Fundstellen

RArṇ, 11, 153.1
  ādāvaṣṭaguṇaṃ jāryaṃ vyomasattvaṃ mahārasam /Kontext
RArṇ, 15, 1.2
  mahārasairuparasairlohaiśca parameśvara /Kontext
RArṇ, 15, 31.2
  pītābhrakasya cūrṇena melayitvā mahārasaḥ /Kontext
RArṇ, 15, 133.2
  mahārasāṣṭamadhyaikam abhrakaṃ cāpi yojayet //Kontext
RArṇ, 15, 142.2
  mahārasān piṣṭikārthaṃ mardayedauṣadhīrasaiḥ //Kontext
RArṇ, 15, 150.2
  mahārasaṃ piṣṭikārthaṃ mardayedoṣadhīrasaiḥ //Kontext
RArṇ, 15, 160.1
  yathālābhauṣadhīghṛṣṭaṃ mahārasasamanvitam /Kontext
RArṇ, 16, 79.2
  mahārasāṣṭamadhye tu catvāra uparasās tathā //Kontext
RArṇ, 16, 91.1
  mahārasāṣṭamadhyaikaṃ dadyāttūparasāṃstathā /Kontext
RArṇ, 5, 44.2
  kriyāṃ kurvanti tadyogāt śaktayaśca mahārasāḥ //Kontext
RArṇ, 6, 123.0
  śṛṇu devi mahābhāge vaikrāntākhyaṃ mahārasam //Kontext
RArṇ, 6, 125.2
  tatra tatra tu vaikrānto vajrākāro mahārasaḥ //Kontext
RArṇ, 7, 1.2
  saha lakṣaṇasaṃskārair ājñāpaya mahārasān /Kontext
RArṇ, 7, 2.4
  aṣṭau mahārasāścaivam etān prathamataḥ śṛṇu //Kontext
RArṇ, 7, 55.0
  evaṃ mahārasāḥ proktāḥ śṛṇuṣvoparasān priye //Kontext
RArṇ, 7, 90.3
  mahārasāścoparasāḥ śuddhimāyānti bhāvitāḥ //Kontext
RArṇ, 7, 94.2
  mahārasā moditāstu pañcagavyena bhāvitāḥ //Kontext
RArṇ, 7, 154.1
  rāgaṃ mahārasādīnāṃ jñātvā bījāni sādhayet /Kontext
RArṇ, 8, 1.2
  mahārasānāṃ lohānāṃ ratnānāṃ ca sureśvara /Kontext
RArṇ, 8, 2.2
  mahāraseṣu dviguṇastāmrarāgaḥ sureśvari /Kontext
RArṇ, 8, 51.1
  mahārasānuparasān tīkṣṇalohāni ca kṣipet /Kontext
RCūM, 10, 1.1
  mahārasāḥ syur ghanarājāvartavaikrāntasasyāḥ vimalādrijāte /Kontext
RCūM, 10, 147.3
  mahāraseṣu sarveṣu tāpyameva varaṃ matam //Kontext
RCūM, 14, 184.2
  mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ tatkhalu sūtayogyam //Kontext
RPSudh, 1, 7.1
  aṣṭau mahārasāḥ samyak procyante 'tra mayā khalu /Kontext
RPSudh, 5, 1.1
  athedānīṃ pravakṣyāmi guṇādhikyānmahārasān /Kontext
RPSudh, 5, 2.3
  ete mahārasāścāṣṭāvuditā rasavādibhiḥ //Kontext
RPSudh, 5, 114.2
  mahārase coparase dhāturatneṣu pārade /Kontext
RRÅ, V.kh., 1, 59.1
  hiṅgulaṃ sasyakaṃ caiva khyātā ete mahārasāḥ /Kontext
RRÅ, V.kh., 10, 1.1
  lohair mahārasavarair viḍapakvabījaṃ kṛtvātha pāradavare vidhivacca jāryam /Kontext
RRÅ, V.kh., 13, 88.1
  sarvalohāni sattvāni tathā caiva mahārasāḥ /Kontext
RRÅ, V.kh., 15, 58.1
  mahārasaiścoparasairyatkiṃcitsatvamāharet /Kontext
RRÅ, V.kh., 15, 74.2
  mahārasaiścoparasairyatsattvaṃ pātitaṃ purā //Kontext
RRÅ, V.kh., 18, 159.2
  mahārasāścoparasāḥ kaṭutumbyāśca bījakam //Kontext
RRÅ, V.kh., 5, 1.1
  mahārasaiścoparasaiḥ sasūtair hemno dalaṃ rañjanamatra yuktyā /Kontext
RRÅ, V.kh., 7, 4.2
  mahārasāṣṭakādekaṃ sūtatulyaṃ vinikṣipet //Kontext
RRS, 2, 57.2
  tatra tatra tu vaikrāntaṃ vajrākāraṃ mahārasam //Kontext
RRS, 2, 139.0
  mahāraseṣu kaiściddhi capalaḥ parikīrtitaḥ //Kontext
RRS, 5, 218.2
  mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ syāt khalu sūtayogyam //Kontext