References

BhPr, 1, 8, 174.1
  trikoṇāśca sudīrghāste vijñeyāśca napuṃsakāḥ /Context
RArṇ, 6, 70.2
  trikoṇāḥ pattalā dīrghāḥ vijñeyāste napuṃsakāḥ //Context
RCint, 7, 52.0
  rekhābindusamāyuktāḥ ṣaṭkoṇāste striyo matāḥ //Context
RCint, 7, 53.0
  trikoṇāḥ pattalā dīrghā vijñeyāste napuṃsakāḥ //Context
RCūM, 10, 61.1
  aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ /Context
RCūM, 10, 86.1
  vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ /Context
RCūM, 12, 21.1
  aṣṭāsraṃ cāṣṭaphalakaṃ ṣaṭkoṇam atibhāsuram /Context
RCūM, 12, 22.2
  varttulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam //Context
RMañj, 3, 18.1
  rekhābindusamāyuktāḥ ṣaṭkoṇāstāḥ striyaḥ smṛtāḥ /Context
RMañj, 3, 18.2
  trikoṇāḥ patravaddīrghā vijñeyāste napuṃsakāḥ //Context
RMañj, 3, 31.1
  aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ /Context
RPSudh, 5, 60.1
  ṣaṭkoṇo masṛṇo guruḥ /Context
RPSudh, 5, 93.2
  snigdhaśca vartulaścaiva ṣaṭkoṇaḥ phalakānvitaḥ //Context
RPSudh, 7, 23.1
  puṃvajraṃ yatprocyate cāṣṭadhāraṃ ṣaṭkoṇaṃ ced indracāpena tulyam /Context
RPSudh, 7, 24.2
  koṇāgraṃ vai kuṇṭhitaṃ vartulaṃ ca kiṃciddhīnaṃ procyate tattṛtīyam //Context
RRÅ, R.kh., 5, 20.1
  rekhābindusamāyuktāḥ ṣaṭkoṇās tāḥ striyaḥ smṛtāḥ /Context
RRÅ, R.kh., 5, 20.2
  trikoṇāyattā dīrghā vijñeyāstā napuṃsakāḥ //Context
RRÅ, V.kh., 1, 51.2
  daśāṃśena hunet kuṇḍe trikoṇe hastamātrake //Context
RRÅ, V.kh., 1, 53.1
  ṣaṭkoṇaṃ maṇḍalaṃ tatra sindūreṇa dvihastakam /Context
RRÅ, V.kh., 3, 4.2
  trikoṇaṃ pattradehaṃ yaddīrghaṃ yatsyānnapuṃsakam //Context
RRS, 2, 52.1
  aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ /Context
RRS, 2, 90.1
  vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ /Context
RRS, 4, 28.1
  aṣṭāsraṃ vāṣṭaphalakaṃ ṣaṭkoṇamatibhāsuram /Context
RRS, 4, 29.2
  vartulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam //Context