References

BhPr, 1, 8, 117.2
  pītaṃ hemani kṛṣṇaṃ tu gadeṣu drutaye'pi ca //Context
RArṇ, 11, 165.0
  evaṃ muhurmuhurghṛṣṭo gandhanāgo drutiṃ caret //Context
RArṇ, 6, 38.3
  sūryatāpena saptāhaṃ drutiḥ saṃjāyate kṣaṇāt //Context
RArṇ, 7, 137.0
  ratnānāṃ drāvaṇaṃ vakṣye gaganasya drutiṃ tathā //Context
RCint, 4, 35.0
  aruṇasya punar amṛtīkaraṇena atha prasaṅgāddrutayo likhyante //Context
RCūM, 15, 28.2
  mānaṃ cāraṇagarbhabāhyajanitadrutiśca tajjāraṇā rāgaḥ sāraṇakaṃ parikramavidhir vedhastataḥ sevanam //Context
RCūM, 4, 99.2
  jāraṇāya rasendrasya sā bāhyā drutirucyate //Context
RHT, 5, 23.1
  samagarbhe drutikaraṇaṃ hemno vakṣyāmyahaṃ paraṃ yogam /Context
RHT, 5, 36.2
  tebhyaḥ samyak jñātvā kalanāḥ kāryāstathā drutayaḥ //Context
RHT, 5, 57.2
  punarapi piṇḍe kṣepyaṃ garbhe yāvaddrutirbhavati //Context
RPSudh, 1, 9.1
  krāmaṇaṃ raṃjanaṃ caiva drutimelānakaṃ rase /Context
RPSudh, 1, 99.1
  tena bandhatvamāyāti bāhyā sā kathyate drutiḥ /Context
RPSudh, 1, 100.2
  śivayorarcanādeva bāhyagā sidhyati drutiḥ //Context
RRĂ…, V.kh., 10, 90.2
  rāgai rañjitabījajālam akhilaṃ bāhyāṃ drutiṃ dvaṃdvitāṃ sūte sarvamidaṃ krameṇa vidhinā siddhairbiḍairjārayet //Context
RRS, 11, 15.2
  saṃdīpanaṃ gaganabhakṣaṇamānamatra saṃcāraṇā tadanu garbhagatā drutiśca //Context
RRS, 11, 16.1
  bāhyā drutiḥ sūtakajāraṇā syād grāsastathā sāraṇakarma paścāt /Context
RRS, 2, 50.1
  drutayo naiva nirdiṣṭāḥ śāstre dṛṣṭā api dṛḍham /Context
RRS, 4, 73.1
  lohāṣṭake tathā vajravāpanāt svedanād drutiḥ /Context
RRS, 5, 40.2
  taccūrṇāvāpamātreṇa drutiḥ syātsvarṇatārayoḥ //Context
RRS, 5, 144.2
  triḥsaptavāraṃ tatkṣāravāpāt kāntadrutir bhavet //Context