Fundstellen

ÅK, 2, 1, 285.2
  sauvīrasāraṃ ca kapotasāraṃ valmīkaśīrṣaṃ munisaṃmitāhvam //Kontext
RājNigh, 13, 51.2
  saubhāgyam aruṇaṃ caiva maṅgalyaṃ manusaṃmitam //Kontext
RājNigh, 13, 57.2
  rañjakaṃ rasagarbhaṃ ca bāṇabhūsaṃkhyasaṃmitam //Kontext
RājNigh, 13, 96.2
  sauvīrasāraṃ ca kapotasāraṃ valmīkaśīrṣaṃ munisaṃmitāhvam //Kontext
RājNigh, 13, 117.2
  raṅgadṛḍhā dṛḍharaṅgā raṅgāṅgā vasusaṃmitā //Kontext
RājNigh, 13, 152.2
  svacchaṃ himaṃ haimavataṃ sudhāṃśubhaṃ sudhāṃśuratnaṃ śaranetrasaṃmitam //Kontext
RājNigh, 13, 163.3
  garalārir vāyavālaṃ gāruḍaṃ rudrasaṃmitam //Kontext