Fundstellen

BhPr, 1, 8, 159.2
  bolaṃ raktaharaṃ śītaṃ medhyaṃ dīpanapācanam /Kontext
KaiNigh, 2, 84.1
  bolastiktaḥ kaṭuḥ svāduḥ pācano dīpano himaḥ /Kontext
KaiNigh, 2, 95.2
  lavaṇaṃ lavaṇaṃ sarvaṃ pācanaṃ rocanaṃ mṛdu //Kontext
KaiNigh, 2, 99.2
  saindhavaṃ lavaṇaṃ svādu dīpanaṃ pācanaṃ laghu //Kontext
KaiNigh, 2, 116.1
  kaphavātakṛmidhvaṃsi lekhanaṃ pācanaṃ matam /Kontext
KaiNigh, 2, 125.1
  dīpanāḥ pācanā rūkṣā viśadā raktapittadāḥ /Kontext
MPālNigh, 4, 45.1
  bolaṃ raktaharaṃ śītaṃ medhyaṃ dīpanapācanam /Kontext
RājNigh, 13, 33.2
  rūkṣaṃ kaṣāyarucyaṃ laghu dīpanapācanaṃ pathyam //Kontext
RājNigh, 13, 129.2
  viṣadoṣaharā rucyā pācanī baladāyinī //Kontext
RājNigh, 13, 186.2
  dīpanaḥ pācanaścaiva dhṛto'yaṃ pāpanāśanaḥ //Kontext
RCūM, 10, 28.1
  guṇavajjāyate'tyarthaṃ paraṃ pācanadīpanam /Kontext
RCūM, 10, 56.2
  dīpanaḥ pācano vṛṣyo rājāvartto rasāyanaḥ //Kontext
RCūM, 11, 5.1
  gandhāśmātirasāyanaḥ samadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadadrudamano dīptānalaḥ pācanaḥ /Kontext
RCūM, 12, 13.1
  kṣayapittāsrakāsaghnaṃ dīpanaṃ pācanaṃ laghu /Kontext
RCūM, 12, 19.2
  dāhakuṣṭhapraśamanaṃ dīpanaṃ laghu pācanam //Kontext
RCūM, 12, 50.2
  dīpanaṃ pācanaṃ rucyaṃ tvacyaṃ buddhiprabodhanam //Kontext
RCūM, 14, 172.2
  viśeṣācchvetakuṣṭhaghnaṃ dīpanaṃ pācanaṃ hitam //Kontext
RCūM, 14, 181.2
  amlena varjitaṃ cāpi dīpanaṃ pācanaṃ śubham //Kontext
RCūM, 9, 10.1
  lavaṇānāmayaṃ vargo rucyaḥ pācanadīpanaḥ /Kontext
RCūM, 9, 14.1
  dīpanaḥ pācano bhedī rase kvāpi ca yujyate /Kontext
RPSudh, 4, 117.2
  kṣāreṇāmlena ca vinā dīptikṛtpācanaṃ param //Kontext
RPSudh, 5, 57.2
  pācano dīpanaścaiva vṛṣyo'nilaviṣāpahaḥ //Kontext
RPSudh, 7, 19.2
  dāhe kṛcchre dīpanaṃ pācanaṃ ca tasmātsevyaṃ sarvakālaṃ manuṣyaiḥ //Kontext
RPSudh, 7, 48.2
  saṃdīpanaṃ pācanameva rucyam atyaṃtabuddhipravibodhanaṃ ca //Kontext
RRS, 11, 69.2
  sa rasaḥ piṣṭikābandho dīpanaḥ pācanastarām //Kontext
RRS, 2, 42.2
  guṇavajjāyate 'tyarthaṃ paraṃ pācanadīpanam //Kontext
RRS, 3, 17.1
  gandhāśmātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇo mataḥ kaṇḍūkuṣṭhavisarpadadrudalano dīptānalaḥ pācanaḥ /Kontext
RRS, 3, 160.2
  dīpanaḥ pācano vṛṣyo rājāvarto rasāyanaḥ //Kontext
RRS, 4, 20.1
  kṣayapittāsrakāsaghnaṃ dīpanaṃ pācanaṃ laghu /Kontext
RRS, 4, 26.2
  dāhakuṣṭhāsraśamanaṃ dīpanaṃ pācanaṃ laghu //Kontext
RRS, 4, 56.2
  dīpanaṃ pācanaṃ rucyaṃ tvacyaṃ buddhiprabodhanam //Kontext
RRS, 5, 201.3
  viśeṣācchvetakuṣṭhaghnaṃ dīpanaṃ pācanaṃ hitam //Kontext
RRS, 5, 214.2
  amlena varjitaṃ cātidīpanaṃ pācanaṃ hitam //Kontext