Fundstellen

ÅK, 1, 25, 73.1
  dināni katicit sthitvā yātyasau phullikā matā /Kontext
ÅK, 1, 25, 96.2
  divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhiṣu //Kontext
BhPr, 1, 8, 121.2
  vajraṃ tu vajravattiṣṭhettannāgnau vikṛtiṃ vrajet //Kontext
BhPr, 2, 3, 139.1
  lohasthitaṃ nimbaguḍūcisarpiryavair yathāvat paribhāvayettat /Kontext
RAdhy, 1, 31.2
  vaṅganāgādikāḥ sarvā vastre tiṣṭhanti vikriyāḥ //Kontext
RAdhy, 1, 54.2
  jalamadhye raso yāti tāmraṃ tiṣṭhati bundhake //Kontext
RAdhy, 1, 68.2
  sūto yātyuparisthālyāstāmraṃ tatraiva tiṣṭhati //Kontext
RAdhy, 1, 135.2
  bāhye coḍḍīya no yāti sthitaḥ sthāne sthirāyate //Kontext
RAdhy, 1, 193.2
  vastre tiṣṭhati cet sarvamādyo vai garbhasaṃjñakaḥ //Kontext
RAdhy, 1, 204.2
  raso vaktre sthito yasya tadgatiḥ khe na hanyate //Kontext
RAdhy, 1, 452.1
  jāraṇīyāḥ ṣaḍevaite śeṣāḥ ṣaṭ sūtajāḥ sthitāḥ /Kontext
RArṇ, 11, 76.2
  agnau tiṣṭhati niṣkampo vyomajīrṇasya lakṣaṇam //Kontext
RArṇ, 11, 202.2
  śikhimadhye dhṛtaṃ tiṣṭhet mūrtibandhasya lakṣaṇam //Kontext
RArṇ, 11, 204.2
  agnimadhye yadā tiṣṭhet paṭṭabandhasya lakṣaṇam //Kontext
RArṇ, 11, 208.2
  haṭhāgnau dhāmitāḥ santi na tiṣṭhatyeva mūrchitaḥ //Kontext
RArṇ, 12, 28.2
  tasyāḥ samparkamātreṇa baddhastiṣṭhati pāradaḥ //Kontext
RArṇ, 12, 62.2
  same tu gagane jīrṇe baddhastiṣṭhati sūtakaḥ //Kontext
RArṇ, 12, 68.3
  dhānyarāśau nidhātavyaṃ mṛtaṃ tiṣṭhati sūtakam //Kontext
RArṇ, 12, 75.2
  akṣayaṃ ca varārohe vahnimadhye na tiṣṭhati //Kontext
RArṇ, 12, 76.2
  kiṃ tat dravyaṃ prakurvīta dhāmyamāno na tiṣṭhati //Kontext
RArṇ, 12, 77.1
  pattre pāke kaṭe chede naiva tiṣṭhati kāñcane /Kontext
RArṇ, 12, 83.0
  pañcabhūtātmakaḥ sūtastiṣṭhatyeva sadāśivaḥ //Kontext
RArṇ, 13, 13.2
  mūṣāṃ tyaktvā varārohe tiṣṭhate baddhavadrasaḥ //Kontext
RArṇ, 4, 27.2
  mahāgniṃ sahate hy eṣa sārito yatra tiṣṭhati //Kontext
RArṇ, 6, 6.0
  agniṃ praviṣṭaṃ vajraṃ tu vajravattiṣṭhati priye //Kontext
RArṇ, 6, 125.1
  tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi /Kontext
RArṇ, 7, 121.2
  prativāpena kanakaṃ suciraṃ tiṣṭhati drutam //Kontext
RCint, 3, 217.2
  kṣudhārto naiva tiṣṭheta hyajīrṇaṃ naiva kārayet /Kontext
RCint, 8, 96.1
  munirasapiṣṭaviḍaṅgaṃ munirasalīḍhaṃ cirasthitaṃ gharme /Kontext
RCint, 8, 174.0
  nātyupaviṣṭo nāpyatibhāṣī nātisthitas tiṣṭhet //Kontext
RCint, 8, 183.2
  vihitaniṣiddhād anyanmadhyamakoṭisthitaṃ vidyāt //Kontext
RCūM, 11, 27.2
  vilipya sakalaṃ dehaṃ tiṣṭhed gharme tataḥ param //Kontext
RCūM, 14, 129.1
  rātrau kāntaśarāvake sthitavarāmitrājalaiḥ svādubhiḥ prātarmuṣṭimitaṃ khalu pratidinaṃ ṣaṇmāsam āsevitam /Kontext
RCūM, 14, 205.1
  tattaile māsamātraṃ hi sthitā dāliścaṇodbhavā /Kontext
RCūM, 14, 219.1
  caṇānāṃ dālayastatra sthitā māsatrayaṃ tataḥ /Kontext
RCūM, 15, 53.1
  sodake saindhave sūtaḥ sthitas tridivasāvadhiḥ /Kontext
RCūM, 4, 75.1
  dināni katicit sthitvā yātyasau palikā matā /Kontext
RCūM, 4, 97.1
  divyauṣadhisamāyogātsthitaḥ prakaṭakoṣṭhiṣu /Kontext
RHT, 17, 1.2
  saṃveṣṭya tiṣṭhati lohaṃ no viśati krāmaṇārahitaḥ //Kontext
RHT, 4, 5.1
  nādhaḥ patati na cordhvaṃ tiṣṭhati yantre bhaved anudgārī /Kontext
RPSudh, 5, 11.2
  kṣaṇaṃ cāgnau na tiṣṭheta maṃḍūkasadṛśāṃ gatim //Kontext
RPSudh, 6, 45.1
  vilipya sakalaṃ dehaṃ tiṣṭhetsūryātapeṣu ca /Kontext
RRÅ, R.kh., 3, 44.1
  adhastuṣāgninā tapto hyakṣīṇastiṣṭhate yadā /Kontext
RRÅ, R.kh., 4, 47.2
  vahnimadhye yadā tiṣṭhettadā vṛkṣasya lakṣaṇam //Kontext
RRÅ, R.kh., 6, 23.2
  sthitvā tapte puṭe paścātpratyekena punaḥ punaḥ //Kontext
RRÅ, V.kh., 13, 102.1
  sthitaṃ gharme punastasmin drutaṃ nāgaṃ vinikṣipet /Kontext
RRÅ, V.kh., 17, 33.3
  haṭhād dhmāte dravatyeva tiṣṭhate rasarājavat //Kontext
RRÅ, V.kh., 17, 39.2
  niculakṣārasaṃyuktaṃ dhmātaṃ tiṣṭhati sūtavat //Kontext
RRÅ, V.kh., 17, 41.0
  kiṃcitkiṃcitsamaṃ yāvat tāvattiṣṭhati sūtavat //Kontext
RRÅ, V.kh., 17, 46.2
  tena pravāpamātreṇa lohaṃ tiṣṭhati sūtavat //Kontext
RRÅ, V.kh., 17, 50.0
  jāyate rasarūpaṃ taccirakālaṃ ca tiṣṭhati //Kontext
RRÅ, V.kh., 17, 52.2
  tiṣṭhate rasarūpaṃ taccirakālaṃ śivoditam //Kontext
RRÅ, V.kh., 17, 54.2
  dhāmitaṃ dravamāyāti ciraṃ tiṣṭhati sūtavat //Kontext
RRÅ, V.kh., 17, 59.2
  tiṣṭhanti rasarūpāṇi sarvalohāni nānyathā //Kontext
RRÅ, V.kh., 17, 72.2
  tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet //Kontext
RRÅ, V.kh., 19, 137.2
  yatkiṃcid dravyajātaṃ tadakṣayyaṃ tiṣṭhati dhruvam //Kontext
RRÅ, V.kh., 20, 26.2
  sarvaṃ yāvadadho bhāṇḍe tiṣṭhate tāvatāvadhiḥ //Kontext
RRÅ, V.kh., 6, 6.1
  adhoyantre yadā tiṣṭhettadā syād raktapāradaḥ /Kontext
RRS, 11, 97.2
  puruṣāṇāṃ sthitā mūrdhni drāvayedbījam adbhutam //Kontext
RRS, 2, 57.1
  tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi /Kontext
RRS, 3, 39.1
  vilipya sakalaṃ dehaṃ tiṣṭhedgharme tataḥ param /Kontext
RRS, 4, 75.2
  tiṣṭhanti cirakālaṃ tu prāpte kārye niyojayet //Kontext
RRS, 5, 17.2
  prativāpena kanakaṃ suciraṃ tiṣṭhati drutam //Kontext
RRS, 5, 146.2
  tena pravāpamātreṇa lauhaṃ tiṣṭhati sūtavat //Kontext
RRS, 8, 52.2
  dināni katicitsthitvā yātyasau cullakā matā //Kontext
RRS, 8, 79.1
  divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhiṣu /Kontext
ŚdhSaṃh, 2, 11, 104.1
  cūrṇābhaḥ pratisāryaḥ syātpeyaḥ syātkvāthavatsthitaḥ /Kontext