Fundstellen

BhPr, 2, 3, 159.2
  citrakorṇāniśākṣārakanyārkakanakadravaiḥ //Kontext
BhPr, 2, 3, 167.1
  kumāryā ca niśācūrṇairdinaṃ sūtaṃ vimardayet /Kontext
RArṇ, 12, 120.1
  snuhīkṣīraṃ samādāya niśārdhaṃ hema cobhayam /Kontext
RArṇ, 12, 121.1
  anenaiva prakāreṇa niśārdhaṃ hema śodhayet /Kontext
RArṇ, 17, 55.1
  gomūtreṇa niśāṃ piṣṭvā śulvamāvartya secayet /Kontext
RArṇ, 17, 58.1
  tathā takre niśāyukte taptataptaṃ ca dāpayet /Kontext
RArṇ, 7, 35.2
  ūrṇālākṣāniśāpathyābhūlatādhūmasaṃyutam //Kontext
RCint, 3, 8.2
  rakteṣṭakāniśādhūmasārorṇābhasmatumbikaiḥ /Kontext
RCūM, 10, 60.2
  kṣāraiśca lavaṇair gehadhūmaguñjāniśāphalaiḥ /Kontext
RCūM, 14, 134.1
  drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase /Kontext
RCūM, 16, 31.1
  rambhāpaṭutriphalalāṅgalikāniśārdhaśobhāñjanāṅghrikharamañjarikāṅghrisaṃkhyaiḥ /Kontext
RMañj, 1, 31.1
  kumāryāśca niśācūrṇair dinaṃ sūtaṃ vimardayet /Kontext
RPSudh, 4, 85.1
  ajāśakṛt varā tulyā cūrṇitā ca niśā tathā /Kontext
RRÅ, R.kh., 2, 12.1
  kumāryāśca niśācūrṇe dinaṃ sūtaṃ vimardayet /Kontext
RRÅ, R.kh., 8, 76.1
  niśā tumbarubījāni kokilākṣaṃ kuṭhārikām /Kontext
RRÅ, V.kh., 10, 23.2
  khādiraṃ devadāruṃ ca dviniśā raktacandanam //Kontext
RRÅ, V.kh., 13, 51.2
  niśāṭaṃkaṇamadhvājyānyebhistulyaṃ ca tutthakam //Kontext
RRÅ, V.kh., 13, 58.1
  rasakaṃ cūrṇayetpaścādūrṇā lākṣā niśābhayā /Kontext
RRÅ, V.kh., 13, 73.2
  strīmūtrairvātha gomūtraistatpādāṃśāṃ niśāṃ kṣipet /Kontext
RRÅ, V.kh., 3, 7.2
  muṇḍī mahābalā pūgī trividhaṃ citrakaṃ niśā //Kontext
RRÅ, V.kh., 5, 50.2
  niśāyuktena takreṇa saptavāraṃ tu ḍhālanam /Kontext
RRS, 11, 104.1
  niśāyāḥ kāñjikaṃ yūṣaṃ dattvā yonau praveśayet /Kontext
RRS, 2, 66.2
  vajrakandaniśākalkaphalacūrṇasamanvitam //Kontext
RRS, 2, 154.1
  sābhayājatubhūnāganiśādhūmajaṭaṅkaṇam /Kontext
RRS, 5, 156.1
  drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase /Kontext
RSK, 1, 10.1
  niśeṣṭakāsurīdhūmavyoṣāmlalavaṇaiḥ pṛthak /Kontext