References

RAdhy, 1, 3.1
  prokto'pi guruṇā sākṣāddhātuvādo na sidhyati /Context
RAdhy, 1, 5.2
  līlayāpi tadā sarve yogāḥ sidhyantyasaṃśayam //Context
RAdhy, 1, 11.2
  kriyābhraṣṭe na sidhyanti taponaṣṭe phalanti na //Context
RAdhy, 1, 205.2
  ākāśe siddhavidyasya mṛto jīvati tatkṣaṇāt //Context
RAdhy, 1, 459.2
  yatprasādāddhi sidhyanti guṭikāṃjanapāradāḥ //Context
RAdhy, 1, 463.1
  tapovidhiṣu sidhyanti tapaḥsādhyā rasādayaḥ /Context
RArṇ, 1, 22.2
  tasya mantrāśca sidhyanti yo 'śnāti mṛtasūtakam //Context
RArṇ, 1, 25.2
  na sidhyati raso devi pibanti mṛgatṛṣṇikām //Context
RArṇ, 1, 47.2
  āstike tu bhavetsiddhiḥ tasya sidhyati bhūtale //Context
RArṇ, 10, 10.3
  iti yo vetti tattvena tasya sidhyati sūtakaḥ //Context
RCint, 2, 17.0
  prakāro'yam adhoyantreṇaiva sidhyati na punarūrdhvayantreṇa //Context
RCint, 8, 8.2
  yadi syātsudṛḍhā mudrā mandabhāgyo'pi sidhyati //Context
RCint, 8, 51.2
  raso'yaṃ hematārābhyām api sidhyati kanyayā //Context
RCint, 8, 122.1
  dharmāt sidhyati sarvaṃ śreyastaddharmasiddhaye kimapi /Context
RCūM, 10, 54.2
  vinā śambhoḥ prasādena na sidhyanti kathañcana //Context
RCūM, 12, 64.2
  suprasanne mahādeve drutiḥ kasya na sidhyati //Context
RCūM, 14, 154.1
  hatamutthāpitaṃ sīsaṃ daśavāreṇa sidhyati /Context
RCūM, 14, 183.3
  rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā //Context
RCūM, 15, 3.2
  māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ //Context
RCūM, 15, 65.1
  aṣṭādaśakriyā nṛṇāṃ na sidhyanti rasasya hi /Context
RCūM, 16, 74.2
  na sidhyati kalau sūtaḥ saṃśayena prakurvatām //Context
RCūM, 3, 34.1
  sandehojjhitacittānāṃ rasaḥ sidhyati nānyathā /Context
RMañj, 1, 10.2
  na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam //Context
RPSudh, 1, 99.2
  bāhyadrutikriyākarma śivabhaktyā hi sidhyati //Context
RPSudh, 1, 100.2
  śivayorarcanādeva bāhyagā sidhyati drutiḥ //Context
RPSudh, 7, 64.1
  tadā bhaveyuḥ khalu siddhatā yadā hiṃgvādivargeṇa milanti samyak /Context
RPSudh, 7, 65.1
  kasyāpi nuḥ sidhyati vai drutiśca yadā prasannaḥ khalu pārvatīśaḥ /Context
RRÅ, R.kh., 2, 2.6
  tāvadvaidyaḥ kva siddho bhavati vasubhujāṃ maṇḍale ślāghyayogyaḥ //Context
RRÅ, V.kh., 1, 19.2
  na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam //Context
RRÅ, V.kh., 1, 76.2
  mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ //Context
RRÅ, V.kh., 18, 183.2
  teṣāṃ karma vicārya sāramakhilaṃ spaṣṭīkṛtaṃ tanmayā yaḥ kaścid gurutantramantraniratastasyaiva siddhaṃ bhavet //Context
RRS, 2, 50.2
  vinā śaṃbhoḥ prasādena na sidhyanti kadācana //Context
RRS, 5, 217.2
  rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā //Context
RRS, 7, 35.2
  saṃdehojjhitacittānāṃ rasaḥ sidhyati sarvadā //Context