References

RCint, 8, 265.2
  māsamātrātsamāhṛtya pūjayitvā śivaṃ śivam //Context
RCūM, 10, 42.1
  koṣṭhyāḥ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret /Context
RCūM, 10, 43.2
  bhūyaḥ kiṭṭaṃ samāhṛtya mṛditvā sattvamāharet //Context
RCūM, 10, 44.1
  evameva punaḥ kiṭṭaṃ dhmātvā sattvaṃ samāharet /Context
RCūM, 10, 45.2
  samyag drutaṃ samāhṛtya dvivāraṃ pradhamet punaḥ //Context
RCūM, 10, 49.1
  tatkṣaṇena samāhṛtya khaṇḍayitvā rajaścaret /Context
RCūM, 11, 42.2
  svāṅgaśītamadhaḥsthaṃ ca sattvaṃ śvetaṃ samāharet //Context
RCūM, 11, 46.1
  kūpīkaṇṭhe sthitaṃ sattvaṃ śubhraṃ śīte samāharet /Context
RCūM, 14, 188.1
  svataḥ śītaṃ samāhṛtya paṭṭake viniveśya yat /Context
RPSudh, 2, 41.2
  utkhanyotkhanya yatnena sūtabhasma samāharet //Context
RRÅ, V.kh., 10, 3.2
  pakvabījamidaṃ khyātaṃ svarṇaśeṣaṃ samāharet //Context
RRÅ, V.kh., 10, 5.2
  tāpyaṃ tālakavāpena svarṇaśeṣaṃ samāharet /Context
RRÅ, V.kh., 13, 13.2
  ekīkṛtya dhamettadvatsattvaṃ tattatsamāharet //Context
RRÅ, V.kh., 13, 40.2
  svāṃgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet //Context
RRÅ, V.kh., 14, 51.2
  mātuluṅgarasenaikaṃ puṭaṃ dattvā samāharet //Context
RRÅ, V.kh., 15, 72.2
  taptakhalve tataḥ pātyam ūrdhvalagnaṃ samāharet //Context
RRÅ, V.kh., 19, 52.2
  chāyāśuṣkā samāhṛtya mṛdbhāṇḍe nūtane kṣipet //Context
RRÅ, V.kh., 19, 96.1
  trisaptāhāt samuddhṛtya śoṣayitvā samāharet /Context
RRÅ, V.kh., 20, 4.1
  koṣṭhīyantre vaṃkanāle kiṭṭaṃ bhittvā samāharet /Context
RRÅ, V.kh., 20, 24.2
  ūrdhvalagnamadhaḥsthaṃ ca tatsarvaṃ tu samāharet //Context
RRÅ, V.kh., 20, 102.1
  svāṃgaśītaṃ samāhṛtya mūṣāyāṃ prakaṭaṃ dhamet /Context
RRÅ, V.kh., 3, 42.1
  taptamaśvasya mūtre tu kṣiptvā vajraṃ samāharet /Context
RRÅ, V.kh., 7, 59.2
  tasminyantre vinikṣipya jātaṃ khoṭaṃ samāharet //Context
RRÅ, V.kh., 8, 100.1
  yāvacciṭaciṭīśabdo nivarteta samāharet /Context
RRÅ, V.kh., 8, 102.2
  tatsattvaṃ mṛtasūtābham ūrdhvalagnaṃ samāharet //Context
RRS, 2, 32.1
  koṣṭhyāṃ kiṭṭaṃ samāhṛtya vicūrṇya ravakān haret /Context
RRS, 2, 33.2
  bhūyaḥ kiṭṭaṃ samāhṛtya mṛditvā sattvamāharet //Context
RRS, 2, 35.1
  samyagdrutaṃ samāhṛtya dvivāraṃ pradhamed ghanam /Context
RRS, 2, 46.2
  tatkṣaṇena samāhṛtya kuṭṭayitvā rajaścaret //Context
RRS, 3, 85.2
  svāṅgaśītamadhasthaṃ ca sattvaṃ śvetaṃ samāharet //Context
RRS, 3, 88.3
  kūpikaṇṭhasthitaṃ śītaṃ śuddhaṃ sattvaṃ samāharet //Context
RRS, 5, 222.1
  svataḥśītaṃ samāhṛtya paṭṭake viniveśya tat /Context
ŚdhSaṃh, 2, 12, 92.2
  tataḥ śīte samāhṛtya gandhaṃ sūtasamaṃ kṣipet //Context