, 3, 76.2
  atha bhasmasamaṃ tālaṃ kṣiptvāmlena vimardayet //Context
BhPr, 2, 3, 158.2
  phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate //Context
BhPr, 2, 3, 160.1
  sūtaṃ kṛtena yūṣeṇa vārānsapta vimardayet /Context
BhPr, 2, 3, 166.2
  phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate //Context
BhPr, 2, 3, 167.1
  kumāryā ca niśācūrṇairdinaṃ sūtaṃ vimardayet /Context
BhPr, 2, 3, 179.1
  kākodumbarikādugdhai rasaṃ kiṃcid vimardayet /Context
BhPr, 2, 3, 184.1
  ebhiścūrṇairyutaṃ sūtaṃ yāvadyāmaṃ vimardayet /Context
BhPr, 2, 3, 192.2
  tayoḥ kajjalikāṃ kuryāddinamekaṃ vimardayet //Context
RArṇ, 10, 40.2
  ekādaśaguṇe 'mle 'smin ṣoḍaśāṃśairvimarditam //Context
RArṇ, 10, 49.1
  saptavāraṃ kākamācyā gatadoṣaṃ vimardayet /Context
RArṇ, 11, 63.2
  pātre sukhoṣṇahastena yāvat śeṣaṃ vimardayet //Context
RArṇ, 12, 175.2
  śigrumūlasya cūrṇaṃ tu tadrasena vimardayet //Context
RArṇ, 14, 5.2
  abhrakamaṣṭamāṃśena khalle kṛtvā vimardayet //Context
RArṇ, 14, 39.1
  prāgvaccheṣaṃ purājātaṃ haṃsapādyā vimarditam /Context
RArṇ, 14, 41.1
  vajracūrṇasamaṃ sūtaṃ haṃsapādyā vimardayet /Context
RCint, 3, 85.1
  tato vimardya jambīrarase vā kāñjike'thavā /Context
RCint, 6, 54.1
  tata uddhṛtya taccūrṇaṃ vāsānīrairvimardayet /Context
RCint, 6, 54.2
  puṭetpunaḥ samuddhṛtya taddraveṇa vimardayet /Context
RCint, 7, 49.1
  etairvimarditaḥ sūtaśchinnapakṣaḥ prajāyate /Context
RCint, 8, 32.1
  śuddhaṃ rasaṃ samaviṣaṃ praharaṃ vimardya tadgolakaṃ kanakacāruphale nidhāya /Context
RCint, 8, 270.1
  triphalātulasībrāhmīrasaiścānu vimardayet /Context
RCūM, 11, 41.1
  pattrālakaṃ raverdugdhairdinamekaṃ vimardayet /Context
RCūM, 12, 42.1
  triguṇena rasenaiva vimardya guṭikīkṛtam /Context
RCūM, 14, 140.2
  gomūtrakaśilādhātujalaiḥ samyagvimardayet //Context
RCūM, 14, 214.2
  tasminguñjāmitaṃ sūtaṃ vimardya sadalaṃ graset //Context
RCūM, 16, 18.2
  daśāṃśatāmrapātrastharaseśvaravimarditam //Context
RCūM, 16, 28.1
  mardanoktavidhānena yāmamātraṃ vimardayet /Context
RCūM, 4, 9.1
  khalve vimardya gandhena dugdhena saha pāradam /Context
RCūM, 4, 55.1
  vimardya puṭayettāvadyāvat karṣāvaśeṣitam /Context
RCūM, 4, 61.2
  yojayitvātha kalkena yathāpūrvaṃ vimardayet //Context
RCūM, 4, 64.1
  vimardya kāñjikaiḥ kuryānmaricapramitā vaṭīḥ /Context
RCūM, 5, 110.1
  gāraśca mṛttikātulyaḥ sarvairetair vimarditā /Context
RMañj, 1, 27.1
  suvastragālitaṃ khalve sūtaṃ kṣiptvā vimardayet /Context
RMañj, 1, 28.1
  rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet /Context
RMañj, 1, 31.1
  kumāryāśca niśācūrṇair dinaṃ sūtaṃ vimardayet /Context
RMañj, 1, 32.2
  karkoṭīmusalīkanyādravaṃ dattvā vimardayet //Context
RMañj, 5, 29.1
  sūtamekaṃ dvidhā gandhaṃ yāmaṃ kanyāṃ vimardayet /Context
RMañj, 5, 42.1
  tata uddhṛtya taccūrṇaṃ vāsānīre vimardayet /Context
RMañj, 6, 25.2
  māṣo'pi ṭaṃkaṇasyaiko jambīreṇa vimardayet //Context
RPSudh, 1, 37.1
  khalve vimardayetsūtaṃ dināni trīṇi caiva hi /Context
RPSudh, 1, 56.1
  pūrvoktairauṣadhaiḥ sārdhaṃ rasarājaṃ vimardayet /Context
RPSudh, 1, 107.1
  kalkenānena sahitaṃ sūtakaṃ ca vimardayet /Context
RPSudh, 10, 13.2
  bhūnāgamṛttikā tulyā sarvairebhirvimarditā /Context
RPSudh, 2, 18.1
  śuddhaṃ sujāritābhraṃ vai sūtakaṃ ca vimardayet /Context
RPSudh, 2, 50.1
  abhrakadrutibhiḥ sārdhaṃ sūtakaṃ ca vimardayet /Context
RPSudh, 3, 2.1
  haṃsapākadaradaḥ suśobhito nikhilanimbarasena vimarditaḥ /Context
RPSudh, 3, 3.2
  supayasā lavaṇena vimarditaṃ kuru bhiṣagvara yantrasurodhanam //Context
RPSudh, 3, 10.2
  praharayugmamitaṃ ca śilātale ravikareṇa vimardya vicūrṇitau //Context
RPSudh, 3, 19.2
  satatameva vimardya śilātale balivasāṃ ca samāṃ kuru tadbhiṣak //Context
RPSudh, 3, 20.1
  dinamitaṃ suvimardya ca viśoṣayet /Context
RPSudh, 3, 31.1
  viśadasūtasamo'pi hi gaṃdhakastadanu khalvatale suvimarditaḥ /Context
RPSudh, 3, 40.1
  tadanu tāmrarasau viniveśyatāṃ trayamidaṃ sarasaṃ ca vimarditam /Context
RPSudh, 3, 56.1
  kāryā tataḥ kajjalikā vimardya tāṃ drāvayellohamaye supātre /Context
RPSudh, 3, 60.2
  saṃśoṣya paścādapi hiṃgurājikāśuṃṭhībhirebhiśca samaṃ vimardya //Context
RPSudh, 4, 38.2
  vimardya nimbutoyena tāni patrāṇi lepayet //Context
RPSudh, 6, 51.1
  rasaṃ vallamitaṃ tatra dattvāṅgulyā vimardayet /Context
RPSudh, 7, 36.1
  bhūnāgasatvena samaṃ vimardya vajrasya bhūtiṃ ca samānahemnā /Context
RRÅ, R.kh., 2, 8.2
  pratyekaṃ pratyahaṃ yatnātsaptarātraṃ vimardayet //Context
RRÅ, R.kh., 2, 11.2
  karkoṭīmūṣalīkanyādrave dattvā vimardayet /Context
RRÅ, R.kh., 2, 12.1
  kumāryāśca niśācūrṇe dinaṃ sūtaṃ vimardayet /Context
RRÅ, R.kh., 2, 22.1
  taptakhalve caturyāmam avicchinnaṃ vimardayet /Context
RRÅ, R.kh., 2, 26.1
  rasaṃ gandhakatailena dviguṇena vimardayet /Context
RRÅ, R.kh., 2, 27.1
  tryahaṃ vimardayed drāvais triṃśaddhaṭṭamahāpuṭe /Context
RRÅ, R.kh., 4, 28.1
  latākarañjapatrairvāṅguṣṭhāgrena vimardayet /Context
RRÅ, R.kh., 6, 30.2
  vyāghrīkandapunarnavayā dinam etair vimardayet //Context
RRÅ, R.kh., 9, 25.2
  dravaiḥ kuraṇṭapatrotthaiḥ lauhacūrṇaṃ vimardayet //Context
RRÅ, V.kh., 11, 11.1
  prakṣālya kāñjikaiḥ soṣṇais tamādāya vimardayet /Context
RRÅ, V.kh., 11, 16.2
  vyastānāṃ vā samastānāṃ drāvaiścaiṣāṃ vimardayet //Context
RRÅ, V.kh., 12, 38.2
  kapotākhye puṭe pacyāt kṣīrairyāmaṃ vimardayet //Context
RRÅ, V.kh., 12, 48.1
  sarvametaddaśāṃśaṃ tu kṣiptvā tasminvimardayet /Context
RRÅ, V.kh., 12, 48.2
  dinaikaṃ taptakhalve tu kṣiptvā tasminvimardayet //Context
RRÅ, V.kh., 13, 45.2
  ebhistulyaṃ pūrvatālaṃ dinamekaṃ vimardayet //Context
RRÅ, V.kh., 15, 58.2
  tanmadhyagaṃ tu pādāṃśaṃ sūte dattvā vimardayet //Context
RRÅ, V.kh., 15, 75.1
  tatsattvaṃ ca pṛthakpādaṃ sūte dattvā vimardayet /Context
RRÅ, V.kh., 18, 170.1
  nīlīniryāsasaṃtulyaṃ śikhipittaṃ vimardayet /Context
RRÅ, V.kh., 3, 57.1
  sasūtam amlayogena dinamekaṃ vimardayet /Context
RRÅ, V.kh., 4, 38.2
  divyauṣadhagaṇadrāvaiḥ piṣṭiḥ khalve vimardayet /Context
RRÅ, V.kh., 4, 72.2
  kartavyaṃ pūrvavatprājñaistāmādāya vimardayet //Context
RRÅ, V.kh., 5, 24.2
  tadardhaṃ hiṅgulaṃ śuddhaṃ kṣiptvā tasminvimardayet //Context
RRÅ, V.kh., 6, 19.1
  peṣayettena kalkena nāgacūrṇaṃ vimardayet /Context
RRÅ, V.kh., 6, 22.2
  sauvīrāñjanameteṣu tulyaṃ kṣiptvā vimardayet //Context
RRÅ, V.kh., 6, 26.2
  yathālābhena taddrāvairdinamekaṃ vimardayet //Context
RRÅ, V.kh., 6, 67.2
  rasagandhaśilā bhāgānkramavṛddhyā vimardayet //Context
RRÅ, V.kh., 7, 60.1
  tattulyaṃ mākṣikaṃ śuddhamekīkṛtya vimardayet /Context
RRÅ, V.kh., 7, 73.1
  māṣamātraṃ kṣipedetattaptakhalve vimardayet /Context
RRÅ, V.kh., 8, 12.2
  dravair īśvaraliṅgyāśca dinamekaṃ vimardayet //Context
RRÅ, V.kh., 8, 78.1
  dattvā vimardayedyāmaṃ pātanāyantrake pacet /Context
RRÅ, V.kh., 9, 81.1
  vajrabhasma snuhīkṣīrairdinam ekaṃ vimardayet /Context
RRS, 11, 30.2
  lavaṇāsurīsaṃyuktaṃ kṣiptvā sūtaṃ vimardayet //Context
RRS, 11, 33.1
  gṛhṇāti nirmalo rāgān grāse grāse vimarditaḥ /Context
RRS, 11, 120.1
  aṅkolasya śiphāvāripiṣṭaṃ khalle vimardayet /Context
RRS, 2, 29.1
  pratyekamaṣṭamāṃśena dattvā dattvā vimardayet /Context
RRS, 2, 32.2
  tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardya ca //Context
RRS, 3, 31.2
  vallena pramitaṃ svacchaṃ sūtendraṃ ca vimardayet //Context
RRS, 3, 99.1
  bhūnāgadhautasaubhāgyamadanaiśca vimarditaiḥ /Context
RRS, 5, 165.1
  gomūlakaśilādhātujalaiḥ samyagvimardayet /Context
RRS, 8, 8.1
  khalle vimardya gandhena dugdhena saha pāradam /Context
RRS, 8, 44.2
  vimardya puṭayettāvadyāvatkarṣāvaśeṣitam //Context
RSK, 1, 9.2
  lohārkāśmajakhalve tu tapte caiva vimardayet //Context
ŚdhSaṃh, 2, 11, 99.1
  vimardya dhārayed gharme pūrvavaccaiva tannayet /Context
ŚdhSaṃh, 2, 11, 102.2
  vimardya dhārayed rātrau prātaracchaṃ jalaṃ nayet //Context
ŚdhSaṃh, 2, 12, 38.2
  kāṣṭhodumbarikādugdhai rasaṃ kiṃcidvimardayet //Context
ŚdhSaṃh, 2, 12, 254.1
  tato jayantījambīrabhṛṅgadrāvair vimardayet /Context
ŚdhSaṃh, 2, 12, 260.2
  vimardya kanyakādrāvair nyasetkācamaye ghaṭe //Context
ŚdhSaṃh, 2, 12, 269.1
  tato'śvagandhāsvarasairvimardya mṛgaśṛṅgake /Context
ŚdhSaṃh, 2, 12, 276.2
  kṣiptvā kajjalikātulyaṃ praharaikaṃ vimardayet //Context