Fundstellen

ÅK, 1, 26, 208.1
  bhaved ākarakoṣṭhīyaṃ kharāṇāṃ sattvapātane /Kontext
RArṇ, 17, 114.2
  jāyate kharasattvānāṃ dalānāmapi mārdavam //Kontext
RArṇ, 8, 23.1
  saṃkarākhyaṃ tu durmelyaṃ priye mṛdukharāhvayam /Kontext
RCūM, 10, 47.1
  mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam /Kontext
RCūM, 12, 41.1
  kharabhūnāgasattvena viṃśenāvartayed dhruvam /Kontext
RCūM, 14, 163.1
  pāṇḍurābhā kharā rūkṣā barbarā ghaṭṭanākṣamā /Kontext
RCūM, 14, 175.1
  yatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham /Kontext
RCūM, 5, 133.2
  bhavedaṅgārakoṣṭhīyaṃ kharāṇāṃ sattvapātinī //Kontext
RMañj, 3, 63.2
  kṛtvā dhmātā kharāṅgāraiḥ sarvasattvāni pātayet //Kontext
RMañj, 3, 102.1
  maṇiratnaṃ kharaṃ śītaṃ kaṣāyaṃ svādu lekhanam /Kontext
RPSudh, 10, 35.0
  eṣā cāṃgārakoṣṭhī ca kharāṇāṃ sattvapātanī //Kontext
RRS, 10, 38.2
  bhaved aṅgārakoṣṭhīyaṃ kharāṇāṃ sattvapātinī //Kontext
RRS, 2, 36.2
  mṛdu syāddaśavāreṇa sattvaṃ lohādikaṃ kharam //Kontext
RRS, 2, 130.1
  sattvametatsamādāya kharabhūnāgasattvabhuk /Kontext
RRS, 4, 45.2
  kharabhūnāgasattvena viṃśenāvartate dhruvam /Kontext