Fundstellen

BhPr, 2, 3, 12.2
  dhṛtvā satsaṃpuṭe golaṃ mṛṇmūṣāsampuṭe ca tat //Kontext
BhPr, 2, 3, 62.1
  tatkalkena bahir golaṃ lepayeddhyaṅgulonmitam /Kontext
BhPr, 2, 3, 177.0
  tadgolaṃ sthāpayetsamyaṅ mṛnmūṣāsampuṭe pacet //Kontext
RAdhy, 1, 190.2
  tadgolaṃ rakṣayedyatnāt viḍo 'yaṃ vaḍabānalaḥ //Kontext
RArṇ, 14, 127.1
  stambhitaṃ tattu golaṃ ca ṣoḍaśāṃśasamanvitam /Kontext
RArṇ, 15, 144.1
  andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet /Kontext
RArṇ, 15, 151.2
  andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet //Kontext
RArṇ, 15, 164.2
  ete nigalagolābhyāṃ sarvabandhaphalodayāḥ //Kontext
RCint, 3, 50.0
  gandhapiṣṭikayā tatra golaḥ syādgandhajāraṇe //Kontext
RCint, 3, 64.2
  tadgolaṃ rakṣayedyatnād viḍo'yaṃ vaḍavānalaḥ //Kontext
RCint, 8, 40.2
  golaṃ kṛtvā ṭaṅkaṇena praveṣṭya paścānmṛtsnāgomayābhyāṃ dhamettam //Kontext
RCint, 8, 42.1
  vaktre golaḥ sthāpito vatsarārthaṃ rogān sarvānhanti saukhyaṃ karoti /Kontext
RCint, 8, 43.2
  vāte golaṃ vyoṣavātāritaile paktvā tailaṃ gandhayuktaṃ dadīta //Kontext
RCint, 8, 44.1
  bhārṅgīmuṇḍīkāsamardāṭarūṣadrāvair golaṃ pācayecchleṣmanuttyai /Kontext
RCint, 8, 45.1
  yasmin roge yaḥ kaṣāyo'sti coktastasmin golaṃ pācayitvā kaṣāye /Kontext
RCint, 8, 46.1
  ukto golaḥ prāṇikalpadrumo'yaṃ pūjāṃ kṛtvā yojayedbhaktiyogāt /Kontext
RCint, 8, 252.2
  yāmadvayaṃ tataḥ paścāttadgolaṃ tāmrasampuṭe //Kontext
RCūM, 10, 40.2
  kṣiptvā golān prakurvīta kiṃcit tindukasaṃmitān //Kontext
RCūM, 10, 43.1
  golānvidhāya saṃśoṣya dhamed bhūyo'pi pūrvavat /Kontext
RCūM, 10, 140.1
  vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca /Kontext
RCūM, 12, 59.2
  golaṃ vidhāya tanmadhye prakṣipettadanantaram //Kontext
RCūM, 5, 78.1
  pacyate rasagolādyaṃ vālukāyantramīritam /Kontext
RCūM, 5, 133.1
  sattvapātanagolāṃśca pañca pañca punaḥ punaḥ /Kontext
RMañj, 3, 28.2
  matkuṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet //Kontext
RMañj, 5, 53.1
  yāmadvayaṃ tato golaṃ sthāpayettāmrabhājane /Kontext
RMañj, 6, 154.1
  golaṃ ca kṛtvā mṛtkarpaṭasthaṃ saṃrudhya bhāṇḍe hi paced dinārdham /Kontext
RMañj, 6, 160.1
  trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet /Kontext
RMañj, 6, 236.2
  evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam //Kontext
RPSudh, 2, 39.2
  aṃdhamūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā //Kontext
RPSudh, 2, 45.2
  rasagolaṃ suvṛttaṃ tu śuṣkaṃ caivātha lepayet //Kontext
RPSudh, 2, 47.1
  vajramūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā /Kontext
RPSudh, 2, 94.2
  golasya svedanaṃ kāryamahobhiḥ saptabhistathā //Kontext
RPSudh, 2, 103.2
  niṣecayedekadinaṃ paścād golaṃ tu kārayet //Kontext
RPSudh, 7, 60.1
  golamasya ca vidhāya nikṣipedratnajātiṣu varāṇi peṣayet /Kontext
RRÅ, R.kh., 4, 2.1
  naṣṭapiṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayed bahiḥ /Kontext
RRÅ, R.kh., 4, 8.2
  kṛtvā golaṃ ca saṃśoṣya kṣiptvā mūṣāṃ nirundhayet //Kontext
RRÅ, R.kh., 5, 11.2
  ṣaḍguṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet //Kontext
RRÅ, R.kh., 6, 36.2
  yāmaṃ mardyaṃ caturgolaṃ ruddhvā gajapuṭe pacet //Kontext
RRÅ, R.kh., 8, 26.1
  tadgolaṃ pātālayantre tadā yāmatrayaṃ pacet /Kontext
RRÅ, R.kh., 8, 42.2
  haridrāgolake kṣiptvā golaṃ hayapurīṣake //Kontext
RRÅ, R.kh., 8, 43.1
  kṣiptvā dinaikaviṃśaṃ taṃ tadgolamuddharet punaḥ /Kontext
RRÅ, R.kh., 8, 70.1
  tadgolaṃ sūraṇasyāntar tu lepayet /Kontext
RRÅ, R.kh., 9, 48.1
  yāmadvayātsamuddhṛtya tadgolaṃ tāmrapātrake /Kontext
RRÅ, V.kh., 13, 50.3
  tadgolaṃ chidramūṣāṃtargrāhyaṃ sattvaṃ ca pūrvavat //Kontext
RRÅ, V.kh., 16, 28.2
  yāvad golaṃ tu taṃ kṛtvā sāraṇāyāṃ tu madhyataḥ //Kontext
RRÅ, V.kh., 16, 45.1
  tadgolaṃ haṇḍikāyantre yāmaṃ laghvagninā pacet /Kontext
RRÅ, V.kh., 16, 67.1
  jātaṃ golaṃ samuddhṛtya nigalena tu lepayet /Kontext
RRÅ, V.kh., 16, 78.1
  marditaṃ kārayed golaṃ nirmalena ca lepayet /Kontext
RRÅ, V.kh., 16, 87.1
  samuddhṛtya punarlepyaṃ tadgolaṃ nigalena ca /Kontext
RRÅ, V.kh., 16, 100.2
  tadgolaṃ nigalenaiva sarvato lepayed ghanam //Kontext
RRÅ, V.kh., 16, 102.1
  tadruddhvā pūrvavadgolaṃ dhametkhoṭaṃ bhavettu tat /Kontext
RRÅ, V.kh., 17, 12.1
  tadgolaṃ kadalīkaṃde kṣiptvā bāhye mṛdā lipet /Kontext
RRÅ, V.kh., 17, 13.2
  tadgolaṃ nikṣipet kaṃde sūraṇotthe nirudhya ca //Kontext
RRÅ, V.kh., 17, 33.2
  tadgolaṃ gomayairliptvā vajramūṣāntare kṣipet /Kontext
RRÅ, V.kh., 2, 27.1
  tālakaṃ matkuṇaiḥ piṣṭvā gole tasminkṣipettu tat /Kontext
RRÅ, V.kh., 20, 25.2
  tadgolaṃ pūrvavatpācyaṃ punarādāya mardayet //Kontext
RRÅ, V.kh., 20, 27.1
  tatsarvaṃ pūrvavanmardyaṃ golaṃ kṛtvātha śoṣayet /Kontext
RRÅ, V.kh., 20, 28.1
  pītāñjanaṃ vā peṣyaṃ ca tena golaṃ pralepayet /Kontext
RRÅ, V.kh., 20, 37.2
  tadgolaṃ dviguṇaṃ gaṃdhaṃ dattvā mūṣādharottaram //Kontext
RRÅ, V.kh., 20, 128.2
  mūṣāgarbhe vilepyādau tasyāṃ golaṃ nirodhayet //Kontext
RRÅ, V.kh., 3, 30.2
  tadvajraṃ pūrvavadgole kṣiptvā ruddhvā dhamettathā //Kontext
RRÅ, V.kh., 3, 37.1
  secayedaśvamūtreṇa pūrvagole punaḥ kṣipet /Kontext
RRÅ, V.kh., 3, 39.1
  kṣaṇaṃ piṣṭvā tu tadgole vajraṃ kṣiptvā pacedanu /Kontext
RRÅ, V.kh., 3, 40.2
  tadgolasya pacedvajraṃ pūrvataile mṛtaṃ bhavet //Kontext
RRÅ, V.kh., 3, 43.1
  kṛtvā golaṃ kṣipettasminvajramūṣāṃ nirudhya ca /Kontext
RRÅ, V.kh., 3, 53.1
  aśvatthapatrakair veṣṭyaṃ tadgolaṃ jānumadhyagam /Kontext
RRÅ, V.kh., 3, 54.2
  tadgole nikṣipedvajraṃ sūtreṇāveṣṭayedbahiḥ //Kontext
RRÅ, V.kh., 3, 57.2
  tadgole nikṣipedvajraṃ nimbakārpāsakolajaiḥ //Kontext
RRÅ, V.kh., 4, 39.1
  lepayedvajramūṣāṃ tu golaṃ tatra nirodhayet /Kontext
RRÅ, V.kh., 4, 44.1
  vāsādrāvairdinaṃ mardyaṃ taṃ golaṃ veṣṭayetpunaḥ /Kontext
RRÅ, V.kh., 6, 20.1
  ityevaṃ daśadhā kuryāttadgolaṃ nikṣipetpunaḥ /Kontext
RRÅ, V.kh., 6, 23.1
  dinaikaṃ mahiṣīmūtrairjātaṃ golaṃ samuddharet /Kontext
RRÅ, V.kh., 6, 59.2
  tadgolaṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet //Kontext
RRÅ, V.kh., 6, 117.2
  tadgolaṃ vartulaṃ kṛtvā vastre baddhvātha śoṣayet //Kontext
RRÅ, V.kh., 6, 122.2
  dinaṃ nirguṇḍijairdrāvaistadgolaṃ lepayedbahiḥ //Kontext
RRÅ, V.kh., 7, 5.2
  mardayetkhalvake gāḍhaṃ tadgolaṃ vastraveṣṭitam //Kontext
RRÅ, V.kh., 7, 16.3
  eteṣvekena tadgolaṃ lepyamaṅgulamātrakam //Kontext
RRÅ, V.kh., 7, 18.1
  liptaṃ golaṃ kṣipet tasyām ūrdhvaṃ loṇaṃ ca dāpayet /Kontext
RRÅ, V.kh., 7, 44.1
  marditaṃ kārayedgolaṃ golapādaṃ mṛtaṃ pavim /Kontext
RRÅ, V.kh., 7, 44.1
  marditaṃ kārayedgolaṃ golapādaṃ mṛtaṃ pavim /Kontext
RRÅ, V.kh., 7, 84.2
  amlairmardyaṃ bhavedgolaṃ kāñjikaiḥ svedayeddinam //Kontext
RRÅ, V.kh., 7, 86.1
  anena lepitaṃ golam aṃdhamūṣāgataṃ dhamet /Kontext
RRÅ, V.kh., 7, 115.1
  jāyate stambhitaṃ golaṃ samuddhṛtyātha taṃ punaḥ /Kontext
RRÅ, V.kh., 7, 117.1
  athavā stambhitaṃ golaṃ svarṇaṃ saṃpuṭavarjitam /Kontext
RRÅ, V.kh., 8, 34.2
  anena veṣṭayed golaṃ tadbahirnigaḍena ca //Kontext
RRÅ, V.kh., 9, 21.2
  anena vedhayed golaṃ tadbahirnigalena ca //Kontext
RRÅ, V.kh., 9, 66.1
  tadgolaṃ bandhayedvastre gandhataile tryahaṃ pacet /Kontext
RRÅ, V.kh., 9, 72.1
  tadgolaṃ pūrvamūṣāyāṃ ruddhvā gajapuṭe pacet /Kontext
RRÅ, V.kh., 9, 73.2
  sarvamamlairdinaṃ mardyaṃ kṛtvā golaṃ samuddharet //Kontext
RRÅ, V.kh., 9, 74.2
  vandhyākarkoṭakī caiva piṣṭvā golaṃ pralepayet //Kontext
RRÅ, V.kh., 9, 76.1
  pūrvakalkena tadgolaṃ kṣiptvā ruddhvātha pūrvavat /Kontext
RRÅ, V.kh., 9, 82.2
  devadālyā dravairevaṃ tadgolaṃ cāndhitaṃ puṭet //Kontext
RRS, 2, 30.2
  kṣiptvā golānprakurvīta kiṃcittindukato 'dhikān //Kontext
RRS, 2, 33.1
  golānvidhāya saṃśoṣya gharme bhūyo 'pi pūrvavat /Kontext
RRS, 2, 86.1
  vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca /Kontext
RRS, 4, 65.2
  golaṃ vidhāya tanmadhye prakṣipettadanantaram //Kontext
RRS, 5, 54.2
  tadgolaṃ sūraṇasyāntā ruddhvā sarvatra lepayet //Kontext
RRS, 5, 134.1
  yāmadvayātsamuddhṛtya yadgolaṃ tāmrapātrake /Kontext
ŚdhSaṃh, 2, 11, 11.2
  dhṛtvā tatsaṃpuṭe golaṃ mṛnmūṣāsaṃpuṭe pacet //Kontext
ŚdhSaṃh, 2, 11, 31.1
  tatkalkena bahirgolaṃ lepayedaṅgulonmitam /Kontext
ŚdhSaṃh, 2, 11, 81.2
  tadgole nihitaṃ vajraṃ tadgolaṃ vahninā dhamet //Kontext
ŚdhSaṃh, 2, 11, 81.2
  tadgole nihitaṃ vajraṃ tadgolaṃ vahninā dhamet //Kontext
ŚdhSaṃh, 2, 11, 82.1
  siñcayed aśvamūtreṇa tadgole ca kṣipetpunaḥ /Kontext
ŚdhSaṃh, 2, 12, 37.1
  taṃ golaṃ saṃdhayet samyaṅmṛnmūṣāsaṃpuṭe sudhīḥ /Kontext
ŚdhSaṃh, 2, 12, 51.2
  golaṃ nyasetsaṃpuṭake puṭaṃ dadyātprayatnataḥ //Kontext
ŚdhSaṃh, 2, 12, 90.1
  teṣāṃ kṛtvā tato golaṃ vāsobhiḥ pariveṣṭayet /Kontext
ŚdhSaṃh, 2, 12, 98.1
  kṛtvā golaṃ kṣipenmūṣāsaṃpuṭe mudrayettataḥ /Kontext
ŚdhSaṃh, 2, 12, 109.2
  kṛtvā teṣāṃ tato golaṃ mūṣāsaṃpuṭake nyaset //Kontext
ŚdhSaṃh, 2, 12, 154.2
  dviyāmānte kṛtaṃ golaṃ tāmrapātre vinikṣipet //Kontext
ŚdhSaṃh, 2, 12, 173.1
  nirguṇḍīsvarasairmardyaṃ tadgolaṃ saṃdhayeddinam /Kontext
ŚdhSaṃh, 2, 12, 184.2
  tadgolaṃ piṭharīmadhye tāmrapātreṇa rodhayet //Kontext
ŚdhSaṃh, 2, 12, 197.2
  evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam //Kontext
ŚdhSaṃh, 2, 12, 241.1
  kṛtvā golaṃ vṛtaṃ vastre lavaṇāpūrite nyaset /Kontext
ŚdhSaṃh, 2, 12, 242.2
  tata uddhṛtya taṃ golaṃ cūrṇayitvā vimiśrayet //Kontext
ŚdhSaṃh, 2, 12, 254.2
  trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet //Kontext