Fundstellen

BhPr, 1, 8, 28.2
  dāhaḥ svedo'rucirmūrcchākledo rekovamir bhramaḥ //Kontext
BhPr, 2, 3, 57.2
  virekaḥ sveda utkledo mūrchā dāho'rucistathā //Kontext
BhPr, 2, 3, 67.1
  vamanaṃ ca virekaṃ ca bhramaṃ klamamathārucim /Kontext
BhPr, 2, 3, 70.2
  dāhaḥ svedo'rucir mūrcchā kledo reko vamirbhramaḥ //Kontext
RCūM, 10, 53.2
  jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //Kontext
RCūM, 10, 94.1
  līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyād durbhagakṛjjvarān śvayathukaṃ pāṇḍupramehārucim /Kontext
RCūM, 14, 23.1
  etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim /Kontext
RCūM, 14, 130.2
  āmāgnimāndyārucigulmaśophaviḍbhedam ālasyam urovibandham //Kontext
RCūM, 14, 215.1
  kuryād dīpanam uddhataṃ gurutaradravyādisaṃcūrṇanaṃ hanyādaṣṭavidhaṃ ca gulmam aruciṃ plīhāmayaṃ svāmayam /Kontext
RMañj, 5, 25.2
  aruciścittasantāpa ete doṣā viṣopamāḥ //Kontext
RMañj, 6, 157.1
  kṣaye jvare'pyarśasi viḍvikāre sāmātisāre'rucipīnase ca /Kontext
RMañj, 6, 208.2
  aruciṃ pāṇḍutāṃ caiva jayedacirasevanāt //Kontext
RPSudh, 4, 34.2
  doṣajānapi sarvāṃśca nāśayedaruciṃ sadā //Kontext
RRĂ…, R.kh., 1, 15.2
  alpamātropayogitvād arucer kṣipramārogyadāyitvādbheṣajebhyo raso'dhikaḥ //Kontext
RRS, 2, 51.2
  jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //Kontext
RRS, 2, 101.1
  līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyāddurbhagakṛjjvarāñśvayathukaṃ pāṇḍupramehārucīḥ /Kontext
RRS, 5, 19.1
  etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim /Kontext
ŚdhSaṃh, 2, 12, 64.2
  arucau grahaṇīroge kārśye mandānale tathā //Kontext
ŚdhSaṃh, 2, 12, 76.1
  arucau nistuṣaṃ dhānyaṃ ghṛtabhṛṣṭaṃ saśarkaram /Kontext
ŚdhSaṃh, 2, 12, 105.2
  jayetkāsaṃ kṣayaṃ śvāsaṃ grahaṇīmaruciṃ tathā //Kontext