Fundstellen

RArṇ, 11, 191.1
  ṭaṅkārdhaṃ viṣapādaṃ ca viḍaḥ piṇḍāṣṭamāṃśataḥ /Kontext
RArṇ, 15, 51.2
  strīstanyaṃ ṭaṅkasauvīraṃ mūṣālepaṃ tu kārayet //Kontext
RArṇ, 17, 92.2
  ṭaṅkaikaṃ kanakarase mardayeddivasatrayam //Kontext
RArṇ, 7, 8.2
  sattvaṃ muñcati sudhmātaṃ ṭaṅkakaṅkuṣṭhamoditam //Kontext
RArṇ, 7, 121.1
  maṇḍūkāsthivasāṭaṅkahayalālendragopakaiḥ /Kontext
RCint, 3, 226.2
  kāsīsasvarjikābhyāṃ paṭucayanarasārakṣapāpakṣiṭaṅkaiḥ //Kontext
RCint, 5, 1.1
  ādau gandhakaṭaṅkādi kṣālayejjambhakariṇā /Kontext
RCint, 7, 87.2
  ardhagandhaṃ yāmayugmaṃ bhṛṣṭaṭaṅkārdhasaṃyutam /Kontext
RCūM, 10, 42.2
  tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardayet //Kontext
RCūM, 10, 77.1
  nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca /Kontext
RCūM, 10, 89.1
  saṭaṅkalakucadrāvair meṣaśṛṅgasya bhasmanā /Kontext
RMañj, 6, 122.1
  ekaikaṃ viṣasūtaṃ ca jātī ṭaṅkaṃ dvikaṃ dvikam /Kontext
RPSudh, 4, 77.2
  vyoṣavellājyamadhunā ṭaṃkamānena miśritam //Kontext
RRĂ…, R.kh., 6, 8.2
  athavābhrasya bhāgau dvau ṭaṅkaścaikaṃ jalaiḥ saha //Kontext
RRS, 2, 32.2
  tatkiṭṭaṃ svalpaṭaṅkena gomayena vimardya ca //Kontext
RRS, 2, 94.1
  saṭaṅkalakucadrāvairmeṣaśṛṅgyāśca bhasmanā /Kontext
RRS, 2, 128.1
  nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca /Kontext
RRS, 5, 17.1
  maṃḍūkāsthivasāṭaṃkahayalālendragopakaiḥ /Kontext