Fundstellen

BhPr, 1, 8, 169.1
  hīrakaḥ puṃsi vajro'strī candro maṇivaraśca saḥ /Kontext
BhPr, 1, 8, 177.1
  aśuddhaṃ kurute vajraṃ kuṣṭhaṃ pārśvavyathāṃ tathā /Kontext
BhPr, 1, 8, 178.2
  sevitaṃ sarvarogaghnaṃ mṛtaṃ vajraṃ na saṃśayaḥ //Kontext
BhPr, 1, 8, 187.3
  devejyasya ca puṣparāgamasurācāryasya vajraṃ śaner nīlaṃ nirmalam anyayor nigadite gomedavaidūryake //Kontext
BhPr, 2, 3, 240.1
  aśuddhaṃ kurute vajraṃ kuṣṭhaṃ pārśvavyathāṃ tathā /Kontext
BhPr, 2, 3, 241.2
  vyāghrīkandagataṃ vajraṃ tridināttadviśudhyati //Kontext
BhPr, 2, 3, 242.1
  gṛhītvāhni śubhe vajraṃ vyāghrīkandodare kṣipet /Kontext
BhPr, 2, 3, 244.2
  taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā //Kontext
BhPr, 2, 3, 246.2
  kṛtvā tanmadhyagaṃ vajraṃ mriyate dhmātameva hi //Kontext
BhPr, 2, 3, 247.2
  sevitaṃ sarvarogaghnaṃ mṛtaṃ vajraṃ na saṃśayaḥ //Kontext
BhPr, 2, 3, 248.1
  vajravat sarvaratnāni śodhayenmārayettathā /Kontext
KaiNigh, 2, 138.2
  hīrakaṃ bhiduraṃ vajraṃ ratnamukhyaṃ varāṭakam //Kontext
KaiNigh, 2, 143.1
  vajrāhvapadmarāgendranīlavaidūryavidrumāḥ /Kontext
KaiNigh, 2, 146.1
  vajratulyaguṇo hṛdyo vaikrānto viṣanāśanaḥ /Kontext
MPālNigh, 4, 55.0
  hīrakaṃ bhiduraṃ vajraṃ sūcīvaktraṃ varāhakam //Kontext
MPālNigh, 4, 59.2
  gomedavajravaiḍūryanīlagārutmatādayaḥ //Kontext
RAdhy, 1, 308.1
  anāyāsena vajrāṇi bhasmāni syur na saṃśayaḥ /Kontext
RAdhy, 1, 310.2
  tayā saṃveṣṭya vajrāṇi vajramūṣāntare kṣipet //Kontext
RAdhy, 1, 312.1
  sadvajrāṇi mriyante ca sukhasādhyāni niścitam /Kontext
RAdhy, 1, 314.2
  teṣu vajrāṇi vinyasyāgniṣṭe sauvarṇake kṣipet //Kontext
RAdhy, 1, 315.2
  suvajrānagninā dhmātvā kvāthe kaulatthake kṣipet //Kontext
RAdhy, 1, 320.2
  yo vajrabhasmanā karma prabhāvo 'gre bhaviṣyati //Kontext
RAdhy, 1, 433.1
  dvayoraikyeṇa niṣpanno vajraṣoṭo'yamadbhutaḥ /Kontext
RAdhy, 1, 441.1
  kṣipecchrīkhaṇḍamadhye ca gadyāṇaṃ vajrabhasmanaḥ /Kontext
RAdhy, 1, 444.2
  hemavajrātmakaḥ ṣoṭo bhaved bhūnāgasatvajaḥ //Kontext
RAdhy, 1, 458.1
  hemavajrādibhūnāgasatvairniṣpāditastribhiḥ /Kontext
RArṇ, 11, 16.1
  vaikrāntavajrasaṃsparśād divyauṣadhibalena vā /Kontext
RArṇ, 11, 20.2
  jāraṇārthaṃ ca bījānāṃ vajrāṇāṃ ca viśeṣataḥ //Kontext
RArṇ, 11, 130.1
  ādau tatraiva dātavyaṃ vajramauṣadhalepitam /Kontext
RArṇ, 11, 132.2
  muktāphalaṃ tato deyaṃ vajrajīrṇe tu sūtake //Kontext
RArṇ, 11, 145.1
  samajīrṇena vajreṇa hemnā ca sahitena ca /Kontext
RArṇ, 11, 148.1
  kevalaṃ tu yadā vajraṃ samajīrṇaṃ tu jārayet /Kontext
RArṇ, 11, 153.2
  samaṃ hema daśāṃśena vajraratnāni jārayet //Kontext
RArṇ, 11, 154.1
  sarvaṃ ca jārayedvajraṃ tadāsau khecaro rasaḥ /Kontext
RArṇ, 12, 54.1
  dvitīye vāsare prāpte vajraratnaṃ tu ghātayet /Kontext
RArṇ, 12, 55.1
  kaṅkālakhecarītaile vajraratnaṃ niṣecayet /Kontext
RArṇ, 12, 56.3
  tatkṣaṇānmilati dvaṃdvaṃ vajraratnaṃ ca kāñcanam //Kontext
RArṇ, 12, 67.3
  vajraṃ ca ghātayet sā tu sarvasattvaṃ ca pātayet //Kontext
RArṇ, 12, 85.1
  kṣmāpālena hataṃ vajramanenaiva tu kāñcanam /Kontext
RArṇ, 12, 85.2
  vajrabhasma hemabhasma tadvai ekatra bandhayet //Kontext
RArṇ, 12, 171.0
  toyamadhye vinikṣipya guṭikā vajravad bhavet //Kontext
RArṇ, 12, 199.1
  tadrasena rasaṃ bhāvyaṃ vajreṇa samajāritam /Kontext
RArṇ, 12, 341.1
  tena sūtakajīrṇena vajraratnaṃ tu jārayet /Kontext
RArṇ, 12, 341.2
  tadvajraṃ jāyate bhasma sindūrāruṇasaṃnibham //Kontext
RArṇ, 12, 370.1
  kāntahemaravicandram abhrakaṃ vajraratnam ahirājagolakam /Kontext
RArṇ, 13, 20.2
  ṭaṅkaṇaṃ ca rasaṃ vyoma vajraṃ cāpi praveśayet //Kontext
RArṇ, 14, 1.2
  punaranyaṃ pravakṣyāmi vajrabandhaṃ sureśvari //Kontext
RArṇ, 14, 3.1
  vajrabhasma tu bhāgaikaṃ bhāgāḥ śuddharasās trayaḥ /Kontext
RArṇ, 14, 37.0
  punaranyaṃ pravakṣyāmi vajrabandhaṃ sudurlabham //Kontext
RArṇ, 14, 38.2
  mṛtavajraṃ palāṃśena mardayeddvipadīrasaiḥ //Kontext
RArṇ, 14, 40.1
  vajrabaddho bhavet siddho devadānavadurjayaḥ /Kontext
RArṇ, 14, 41.1
  vajracūrṇasamaṃ sūtaṃ haṃsapādyā vimardayet /Kontext
RArṇ, 14, 43.1
  vajrasattvaṃ ca gaganaṃ rasaṃ hema ca melayet /Kontext
RArṇ, 14, 45.2
  kārayedguṭikāṃ divyāṃ vajrasiddhena kāñcane //Kontext
RArṇ, 14, 49.1
  vajreṇa dvaṃdvitaṃ hema kāntaśulvakayojitam /Kontext
RArṇ, 14, 51.2
  eteṣāṃ nikṣipet piṇḍe vajragolaṃ tu veṣṭayet //Kontext
RArṇ, 14, 56.1
  vajrabhasma tathā sūtaṃ kāñcanena samanvitam /Kontext
RArṇ, 14, 59.1
  mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam /Kontext
RArṇ, 14, 78.1
  mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam /Kontext
RArṇ, 14, 81.2
  mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa sūtakam //Kontext
RArṇ, 14, 94.1
  mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam /Kontext
RArṇ, 14, 115.1
  mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam /Kontext
RArṇ, 14, 116.2
  tat sarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ //Kontext
RArṇ, 14, 120.2
  tat sarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ //Kontext
RArṇ, 14, 127.2
  mṛtavajrasya bhāgaikam ekatraiva tu mardayet //Kontext
RArṇ, 14, 134.1
  mṛtavajrasya bhāgaikaṃ caturbhāgaṃ ca golakam /Kontext
RArṇ, 14, 140.1
  vajrabhasma snuhīkṣīre puṭitaṃ daśabhiḥ puṭaiḥ /Kontext
RArṇ, 14, 146.1
  sabījaṃ bījavarjaṃ vā vajreṇa saha sūtakam /Kontext
RArṇ, 14, 148.1
  vajreṇa dvaṃdvayeddhema hemnā ca dvaṃdvayedrasam /Kontext
RArṇ, 14, 150.2
  ekīkṛtyātha saṃmardya vajraṃ tenaiva vedhayet //Kontext
RArṇ, 14, 153.2
  mūṣālepagataṃ prānte vajramelāpakaḥ sukhī //Kontext
RArṇ, 14, 154.1
  haṭhāgnau vajramūṣāyāṃ dṛḍhavajrā milanti ca /Kontext
RArṇ, 14, 156.1
  mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa hāṭakam /Kontext
RArṇ, 14, 157.1
  andhamūṣāgataṃ dhmātaṃ vajrabandhaṃ tu kārayet /Kontext
RArṇ, 14, 157.3
  milate tatkṣaṇaṃ vajraṃ hemnā tu salilaṃ yathā //Kontext
RArṇ, 14, 158.1
  cūrṇe narakapālasya mṛtavajraṃ tu dāpayet /Kontext
RArṇ, 14, 160.1
  mūṣālepaṃ tataḥ kṛtvā vajre hema ca dāpayet /Kontext
RArṇ, 14, 160.2
  andhamūṣāgataṃ dhmātaṃ vajraṃ milati nānyathā //Kontext
RArṇ, 14, 161.1
  kāntaṃ vajraṃ tathā guñjā gandhakaṃ ca catuṣṭayam /Kontext
RArṇ, 14, 162.0
  andhamūṣāgataṃ dhmātaṃ vajraṃ milati tatkṣaṇāt //Kontext
RArṇ, 14, 163.1
  kṣīreṇottaravāruṇyā mṛtavajraṃ tu bhāvayet /Kontext
RArṇ, 14, 163.2
  hemapiṣṭikayā madhye vajraṃ tatraiva nikṣipet //Kontext
RArṇ, 14, 165.1
  uddhṛtaṃ tat prayatnena vajrabandhaṃ tu kārayet /Kontext
RArṇ, 14, 165.2
  drutā vajrāstu tenaiva melanīyāstu pārvati //Kontext
RArṇ, 14, 173.1
  vajraṃ dvaṃdvanamīśāni vajreṇa rasamāraṇam /Kontext
RArṇ, 14, 173.1
  vajraṃ dvaṃdvanamīśāni vajreṇa rasamāraṇam /Kontext
RArṇ, 15, 6.2
  vaikrānto vajravat jñeyo nātra kāryā vicāraṇā /Kontext
RArṇ, 15, 33.1
  vajrasthāne tu vaikrānto melanaṃ paramaṃ matam /Kontext
RArṇ, 15, 207.1
  bandhamevaṃ drutaṃ kṛtvā kurute vajrajāraṇam /Kontext
RArṇ, 16, 1.4
  vajrādijāraṇaṃ cāpi kathamājñāpaya prabho //Kontext
RArṇ, 16, 12.1
  vajraṃ drutaṃ yathā sūtaṃ jārayetsuravandite /Kontext
RArṇ, 16, 15.1
  punastattu rasendrasya vajraratnāni jārayet /Kontext
RArṇ, 16, 17.2
  vajrāṇi padmarāgāśca rājāvartādisasyakam /Kontext
RArṇ, 16, 34.2
  rañjayedbaddhasūtaṃ ca vajrabandhaṃ ca rañjayet //Kontext
RArṇ, 4, 35.2
  cīramaṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate //Kontext
RArṇ, 4, 51.2
  vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā //Kontext
RArṇ, 6, 3.0
  abhrakaṃ kāntapāṣāṇaṃ vajraṃ vaikrāntakaṃ śṛṇu //Kontext
RArṇ, 6, 6.0
  agniṃ praviṣṭaṃ vajraṃ tu vajravattiṣṭhati priye //Kontext
RArṇ, 6, 34.1
  vajrārkacitrakakṣāraṃ tumbīkṣārastathārjunaḥ /Kontext
RArṇ, 6, 66.2
  śuṣkāste vajratāṃ yātā nānāvarṇā mahābalāḥ //Kontext
RArṇ, 6, 80.2
  śodhayettridinaṃ vajraṃ śuddhimeti sureśvari //Kontext
RArṇ, 6, 84.0
  eṣa kāpāliko yogo vajramāraṇa uttamaḥ //Kontext
RArṇ, 6, 88.2
  andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt //Kontext
RArṇ, 6, 89.0
  tenaiva militaṃ vajraṃ tārahemni na saṃśayaḥ //Kontext
RArṇ, 6, 90.3
  mūṣālepagataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt //Kontext
RArṇ, 6, 93.2
  tatkalkapuṭitaṃ dhmātaṃ vajraṃ caiva mṛtaṃ bhavet //Kontext
RArṇ, 6, 95.2
  andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt //Kontext
RArṇ, 6, 96.1
  kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet /Kontext
RArṇ, 6, 96.2
  peṣayed gandhatailena mriyate vajram īśvari //Kontext
RArṇ, 6, 97.2
  apāmārgakṣārayute vajraṃ siktaṃ mṛtaṃ bhavet //Kontext
RArṇ, 6, 98.2
  meṣaśṛṅgagataṃ vajraṃ mṛlliptaṃ mriyate puṭaiḥ //Kontext
RArṇ, 6, 107.2
  anena veṣṭitaṃ vajraṃ mriyate saptabhiḥ puṭaiḥ //Kontext
RArṇ, 6, 108.1
  mātṛvāhakajīvasya madhye vajraṃ vinikṣipet /Kontext
RArṇ, 6, 109.1
  eraṇḍavṛkṣamadhye tu vajraṃ devi vinikṣipet /Kontext
RArṇ, 6, 110.1
  kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet /Kontext
RArṇ, 6, 112.1
  yāmadvayena tadvajraṃ jāyate mṛdu niścitam /Kontext
RArṇ, 6, 112.2
  tatkṣaṇānmriyate vajraṃ tāre hemni na saṃśayaḥ //Kontext
RArṇ, 6, 113.3
  tadvajraṃ jāyate khoṭaṃ hemnā milati tatkṣaṇāt //Kontext
RArṇ, 6, 115.1
  mūle vajralatāyāstu mṛdu vajraṃ vinikṣipet /Kontext
RArṇ, 6, 117.1
  asthiśṛṅkhalamadhyasthaṃ kṛtvā vajraṃ virandhritam /Kontext
RArṇ, 6, 119.1
  etaistu marditaṃ vajraṃ snuhyarkapayasā tathā /Kontext
RArṇ, 6, 125.2
  tatra tatra tu vaikrānto vajrākāro mahārasaḥ //Kontext
RArṇ, 7, 152.1
  vajramākṣikatīkṣṇābhraṃ śasyate dehakarmaṇi /Kontext
RArṇ, 8, 12.2
  tadvajraṃ tasya deveśi rāgaṃ lakṣadvayaṃ viduḥ //Kontext
RājNigh, 13, 6.2
  vajraṃ ca nīlaṃ ca nava krameṇa gomedavaiḍūryayutāni tāni //Kontext
RājNigh, 13, 55.1
  bhūnāgo vajramāraḥ syān nānāvijñānakārakaḥ /Kontext
RājNigh, 13, 173.1
  vajramindrāyudhaṃ hīraṃ bhiduraṃ kuliśaṃ paviḥ /Kontext
RājNigh, 13, 174.1
  vajraṃ ca ṣaḍrasopetaṃ sarvarogāpahārakam /Kontext
RājNigh, 13, 175.3
  nīlābhaṃ cipiṭaṃ rūkṣaṃ tadvajraṃ doṣadaṃ tyajet //Kontext
RājNigh, 13, 177.2
  yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat //Kontext
RājNigh, 13, 178.2
  dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ //Kontext
RājNigh, 13, 183.2
  viprādivarṇasiddhyai dhāraṇamasyāpi vajravat phalavat //Kontext
RājNigh, 13, 197.1
  saṃtyajya vajram ekaṃ sarvatrānyatra saṃghāte /Kontext
RājNigh, 13, 198.1
  lohitakavajramauktikamarakatanīlā mahopalāḥ pañca /Kontext
RājNigh, 13, 207.1
  vajrābhāve ca vaikrāntaṃ rasavīryādike samam /Kontext
RājNigh, 13, 208.1
  vajrākāratayaiva prasahya haraṇāya sarvarogāṇām /Kontext
RCint, 3, 52.2
  vajrādijīrṇasūtasya guṇān vetti śivaḥ svayam //Kontext
RCint, 3, 56.2
  grasate gandhahemādi vajrasattvādikaṃ kṣaṇāt //Kontext
RCint, 3, 57.1
  mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ /Kontext
RCint, 3, 195.2
  vajravaikrāntajīrṇaṃ tu bhakṣayetsarṣapopamam //Kontext
RCint, 7, 50.1
  śvetaraktapītakṛṣṇā dvijādyā vajrajātayaḥ /Kontext
RCint, 7, 58.2
  piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet /Kontext
RCint, 7, 59.2
  sa bhīto mūtrayettatra tanmūtre vajramāvapet /Kontext
RCint, 7, 59.3
  taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet //Kontext
RCint, 7, 60.2
  taptaṃ taptaṃ punarvajraṃ bhavedbhasma trisaptadhā //Kontext
RCint, 7, 61.1
  rase yatra bhavedvajraṃ rasaḥ so'mṛtamucyate /Kontext
RCint, 7, 61.2
  bhasmībhāvagataṃ yuktyā vajravat kurute tanum //Kontext
RCint, 7, 62.1
  vaikrāntaṃ vajravacchodhyaṃ nīlaṃ śvetaṃ ca lohitam /Kontext
RCint, 7, 62.2
  vajralakṣaṇasaṃyuktaṃ dāhaghātāsahiṣṇu tat //Kontext
RCint, 7, 64.2
  bhasmībhūtaṃ tu vaikrāntaṃ vajrasthāne niyojayet //Kontext
RCint, 7, 68.2
  taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca //Kontext
RCint, 7, 71.2
  vajraṃ vinānyaratnāni mriyante'ṣṭapuṭaiḥ khalu //Kontext
RCint, 7, 74.0
  vajravat sarvaratnāni śodhayenmārayet tathā //Kontext
RCint, 8, 62.1
  pāṇḍivajrādilohānām ādāyānyatamaṃ śubham /Kontext
RCūM, 10, 64.2
  vajrasthāne niyoktavyo vaikrāntaḥ sarvarogahā //Kontext
RCūM, 12, 2.1
  grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram /Kontext
RCūM, 12, 20.1
  vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam /Kontext
RCūM, 12, 23.1
  strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake /Kontext
RCūM, 12, 26.2
  sūtendrabandhavadhasadguṇakṛt pradīpi mṛtyuṃ jayed amṛtopamayeva vajram //Kontext
RCūM, 12, 29.2
  ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam //Kontext
RCūM, 12, 30.1
  vajraṃ matkuṇarakteṇa caturvāraṃ vibhāvitam /Kontext
RCūM, 12, 33.1
  śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca /Kontext
RCūM, 12, 34.2
  niścitaṃ mriyate vajraṃ bhasma vāritaraṃ bhavet //Kontext
RCūM, 12, 35.1
  satyavāk etadvajrasya māraṇam /Kontext
RCūM, 12, 37.1
  saptavāraṃ paridhmātaṃ vajrabhasma bhavet khalu /Kontext
RCūM, 12, 38.2
  vajraṃ bhasmatvamāyāti karmavajjñānavahninā //Kontext
RCūM, 12, 40.0
  tadvajraṃ cūrṇayitvātha kiṃciṭ ṭaṅkaṇasaṃyutam //Kontext
RCūM, 12, 43.1
  triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ śivāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /Kontext
RCūM, 12, 55.2
  taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca /Kontext
RCūM, 12, 56.2
  vajraṃ vinānyaratnāni mriyante'ṣṭapuṭaiḥ khalu //Kontext
RCūM, 14, 185.1
  vajrāṇāṃ drāvaṇārthāya sattvaṃ bhūnāgajaṃ bruve /Kontext
RCūM, 14, 185.2
  sadeva paramaṃ tejaḥ sūtarājendravajrayoḥ //Kontext
RCūM, 14, 189.2
  vajrādidrāvaṇaṃ tena prakurvīta yathepsitam //Kontext
RCūM, 15, 3.1
  āyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca /Kontext
RCūM, 16, 45.1
  jātaḥ sūtas triguṇagaganagrāsasaṃpuṣṭamūrtir bhasmībhūtaṃ yavaparimitaṃ vajrabhasmādiyuktam /Kontext
RHT, 10, 7.1
  vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnām /Kontext
RHT, 8, 7.1
  kāntaṃ vā tīkṣṇaṃ vā kāñcīṃ vā vajrasasyakādīnām /Kontext
RKDh, 1, 1, 168.2
  viḍam aṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate //Kontext
RMañj, 3, 1.1
  gandhakaṃ vajravaikrāntaṃ gaganaṃ tālakaṃ śilām /Kontext
RMañj, 3, 16.1
  śvetapītā raktakṛṣṇā dvijādyā vajrajātayaḥ /Kontext
RMañj, 3, 22.2
  rogānīkaṃ gurutvaṃ ca dhatte vajram aśodhitam //Kontext
RMañj, 3, 23.1
  vyāghrīkandagataṃ vajraṃ dolāyantre vipācitam /Kontext
RMañj, 3, 24.1
  vyāghrīkandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet /Kontext
RMañj, 3, 26.1
  tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet /Kontext
RMañj, 3, 27.1
  kāṃsyapātre tu bhekasya mūtre vajraṃ subhāvayet /Kontext
RMañj, 3, 27.2
  triḥ saptakṛtvaḥ saṃtaptaṃ vajrameva mṛtaṃ bhavet //Kontext
RMañj, 3, 29.2
  bhasmībhavati tadbhuktaṃ vajravatkurute tanum //Kontext
RMañj, 3, 30.2
  rogaghnaṃ mṛtyuharaṇaṃ vajrabhasma bhavatyalam //Kontext
RMañj, 3, 33.1
  vaikrāntaṃ vajravacchuddhaṃ dhmātaṃ taṃ hayamūtrake /Kontext
RMañj, 3, 33.2
  hitaṃ tadbhasma saṃyojyaṃ vajrasthāne vicakṣaṇaiḥ //Kontext
RMañj, 3, 99.2
  taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca //Kontext
RMañj, 3, 100.3
  vajraṃ vinānyaratnāni mriyante 'ṣṭapuṭaiḥ khalu //Kontext
RMañj, 3, 101.0
  muktāvidrumavajrendravaidūryasphaṭikādikam //Kontext
RMañj, 6, 6.1
  rasaṃ vajraṃ hema tāraṃ nāgaṃ lohaṃ ca tāmrakam /Kontext
RMañj, 6, 178.1
  sūtahāṭakavajrāṇi tāraṃ lohaṃ ca mākṣikam /Kontext
RMañj, 6, 288.1
  tāraṃ vajraṃ suvarṇaṃ ca tāmraṃ ca sūtagandhakam /Kontext
RPSudh, 10, 20.2
  vajramūṣeti kathitā vajradrāvaṇahetave //Kontext
RPSudh, 2, 33.1
  kaṭhino vajrasadṛśo jāyate nātra saṃśayaḥ /Kontext
RPSudh, 2, 35.1
  vajrabaṃdhaṃ dvitīyaṃ tu krameṇaiva yathātatham /Kontext
RPSudh, 2, 36.1
  vajrasatvaṃ tathā sūtaṃ samāṃśaṃ kārayed budhaḥ /Kontext
RPSudh, 2, 44.1
  vajrabhasma tathā sūtaṃ samaṃ kṛtvā tu mardayet /Kontext
RPSudh, 2, 59.1
  vajrāṇāṃ brahmajātīnāṃ drutirvallapramāṇikā /Kontext
RPSudh, 2, 64.1
  vajradrutisamāyogātsūto bandhanakaṃ vrajet /Kontext
RPSudh, 2, 99.2
  mukhasthaṃ kurute samyak dṛḍhavajrasamaṃ vapuḥ //Kontext
RPSudh, 5, 64.2
  vajravad guṇakārī ca vaikrāṃto rasabandhakaḥ //Kontext
RPSudh, 7, 1.2
  vajraṃ nīlaṃ ca gomedaṃ vaiḍūryaṃ ca krameṇa hi //Kontext
RPSudh, 7, 20.1
  sarveṣu ratneṣu sadā variṣṭhaṃ mūlyairgariṣṭhaṃ vividhaṃ hi vajram /Kontext
RPSudh, 7, 25.1
  strī pumān no strī pumān yacca vajraṃ yojyaṃ tacca strīṣu puṃsveva ṣaṇḍhe /Kontext
RPSudh, 7, 25.2
  vyatyāsādvai naiva dattaṃ phalaṃ taddadyād vajraṃ vā vinā tatpumāṃsam //Kontext
RPSudh, 7, 26.1
  varṇe'pyevaṃ yasya varṇasya vajraṃ tattadvarṇe śobhanīyaṃ pradiṣṭam /Kontext
RPSudh, 7, 27.1
  yāmāvadhi sveditameva vajraṃ śuddhiṃ prayātīha kulatthatoye /Kontext
RPSudh, 7, 27.2
  siddhaṃ tathā kodravaje śṛte vā vajraṃ viśudhyeddhi viniścitena //Kontext
RPSudh, 7, 28.1
  subhāvitaṃ matkuṇaśoṇitena vajraṃ caturvāraviśoṣitaṃ ca /Kontext
RPSudh, 7, 31.1
  vajrāṇi sarvāṇi mṛtībhavanti tadbhasmakaṃ vāritaraṃ bhavecca /Kontext
RPSudh, 7, 31.2
  śrīsomadevena ca satyavācā vajrasya mṛtyuḥ kathito hi samyak //Kontext
RPSudh, 7, 33.1
  dhmāpitaṃ hi khalu vajrasaṃjñakaṃ mārayediti vadanti tadvidaḥ /Kontext
RPSudh, 7, 34.1
  vajraṃ yāti svairavahnipradānāt piṣṭaiścāpi kṣoṇināgaiḥ praliptam /Kontext
RPSudh, 7, 34.3
  vajraṃ caivaṃ bhasmasādvīryayuktaṃ sarvasminvai yojanīyaṃ rasādau //Kontext
RPSudh, 7, 36.1
  bhūnāgasatvena samaṃ vimardya vajrasya bhūtiṃ ca samānahemnā /Kontext
RPSudh, 7, 37.1
  bhāgāstrayaścaiva hi sūtakasya bhāgaṃ vimardyātha mṛtaṃ hi vajram /Kontext
RPSudh, 7, 37.2
  vajrasya bhūtiḥ kila poṭalīkṛtā mukhe dhṛtā dārḍhyakarī dvijānām //Kontext
RPSudh, 7, 38.1
  vajrabhasma kila bhāgatriṃśakaṃ svarṇameva kathitaṃ kalāṃśakam /Kontext
RPSudh, 7, 55.2
  dhānyasyāmlaiḥ puṣparāgasya śuddhiṃ kaulatthe vai kvāthyamānaṃ hi vajram //Kontext
RPSudh, 7, 57.2
  vajravarjyamapi cāṣṭabhiḥ puṭai ratnabhasma bhavatīti niścitam //Kontext
RRÅ, R.kh., 2, 2.4
  no vajraṃ māritaṃ vā na ca gaganavadho śuddhāḥ /Kontext
RRÅ, R.kh., 2, 24.2
  dravairdravaiḥ punarmardyaṃ siddho'yaṃ vajrasūtakaḥ //Kontext
RRÅ, R.kh., 4, 53.1
  sūte guṇānāṃ śatakoṭir vajre cābhre sahasraṃ kanake śataikam /Kontext
RRÅ, R.kh., 5, 1.1
  gandhakaṃ vajravaikrāntaṃ vajrābhraṃ tālakaṃ śilā /Kontext
RRÅ, R.kh., 5, 10.1
  vyāghrīkandayutaṃ vajraṃ dolāyantreṇa pācitam /Kontext
RRÅ, R.kh., 5, 12.2
  bhasmībhavati tadvajraṃ vajravatkurute tanum //Kontext
RRÅ, R.kh., 5, 13.1
  ūrṇāśṛṅgaṃ paripiṣya piṇḍam etasya madhye tu nidhāya vajram /Kontext
RRÅ, R.kh., 5, 14.0
  mṛtyureva bhavedasya vajrākhyasya na saṃśayaḥ //Kontext
RRÅ, R.kh., 5, 15.1
  aśuddhavajram āyurghnaṃ pīḍāṃ kuṣṭhaṃ karoti ca /Kontext
RRÅ, R.kh., 5, 16.1
  śvetaraktapītakṛṣṇā dvijādyāḥ vajrajātayaḥ /Kontext
RRÅ, R.kh., 5, 21.2
  śarīrakāntijanakā bhogadā vajrayoṣitaḥ //Kontext
RRÅ, R.kh., 5, 24.1
  gṛhītvā tu śubhaṃ vajraṃ vyāghrīkandodare kṣipet /Kontext
RRÅ, R.kh., 5, 27.1
  eteṣāṃ sajalaiḥ kvāthair vajraṃ jambīramadhyagam /Kontext
RRÅ, R.kh., 5, 28.1
  dolāyantre tryahaṃ pācyamevaṃ vajraṃ kulatthakodravakvāthe dolāyantre vipācayet /Kontext
RRÅ, R.kh., 5, 28.2
  vyāghrīkandagataṃ vajraṃ saptāhācchuddhim ṛcchati //Kontext
RRÅ, R.kh., 5, 29.1
  vyāghrīṃ kandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet /Kontext
RRÅ, R.kh., 5, 31.1
  viprajātyādivajrāṇāṃ māraṇaṃ kathyate punaḥ /Kontext
RRÅ, R.kh., 5, 32.1
  tulyaṃ snuhīpayaḥ piṣṭvā vajraṃ tadgolake kṣipet /Kontext
RRÅ, R.kh., 5, 39.1
  kṛtvā tanmadhyagaṃ vajraṃ mriyate dhamanena tu /Kontext
RRÅ, R.kh., 5, 39.3
  piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet //Kontext
RRÅ, R.kh., 5, 43.1
  vajraṃ mahānadīśuktau kṣiptaṃ bhāvyaṃ muhurmuhuḥ /Kontext
RRÅ, R.kh., 5, 45.2
  piṇḍitairveṣṭitaṃ dhmātaṃ vajraṃ bhasma bhavatyalam //Kontext
RRÅ, R.kh., 5, 46.1
  vajramāyurbalaṃ rūpaṃ dehasaukhyaṃ karoti ca /Kontext
RRÅ, R.kh., 5, 46.2
  sevito hanti rogāṃśca mṛto vajro na saṃśayaḥ /Kontext
RRÅ, R.kh., 5, 46.3
  vaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ ca vā /Kontext
RRÅ, R.kh., 5, 48.2
  bhasmībhūtaṃ ca vaikrāntaṃ vajrasthāne niyojayet //Kontext
RRÅ, V.kh., 1, 56.1
  vajravaikrāntavajrābhrakāntapāṣāṇaṭaṅkaṇam /Kontext
RRÅ, V.kh., 10, 58.0
  tatkṣaṇājjarate sūto vajrādīni na saṃśayaḥ //Kontext
RRÅ, V.kh., 13, 104.2
  dvaṃdvitaṃ vajrabījaṃ ca bhāvitaṃ sārayetsadā //Kontext
RRÅ, V.kh., 15, 36.1
  svarṇena dvaṃdvitaṃ vajraṃ pūrvavaccābhiṣekitam /Kontext
RRÅ, V.kh., 15, 37.1
  jāritaṃ jārayettena svarṇavajreṇa vai tridhā /Kontext
RRÅ, V.kh., 15, 117.1
  svarṇena dvaṃdvitaṃ vajraṃ samāṃśena tu jārayet /Kontext
RRÅ, V.kh., 17, 63.1
  vajramukhyāni ratnāni vastre baddhvā paceddhaṭhāt /Kontext
RRÅ, V.kh., 17, 66.1
  vajravallyantarasthaṃ ca kṛtvā vajraṃ nirundhitam /Kontext
RRÅ, V.kh., 18, 99.1
  vajrabhasma śuddhahema vyomasatvamayorajaḥ /Kontext
RRÅ, V.kh., 18, 101.2
  hemavajrāvaśeṣaṃ tu yāvatsyāduddharettataḥ //Kontext
RRÅ, V.kh., 18, 103.2
  svarṇavajrāvaśeṣaṃ tadyāvajjātaṃ samuddharet //Kontext
RRÅ, V.kh., 18, 108.1
  tasmin jāryaṃ vajrabījaṃ vyomasattvakrameṇa vai /Kontext
RRÅ, V.kh., 18, 144.1
  mṛtavajraṃ ṣoḍaśāṃśaṃ tasminsūte vinikṣipet /Kontext
RRÅ, V.kh., 18, 161.2
  anena mṛtavajraṃ tu lepitaṃ kārayettataḥ //Kontext
RRÅ, V.kh., 18, 163.2
  athavā dvaṃdvitaṃ vajraṃ samaṃ svarṇena yatkṛtam //Kontext
RRÅ, V.kh., 18, 165.2
  punastalliptamūṣāyāṃ kṣiptvā vajreṇa saṃyutam /Kontext
RRÅ, V.kh., 18, 165.3
  pūrvavatkramayogena jīrṇe vajre samuddharet /Kontext
RRÅ, V.kh., 18, 165.4
  anena kramayogena vajraṃ vā vajrabījakam //Kontext
RRÅ, V.kh., 18, 165.4
  anena kramayogena vajraṃ vā vajrabījakam //Kontext
RRÅ, V.kh., 18, 166.1
  svarṇadvaṃdvitavajraṃ vā jārayettatpunaḥ punaḥ /Kontext
RRÅ, V.kh., 2, 19.1
  gṛhītvātha śubhaṃ vajraṃ vyāghrīkandodare kṣipet /Kontext
RRÅ, V.kh., 2, 21.1
  evaṃ saptadinaiḥ śuddhaṃ vajraṃ syānnātra saṃśayaḥ /Kontext
RRÅ, V.kh., 2, 24.2
  jambīre sūraṇe vātha kṣiptvā vajraṃ dinaṃ pacet //Kontext
RRÅ, V.kh., 2, 25.2
  śuddhaṃ vajraṃ matkuṇānāṃ raktairliptvā dhamettu tat //Kontext
RRÅ, V.kh., 2, 34.2
  tatpiṇḍe nikṣipedvajramandhamūṣāgataṃ puṭet //Kontext
RRÅ, V.kh., 2, 36.2
  ādāya pūrvajaṃ vajratāle matkuṇapeṣite //Kontext
RRÅ, V.kh., 3, 1.2
  vajrādilohāntakamuktapūrvaṃ tadvakṣyate sūtavarasya siddhyai //Kontext
RRÅ, V.kh., 3, 2.1
  śvetā raktāḥ pītakṛṣṇā dvijādyā vajrajātayaḥ /Kontext
RRÅ, V.kh., 3, 29.1
  tadgolake kṣipedvajraṃ ruddhvā mūṣāṃ dhamed dṛḍham /Kontext
RRÅ, V.kh., 3, 30.2
  tadvajraṃ pūrvavadgole kṣiptvā ruddhvā dhamettathā //Kontext
RRÅ, V.kh., 3, 32.1
  secayedaśvamūtreṇa tadvajraṃ mriyate dhruvam /Kontext
RRÅ, V.kh., 3, 33.2
  tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 3, 35.1
  piṣṭvā kaulatthakaiḥ kvāthaistasminvajraṃ sutāpitam /Kontext
RRÅ, V.kh., 3, 36.2
  tadgolake kṣipedvajramandhamūṣāgataṃ dhamet //Kontext
RRÅ, V.kh., 3, 39.1
  kṣaṇaṃ piṣṭvā tu tadgole vajraṃ kṣiptvā pacedanu /Kontext
RRÅ, V.kh., 3, 40.2
  tadgolasya pacedvajraṃ pūrvataile mṛtaṃ bhavet //Kontext
RRÅ, V.kh., 3, 41.2
  vajraṃ nirudhya mūṣāṃ tāṃ śuṣkāṃ tīvrāgninā dhamet //Kontext
RRÅ, V.kh., 3, 42.1
  taptamaśvasya mūtre tu kṣiptvā vajraṃ samāharet /Kontext
RRÅ, V.kh., 3, 44.1
  vajraṃ matkuṇarakteṣu kṣiptvā liptvātape kṣipet /Kontext
RRÅ, V.kh., 3, 45.2
  taptaṃ taptaṃ tu tadvajraṃ śatavārānmṛtaṃ bhavet //Kontext
RRÅ, V.kh., 3, 46.2
  punaḥ strīrajasāloḍya tasminvajraṃ sutāpitam //Kontext
RRÅ, V.kh., 3, 47.2
  mātuluṅgagataṃ vajraṃ ruddhvā bāhye mṛdā lipet /Kontext
RRÅ, V.kh., 3, 48.2
  jānumadhyasthitaṃ yāmaṃ tadvajraṃ mṛdutāṃ vrajet //Kontext
RRÅ, V.kh., 3, 49.1
  mātṛvāhakajīvasya madhye vajraṃ vinikṣipet /Kontext
RRÅ, V.kh., 3, 52.2
  piṣṭvā tadgolake vajraṃ pūrvapakvaṃ vinikṣipet //Kontext
RRÅ, V.kh., 3, 54.2
  tadgole nikṣipedvajraṃ sūtreṇāveṣṭayedbahiḥ //Kontext
RRÅ, V.kh., 3, 56.0
  kāntapāṣāṇavajraṃ vā cūrṇaṃ vā kāntalohajam //Kontext
RRÅ, V.kh., 3, 57.2
  tadgole nikṣipedvajraṃ nimbakārpāsakolajaiḥ //Kontext
RRÅ, V.kh., 3, 60.1
  komalaṃ jāyate vajraṃ dinānte nātra saṃśayaḥ /Kontext
RRÅ, V.kh., 3, 60.2
  vajraṃ tittiramāṃsena veṣṭayennikṣipenmukhe //Kontext
RRÅ, V.kh., 3, 62.2
  tadvajraṃ pūrvagolasthaṃ jānumadhye gataṃ dinam //Kontext
RRÅ, V.kh., 7, 105.2
  evaṃ vajrasya bhāgaikaṃ taptakhalve dināvadhi //Kontext
RRÅ, V.kh., 7, 127.2
  vajre mṛte gaganasattvayute narāṇāṃ tatraiva bhūriguṇitaṃ phalamasti satyam //Kontext
RRÅ, V.kh., 8, 32.2
  tāreṇa dvaṃdvayedvajraṃ svarṇena dvaṃdvitaṃ yathā //Kontext
RRÅ, V.kh., 8, 72.1
  vajreṇa sāritaṃ yattu sūtabhasma purā kṛtam /Kontext
RRÅ, V.kh., 9, 1.1
  vajreṇa hemamilitena tu rañjitena sūtena hemamilitena surañjitena /Kontext
RRÅ, V.kh., 9, 4.0
  mūṣālepena tenaiva vajradvaṃdvaṃ milatyalam //Kontext
RRÅ, V.kh., 9, 5.3
  piṣṭvā mūṣāṃ pralepena vajradvandveṣu melakam //Kontext
RRÅ, V.kh., 9, 6.3
  tatkalkaliptamūṣāyāṃ vajradvaṃdvaṃ milatyalam //Kontext
RRÅ, V.kh., 9, 8.2
  tanmadhyasthaṃ vajrasūtaṃ haṭhāddhmāte milatyalam //Kontext
RRÅ, V.kh., 9, 9.1
  mṛtavajrasya catvāro bhāgā dvādaśahāṭakam /Kontext
RRÅ, V.kh., 9, 12.1
  kṣārairutpalasāriṇyā mṛtaṃ vajraṃ vibhāvayet /Kontext
RRÅ, V.kh., 9, 16.1
  mṛtavajrasya bhāgaikaṃ svarṇapatreṇa veṣṭayet /Kontext
RRÅ, V.kh., 9, 19.1
  hemnā milati tadvajram ityevaṃ melayetpunaḥ /Kontext
RRÅ, V.kh., 9, 27.2
  yāvattatkuṃkumābhaṃ syāttāvadvajraṃ samuddharet //Kontext
RRÅ, V.kh., 9, 32.1
  anena vajrakhoṭaṃ tu yathāpūrvaṃ tu rañjayet /Kontext
RRÅ, V.kh., 9, 42.2
  caturguṃjaṃ mṛtaṃ vajraṃ haṃsapādyā dravairdinam //Kontext
RRÅ, V.kh., 9, 54.2
  caturthaṃ raktabhasmāpi pūrvaṃ vajreṇa yatkṛtam //Kontext
RRÅ, V.kh., 9, 57.1
  asya sūtasya tulyāṃśaṃ vajradvaṃdvaṃ niyojayet /Kontext
RRÅ, V.kh., 9, 58.2
  ityevaṃ ṣaḍguṇaṃ jāryaṃ vajradvaṃdvaṃ prayatnataḥ //Kontext
RRÅ, V.kh., 9, 59.1
  tenaiva vajradvaṃdvena sārayetsāraṇātrayam /Kontext
RRÅ, V.kh., 9, 60.1
  bhāgaikaṃ mṛtavajrasya śuddhasūtasya ṣoḍaśa /Kontext
RRÅ, V.kh., 9, 65.1
  mṛtavajrasya bhāgaikaṃ bhāgaikaṃ hāṭakasya ca /Kontext
RRÅ, V.kh., 9, 69.1
  śuddhasūtaṃ mṛtaṃ vajraṃ haṃsapādyā dravaiḥ samam /Kontext
RRÅ, V.kh., 9, 81.1
  vajrabhasma snuhīkṣīrairdinam ekaṃ vimardayet /Kontext
RRÅ, V.kh., 9, 101.1
  mṛtavajrasya bhāgaikaṃ śuddhasūtasya ṣoḍaśa /Kontext
RRÅ, V.kh., 9, 115.1
  drutasūtena vajreṇa vajraiḥ śuddharasena vā /Kontext
RRÅ, V.kh., 9, 115.1
  drutasūtena vajreṇa vajraiḥ śuddharasena vā /Kontext
RRÅ, V.kh., 9, 115.2
  mṛtasūtena vajreṇa vajraiḥ śuddharasena vā //Kontext
RRÅ, V.kh., 9, 115.2
  mṛtasūtena vajreṇa vajraiḥ śuddharasena vā //Kontext
RRÅ, V.kh., 9, 123.1
  vajraṃ tatraiva dātavyaṃ dravatyeva na saṃśayaḥ /Kontext
RRÅ, V.kh., 9, 125.1
  vajraṃ vā padmarāgaṃ vā jāryaṃ daśaguṇe rase /Kontext
RRÅ, V.kh., 9, 125.2
  kārayedvajrabījena śabdavedhī bhavedrasaḥ //Kontext
RRS, 11, 79.1
  vajrādinihataḥ sūto hataḥ sūtaḥ samo'paraḥ /Kontext
RRS, 2, 55.2
  vajrasthāne niyoktavyo vaikrāntaḥ sarvadoṣahā //Kontext
RRS, 2, 57.2
  tatra tatra tu vaikrāntaṃ vajrākāraṃ mahārasam //Kontext
RRS, 2, 62.1
  vaikrānto vajrasadṛśo dehalohakaro mataḥ /Kontext
RRS, 2, 65.3
  bhasmībhūtaṃ tu vaikrāntaṃ vajrasthāne niyojayet //Kontext
RRS, 4, 5.2
  puṣparāgaḥ savajrākhyaḥ pañca ratnavarāḥ smṛtāḥ //Kontext
RRS, 4, 7.1
  grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram /Kontext
RRS, 4, 27.1
  vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam /Kontext
RRS, 4, 30.1
  strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake /Kontext
RRS, 4, 33.2
  sūtendrabandhavadhasadguṇakṛtpradīpanaṃ mṛtyuṃjayaṃ tadamṛtopamameva vajram //Kontext
RRS, 4, 35.2
  ekayāmāvadhi svinnaṃ vajraṃ śudhyati niścitam //Kontext
RRS, 4, 36.1
  vajraṃ matkuṇaraktena caturvāraṃ vibhāvitam /Kontext
RRS, 4, 38.2
  śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca //Kontext
RRS, 4, 39.3
  niścitaṃ mriyate vajraṃ bhasma vāritaraṃ bhavet //Kontext
RRS, 4, 40.1
  satyavāk etadvajrasya māraṇam /Kontext
RRS, 4, 42.1
  saptavāraṃ paridhmātaṃ vajrabhasma bhavetkhalu /Kontext
RRS, 4, 43.2
  vajraṃ bhasmatvamāyāti karmavajjñānavahninā //Kontext
RRS, 4, 44.3
  vajracūrṇaṃ bhavedvaryaṃ yojayecca rasādiṣu //Kontext
RRS, 4, 45.1
  tadvajraṃ cūrṇayitvātha kiṃciṭ ṭaṅkaṇasaṃyutam /Kontext
RRS, 4, 47.1
  triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /Kontext
RRS, 4, 61.2
  taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca /Kontext
RRS, 4, 62.2
  vajraṃ vinānyaratnāni mriyante 'ṣṭapuṭaiḥ khalu //Kontext
RRS, 4, 70.1
  vajravallyantarasthaṃ ca kṛtvā vajraṃ nirodhayet /Kontext
RRS, 4, 73.1
  lohāṣṭake tathā vajravāpanāt svedanād drutiḥ /Kontext
RRS, 5, 79.1
  pogarairvajrasaṃkāśaiḥ sūkṣmarekhaiśca sāndrakaiḥ /Kontext
RRS, 5, 219.1
  vajrāṇāṃ drāvaṇārthāya sattvaṃ bhūnāgajaṃ bruve /Kontext
RRS, 5, 219.2
  tadeva paramaṃ tejaḥ sūtarājendravajrayoḥ //Kontext
RRS, 5, 224.1
  vajrādidrāvaṇaṃ tena prakurvīta yathepsitam /Kontext
ŚdhSaṃh, 2, 11, 79.2
  vyāghrīkandagataṃ vajraṃ tridinaṃ tadviśudhyati //Kontext
ŚdhSaṃh, 2, 11, 80.1
  taptaṃ taptaṃ tu tadvajraṃ kharamūtrairniṣecayet /Kontext
ŚdhSaṃh, 2, 11, 81.2
  tadgole nihitaṃ vajraṃ tadgolaṃ vahninā dhamet //Kontext
ŚdhSaṃh, 2, 11, 83.1
  evaṃ ca mriyate vajraṃ cūrṇaṃ sarvatra yojayet /Kontext
ŚdhSaṃh, 2, 11, 84.1
  taptaṃ taptaṃ punarvajraṃ bhūyāccūrṇaṃ trisaptadhā /Kontext
ŚdhSaṃh, 2, 11, 85.1
  sa bhīto mūtrayettatra tanmūtre vajramāvapet /Kontext
ŚdhSaṃh, 2, 11, 85.2
  taptaṃ taptaṃ ca bahudhā vajrasyaivaṃ mṛtirbhavet //Kontext
ŚdhSaṃh, 2, 11, 86.1
  vaikrāntaṃ vajravacchodhyaṃ nīlaṃ vā lohitaṃ tathā /Kontext
ŚdhSaṃh, 2, 11, 88.1
  vaikrāntaṃ bhasmatāṃ yāti vajrasthāne niyojayet /Kontext
ŚdhSaṃh, 2, 11, 92.1
  vajravat sarvaratnāni śodhayenmārayettathā /Kontext
ŚdhSaṃh, 2, 12, 196.1
  māṣaikaṃ mṛtavajraṃ ca tālaṃ śuddhaṃ paladvayam /Kontext
ŚdhSaṃh, 2, 12, 230.1
  sūtahāṭakavajrāṇi tāmraṃ lohaṃ ca mākṣikam /Kontext
ŚdhSaṃh, 2, 12, 259.2
  tāraṃ vajraṃ suvarṇaṃ ca tāmraṃ sūtakagandhakam //Kontext
ŚdhSaṃh, 2, 12, 267.2
  sūto vajram ahir muktā tāraṃ hemāsitābhrakam //Kontext