Fundstellen

RCūM, 10, 26.1
  triphalāmuṇḍikābhṛṅgapathyānīlīsumūlakaiḥ /Kontext
RCūM, 12, 58.2
  dravantī ca rudantī ca payasyā citramūlakam //Kontext
RMañj, 6, 195.1
  mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ hiṅgupuṣkaramūlakam /Kontext
RMañj, 6, 225.1
  tvacam aṅkolajāṃ kṛṣṇāṃ kṛṣṇadhattūramūlakam /Kontext
RPSudh, 7, 59.1
  citramūlakarudantike śubhā jambukī jalayutā dravantikā /Kontext
RRÅ, R.kh., 7, 51.1
  tālakaṃ mardayeddugdhaiḥ sarpākṣīṃ vātha mūlakaiḥ /Kontext
RRÅ, R.kh., 8, 41.2
  rasagandhau samau kṛtvā kākatuṇḍasya mūlakam //Kontext
RRÅ, R.kh., 9, 37.2
  bhṛṅgyā drāvaṃ tālamūlī hastikarṇasya mūlakam //Kontext
RRÅ, V.kh., 11, 31.1
  trikṣāraṃ pañcalavaṇaṃ bhūkhagaṃ śigrumūlakam /Kontext
RRÅ, V.kh., 19, 82.1
  śatāṃśena kṣipettasmin raktaśākinimūlakam /Kontext
RRÅ, V.kh., 20, 58.2
  vacā caṇḍālinīkaṃdaṃ brahmadaṇḍīyamūlakam //Kontext
RRÅ, V.kh., 20, 82.1
  nāginīkandasūtendraraktacitrakamūlakam /Kontext
RRÅ, V.kh., 3, 11.1
  udumbarasomalatā kumbhī puṣkaramūlakam /Kontext
RRÅ, V.kh., 4, 90.2
  lāṅgalī girikarṇyagniḥ karavīrajamūlakam /Kontext
RRS, 2, 40.2
  triphalāmuṇḍikābhṛṅgapatrapathyākṣamūlakaiḥ //Kontext
RRS, 4, 64.2
  dravantī ca rudantī ca payasyā citramūlakam //Kontext
ŚdhSaṃh, 2, 12, 227.1
  mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ hiṅgu puṣkaramūlakam /Kontext