Fundstellen

ÅK, 1, 25, 36.1
  kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake /Kontext
ÅK, 1, 25, 81.2
  kṣārāmlair auṣadhairvāpi ḍolāyantre sthitasya hi //Kontext
ÅK, 1, 25, 102.2
  kṣārairamlaiśca gandhādyairmūtraiḥ sapaṭubhistathā //Kontext
ÅK, 1, 25, 112.2
  kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ //Kontext
ÅK, 2, 1, 8.1
  sarjaguggululākṣāśca kṣārāśca lavaṇāni ca /Kontext
BhPr, 2, 3, 159.2
  citrakorṇāniśākṣārakanyārkakanakadravaiḥ //Kontext
BhPr, 2, 3, 183.1
  valmīkaṃ kṣāralavaṇaṃ bhāṇḍarañjakamṛttikām /Kontext
BhPr, 2, 3, 223.1
  tataḥ punarnavākṣāraiḥ sthālyām ardhaṃ prapūrayet /Kontext
KaiNigh, 2, 124.1
  kṣārāḥ sarve'gnisaṃkāśāśchedibhedividāraṇāḥ /Kontext
RAdhy, 1, 81.2
  pañcabhirlavaṇaiḥ kṣāraiḥ svedanīyaṃ raseśvaram //Kontext
RAdhy, 1, 84.1
  tataśca caṇakakṣāraṃ dattvā copari naimbukam /Kontext
RAdhy, 1, 87.1
  caṇakakṣāranāśe ca cūrṇaṃ syān navasārajam /Kontext
RAdhy, 1, 87.2
  sājīkṣārasya tannāśe kṣāro jhījaraṭasya ca //Kontext
RAdhy, 1, 87.2
  sājīkṣārasya tannāśe kṣāro jhījaraṭasya ca //Kontext
RAdhy, 1, 139.2
  kṣiptvā ṭaṅkaṇakṣāraṃ ca navasāraṃ tathaiva ca //Kontext
RArṇ, 10, 59.1
  kṣudrāmlalavaṇakṣārabhūkhagoṣaṇaśigrubhiḥ /Kontext
RArṇ, 11, 22.2
  kṣārāmle bhāvitaṃ vyoma rajasā prathamena ca //Kontext
RArṇ, 11, 27.1
  kāsīsatuvarīsindhuṭaṅkaṇakṣārasaṃyutaḥ /Kontext
RArṇ, 11, 61.1
  paṭvamlakṣāragomūtrasnuhīkṣīraiḥ pralepitam /Kontext
RArṇ, 11, 61.3
  kṣārāranālataileṣu svedayenmṛdunāgninā //Kontext
RArṇ, 12, 324.1
  raktakṣārayutaṃ dhmātaṃ suvarṇaṃ samasāritam /Kontext
RArṇ, 16, 20.2
  tadbījaṃ kṣārasaṃyuktamamlavargeṇa bhāvayet //Kontext
RArṇ, 17, 107.1
  kṣārodakaniṣekācca tadvad bījamanekadhā /Kontext
RArṇ, 4, 5.2
  snehāmlalavaṇakṣāraviṣāṇyupaviṣāṇi ca //Kontext
RArṇ, 4, 43.1
  mokṣakṣārasya bhāgau dvau iṣṭakāṃśasamanvitau /Kontext
RArṇ, 5, 43.1
  sarve malaharāḥ kṣārāḥ sarve cāmlāḥ prabodhakāḥ /Kontext
RArṇ, 6, 21.1
  dhānyāmlake paryuṣitaṃ niculakṣāravāriṇi /Kontext
RArṇ, 6, 34.1
  vajrārkacitrakakṣāraṃ tumbīkṣārastathārjunaḥ /Kontext
RArṇ, 6, 34.1
  vajrārkacitrakakṣāraṃ tumbīkṣārastathārjunaḥ /Kontext
RArṇ, 6, 97.2
  apāmārgakṣārayute vajraṃ siktaṃ mṛtaṃ bhavet //Kontext
RArṇ, 6, 132.1
  athavā lavaṇakṣāramūtrāmlakṛṣṇatailakaiḥ /Kontext
RArṇ, 6, 134.1
  mokṣamoraṭapālāśakṣāragomūtrabhāvitam /Kontext
RArṇ, 7, 17.1
  mokṣakakṣārasaṃyuktaṃ dhāmitaṃ mūkamūṣayā /Kontext
RArṇ, 7, 21.1
  kṣārāmlagojalairdhmātaṃ śudhyate ca śilājatu /Kontext
RArṇ, 7, 35.1
  kṣāraiḥ snehaistathā cāmlaiḥ bhāvitaṃ rasakaṃ muhuḥ /Kontext
RArṇ, 7, 76.1
  vyādhighātaphalakṣāraṃ madhukuṣmāṇḍakaṃ tathā /Kontext
RArṇ, 7, 90.2
  ebhir vyastaiḥ samastairvā kṣārāmlasnehasaindhavaiḥ /Kontext
RArṇ, 7, 106.1
  snuhyarkakṣīralavaṇakṣārāmlaparilepitam /Kontext
RArṇ, 7, 114.1
  palāśaśuṣkāpāmārgakṣārasnukkṣīrayogataḥ /Kontext
RArṇ, 7, 133.2
  kadalī potakī dālī kṣārameṣāṃ tu sādhayet //Kontext
RArṇ, 8, 21.1
  snehakṣārāmlavargaiśca śilāyāśca puṭatrayāt /Kontext
RArṇ, 9, 8.2
  kṣārairmūtraiśca vipacedayaṃ jvālāmukho viḍaḥ //Kontext
RArṇ, 9, 9.2
  bhāvito niculakṣāraḥ sarvasattvāni jārayet //Kontext
RArṇ, 9, 16.1
  koṣātakīdalarasaiḥ kṣārairvā niculodbhavaiḥ /Kontext
RArṇ, 9, 17.1
  mūlakārdrakacitrāṇāṃ kṣārair gomūtragālitaiḥ /Kontext
RArṇ, 9, 18.1
  haritālaśilākṣāro lavaṇaṃ śaṅkhaśuktikā /Kontext
RCint, 3, 67.1
  mūlakārdrakacitrāṇāṃ kṣārair gomūtragālitaiḥ /Kontext
RCint, 3, 73.2
  atra sakalakṣāraiś ca sāmyaṃ tilakāṇḍānāṃ nityanāthapādā likhanti /Kontext
RCint, 3, 77.1
  bhāvayennimbukakṣāraṃ devadālīphaladravaiḥ /Kontext
RCint, 3, 103.1
  paṭvamlakṣāragomūtrasnuhīkṣīrapralepite /Kontext
RCint, 3, 103.3
  kṣārāranālamūtreṣu svedayettridinaṃ bhiṣak //Kontext
RCint, 3, 115.2
  kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ //Kontext
RCint, 3, 221.1
  kārṣikaṃ svarjikakṣāraṃ kāravellīrasaplutam /Kontext
RCint, 3, 226.1
  kṣārakṣoṇīruhāṇāṃ vidhivadavahitāḥ kṣāram ākalpayadhvam /Kontext
RCint, 3, 226.1
  kṣārakṣoṇīruhāṇāṃ vidhivadavahitāḥ kṣāram ākalpayadhvam /Kontext
RCint, 6, 9.3
  rajataṃ doṣanirmuktaṃ kiṃ vā kṣārāmlapācitam //Kontext
RCint, 6, 11.2
  sāmlakṣāreṇa saṃśuddhiṃ tāmramāpnoti sarvathā //Kontext
RCint, 6, 18.2
  rasakālaśilātutthasattvaṃ kṣārāmlapācanaiḥ /Kontext
RCint, 6, 53.1
  kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ /Kontext
RCint, 7, 70.1
  amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā /Kontext
RCint, 7, 91.2
  āloḍya kṣāramadhvājyair dhamet sattvārtham ādarāt //Kontext
RCint, 7, 112.1
  lavaṇāni tathā kṣārau śobhāñjanarase kṣipet /Kontext
RCint, 8, 185.2
  koṣṇaṃ triphalākvāthaṃ kṣārasanāthaṃ tato'pyadhikam //Kontext
RCūM, 10, 57.1
  nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu /Kontext
RCūM, 10, 60.2
  kṣāraiśca lavaṇair gehadhūmaguñjāniśāphalaiḥ /Kontext
RCūM, 10, 103.1
  kṣārāmlairguggulūpetaiḥ svedanīyantramadhyagaiḥ /Kontext
RCūM, 10, 136.1
  triṃśāṃśanāgasaṃyuktaṃ kṣārairamlaiśca vartitam /Kontext
RCūM, 11, 23.1
  kṣārāmlatailasauvīravidāhidvidalaṃ tathā /Kontext
RCūM, 11, 35.1
  svinnaṃ kūṣmāṇḍatoye vā tilakṣārajale'pi vā /Kontext
RCūM, 11, 53.2
  kṣārāmlairmarditā dhmātā sattvaṃ muñcati niścitam //Kontext
RCūM, 11, 61.1
  śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamet tadanantaram /Kontext
RCūM, 11, 89.1
  kairapyuktaṃ patetsattvaṃ kṣārāmlasvinnagairikāt /Kontext
RCūM, 11, 95.2
  kṣāro'sau navasāraḥ syāccūlikālavaṇābhidhaḥ //Kontext
RCūM, 12, 57.1
  rāmaṭhaṃ pañcalavaṇaṃ kṣārāṇāṃ tritayaṃ tathā /Kontext
RCūM, 14, 45.1
  tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam /Kontext
RCūM, 14, 126.2
  kṣāraiḥ sarvāyasāṃ bhasma sevitaṃ śāṇamātrataḥ //Kontext
RCūM, 14, 136.2
  bodhiciñcātvacāṃ kṣārairdadyāllaghupuṭāni ca //Kontext
RCūM, 14, 150.2
  vighaṭṭya nikṣipet kṣāramekaikaṃ hi palaṃ palam //Kontext
RCūM, 14, 151.2
  dāḍimasya mayūrasya kṣiptvā kṣāraṃ pṛthak pṛthak //Kontext
RCūM, 14, 193.2
  kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape //Kontext
RCūM, 15, 42.1
  kṣārāmlaiḥ soṣṇatoyena nivātasthānasaṃsthitaḥ /Kontext
RCūM, 15, 57.1
  kṣārāmlalavaṇaiḥ sārddhaṃ saṃnyāsājjāyate tathā /Kontext
RCūM, 15, 61.2
  kṣārairamlairadoṣaiśca bhoktumāsyaṃ prajāyate //Kontext
RCūM, 15, 63.1
  caṇakakṣāratoyena rājanimbukavāriṇā /Kontext
RCūM, 16, 10.2
  abhrakakṣārayoḥ siddhaḥ kevalaṃ vapuḥsiddhidaḥ //Kontext
RCūM, 16, 19.2
  kṣārāmlalavaṇopetaṃ taptaṃ khalve dinatrayam //Kontext
RCūM, 16, 32.1
  kṣāraiścaturbhir lavaṇaiśca ṣaḍbhir dravāmlamiśrair daśadhā vibhāvitaiḥ /Kontext
RCūM, 16, 33.1
  vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau /Kontext
RCūM, 16, 87.1
  tattatkṣārāmlakasvedair yatnato vihitaścaret /Kontext
RCūM, 16, 96.1
  pañcāṅgamūlakakṣārakṣiptakṣālitagojalaiḥ /Kontext
RCūM, 4, 38.1
  kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake /Kontext
RCūM, 4, 82.1
  kṣārāmlairauṣadhair vāpi dolāyantre sthitasya hi /Kontext
RCūM, 4, 103.1
  kṣārairamlaiśca gandhādyairmūtraiśca paṭubhistathā /Kontext
RCūM, 4, 113.1
  kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ /Kontext
RCūM, 5, 12.2
  tasminvimarditā piṣṭī kṣārairamlaiśca saṃyutā //Kontext
RCūM, 9, 31.1
  kṣārāḥ sarve malaṃ hanyuramlaṃ śodhanajāraṇam /Kontext
RHT, 10, 4.2
  dattvā daśāṃśasvarjikapaṭuṭaṃkaṇaguñjikākṣārān //Kontext
RHT, 3, 3.1
  kṣārauṣadhipaṭvamlaiḥ kṣudbodho rāgabandhane svedāt /Kontext
RHT, 3, 5.1
  niścandrikaṃ hi gaganaṃ kṣārāmlairbhāvitaṃ tathā rudhiraiḥ /Kontext
RHT, 4, 20.1
  taccūrṇīkṛtya tataḥ kṣārāmlairbhāvitaṃ ghanaṃ bahuśaḥ /Kontext
RHT, 5, 7.1
  na biḍairnāpi kṣārairna snehairdravati hemaṃ tāraṃ vā /Kontext
RHT, 5, 20.2
  ciñcākṣāravimiśraṃ vaṅgaṃ nirjīvatāṃ yāti //Kontext
RHT, 5, 27.2
  kṣārāmlalavaṇāni viḍo mākṣikavaikrāntavimalasamabhāgaiḥ //Kontext
RHT, 5, 30.1
  ye kecidviḍayogāḥ kṣārāmlalavaṇāni dīptavargāśca /Kontext
RHT, 6, 1.2
  lavaṇakṣārāmlasudhāsurabhīmūtreṇa kṛtalepe //Kontext
RHT, 6, 2.2
  sauvīreṇārdhapūrṇe kumbhe sakṣāramūtrakairathavā //Kontext
RHT, 6, 19.2
  kṣayameti kṣāraviḍaiḥ sa tūparasairgrāsamudgirati //Kontext
RHT, 7, 5.1
  ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān /Kontext
RHT, 7, 8.2
  kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ //Kontext
RHT, 8, 10.1
  tālakadaradaśilābhiḥ snehakṣārāmlalavaṇasahitābhiḥ /Kontext
RHT, 9, 9.1
  āsāmekarasena tu lavaṇakṣārāmlabhāvitā bahuśaḥ /Kontext
RHT, 9, 10.1
  svinnaṃ sakṣārāmlairdhmātaṃ vaikrāntakaṃ haṭhād dravati /Kontext
RHT, 9, 12.1
  kṣāraiḥ snehairādau paścādamlena bhāvitaṃ vimalam /Kontext
RHT, 9, 13.1
  tanurapi patraṃ liptaṃ lavaṇakṣārāmlaravisnuhikṣīraiḥ /Kontext
RKDh, 1, 1, 19.3
  tadantarmarditā piṣṭiḥ kṣārairamlaiśca saṃyutāḥ //Kontext
RKDh, 1, 1, 78.1
  pacet kṣārais tathā mūtrair lavaṇaṃ ca viḍaṃ tathā /Kontext
RMañj, 3, 87.1
  lavaṇāni tathā kṣārau śobhāñjanarase kṣipet /Kontext
RMañj, 5, 41.1
  kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ /Kontext
RPSudh, 1, 31.1
  kṣārau cāmlena sahitau tathā ca paṭupaṃcakam /Kontext
RPSudh, 1, 68.1
  dināni trīṇi saṃsvedya paścāt kṣāreṇa mardayet /Kontext
RPSudh, 1, 72.1
  kṣāraiśca lavaṇai ramyaiḥ sveditaḥ kāṃjikena hi /Kontext
RPSudh, 1, 74.1
  vyaktaṃ hi rasacukreṇa kṣāreṇa caṇakasya hi /Kontext
RPSudh, 3, 60.1
  sūtaṃ suśuddhaṃ lavaṇaiścaturbhiḥ kṣāraistribhiścāpi vimardayecca /Kontext
RPSudh, 4, 117.2
  kṣāreṇāmlena ca vinā dīptikṛtpācanaṃ param //Kontext
RPSudh, 5, 55.1
  gomūtreṇātha kṣāraiśca tathāmlaiḥ sveditāḥ khalu /Kontext
RPSudh, 5, 110.1
  amlaiśca guggulūpetaiḥ kṣārādyair bhāṇḍamadhyataḥ /Kontext
RPSudh, 5, 125.2
  bhallātakaiṣṭaṃkaṇaiśca kṣārairamlaiśca vartitam //Kontext
RPSudh, 6, 4.2
  kuṣmāṇḍatoyasaṃsvinnaṃ tataḥ kṣārajalena vā /Kontext
RPSudh, 6, 15.2
  kṣārairamlaiśca mṛditā dhmātā satvaṃ vimuñcati /Kontext
RPSudh, 6, 44.2
  apāmārgakṣāratoyaistailena maricena ca //Kontext
RPSudh, 7, 9.2
  kṣārābhāsaṃ vaikaṭaṃ yugmakaṃ ca doṣairyuktaṃ sarvathā tyājyamebhiḥ //Kontext
RPSudh, 7, 55.1
  kṣāreṇa sarveṇa hi vidrumaṃ ca godugdhatas tārkṣyamupaiti śuddhim /Kontext
RRÅ, R.kh., 8, 87.1
  vāsācirciṭayoḥ kṣāre vāsādale vighaṭṭayet /Kontext
RRÅ, R.kh., 8, 88.1
  taccūrṇaṃ tu śilātāpyairvāsakakṣārasaṃyutaiḥ /Kontext
RRÅ, R.kh., 8, 89.1
  dvipuṭaṃ circiṭākṣāraiḥ deyaṃ vāsārasaiḥ saha /Kontext
RRÅ, V.kh., 1, 61.2
  viḍakāñjikayantrāṇi kṣāramṛllavaṇāni ca //Kontext
RRÅ, V.kh., 13, 57.1
  kṣārāmlaṃ snehapittaiśca kramād bhāvyaṃ dinaṃ dinam /Kontext
RRÅ, V.kh., 15, 13.1
  apāmārgapalāśotthabhasmakṣāraṃ samāharet /Kontext
RRÅ, V.kh., 17, 43.2
  trisaptavāraṃ taṃ kṣāraṃ vāpe tīkṣṇadrutirbhavet //Kontext
RRÅ, V.kh., 2, 6.1
  grāhyaṃ kṣārāvaśeṣaṃ tad vṛkṣakṣāramidaṃ smṛtam /Kontext
RRÅ, V.kh., 4, 57.2
  ciñcāśvatthatvacaḥ kṣāraṃ lohadarvyā vimardayet //Kontext
RRÅ, V.kh., 8, 93.1
  arkāpāmārgakadalīkṣāramamlena lolitam /Kontext
RRS, 10, 69.1
  palāśamuṣkakakṣārau yavakṣāraḥ suvarcikā /Kontext
RRS, 10, 69.1
  palāśamuṣkakakṣārau yavakṣāraḥ suvarcikā /Kontext
RRS, 10, 69.2
  tilanālodbhavaḥ kṣāraḥ saṃyuktaṃ kṣārapañcakam //Kontext
RRS, 10, 97.1
  kṣārāḥ sarve malaṃ hanyur amlaṃ śodhanajāraṇam /Kontext
RRS, 11, 17.0
  na yojyo marmaṇi chinne na ca kṣārāgnidagdhayoḥ //Kontext
RRS, 2, 63.1
  vaikrāntakāḥ syustridinaṃ viśuddhāḥ saṃsveditāḥ kṣārapaṭūni dattvā /Kontext
RRS, 2, 66.1
  mocamoraṭapālāśakṣāragomūtrabhāvitam /Kontext
RRS, 2, 81.1
  triṃśāṃśanāgasaṃyuktaṃ kṣārair amlaiśca vartitam /Kontext
RRS, 2, 97.1
  mokṣakakṣārasaṃyuktaṃ dhmāpitaṃ mūkamūṣagam /Kontext
RRS, 2, 110.0
  kṣārāmlagojalair dhautaṃ śudhyatyeva śilājatu //Kontext
RRS, 2, 112.1
  kṣārāmlaguggulopetaiḥ svedanīyantramadhyagaiḥ /Kontext
RRS, 3, 35.1
  kṣārāmlatailasauvīravidāhi dvidalaṃ tathā /Kontext
RRS, 3, 51.1
  kair apyuktaṃ patetsattvaṃ kṣārāmlaklinnagairikāt /Kontext
RRS, 3, 53.1
  kṣārāmlāgarudhūmābhaṃ soṣṇavīryaṃ viṣāpaham /Kontext
RRS, 3, 68.0
  kṣārāmlair marditā dhmātā sattvaṃ muñcati niścitam //Kontext
RRS, 3, 74.1
  snigdhaṃ kūṣmāṇḍatoye vā tilakṣārajale api vā /Kontext
RRS, 3, 100.1
  śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamettadanantaram /Kontext
RRS, 3, 120.1
  āsāmekarasena tu lavaṇakṣārāmlabhāvitaṃ bahuśaḥ /Kontext
RRS, 3, 134.2
  kṣāro 'sau navasāraḥ syāccūlikālavaṇābhidhaḥ //Kontext
RRS, 3, 161.1
  nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu /Kontext
RRS, 4, 63.1
  rāmaṭhaṃ pañcalavaṇaṃ kṣārāṇāṃ tritayaṃ tathā /Kontext
RRS, 5, 49.1
  tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam /Kontext
RRS, 5, 132.1
  taptaṃ kṣārāmlasaṃliptaṃ śaśarakte nidhāpitam /Kontext
RRS, 5, 144.2
  triḥsaptavāraṃ tatkṣāravāpāt kāntadrutir bhavet //Kontext
RRS, 5, 159.2
  bodhiciṃcātvacaḥ kṣārairdadyāllaghupuṭāni ca /Kontext
RRS, 5, 175.2
  gharṣayitvā kṣipetkṣāramekaikaṃ hi palaṃ palam //Kontext
RRS, 5, 176.2
  dāḍimasya mayūrasya kṣiptvā kṣāraṃ pṛthak pṛthak //Kontext
RRS, 5, 227.2
  kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape //Kontext
RRS, 8, 36.1
  kṣārāmladrāvakairyuktaṃ dhmātamākarakoṣṭhake /Kontext
RRS, 8, 62.1
  kṣārāmlair auṣadhairvāpi dolāyantre sthitasya hi /Kontext
RRS, 8, 86.1
  kṣārairamlaiśca gandhādyair mūtraiśca paṭubhis tathā /Kontext
RRS, 8, 97.1
  kṣārāmlairauṣadhaiḥ sārddhaṃ bhāṇḍaṃ ruddhvātiyatnataḥ /Kontext
RRS, 9, 39.1
  tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavatpacet /Kontext
RRS, 9, 87.1
  tadantarmarditā piṣṭiḥ kṣārairamlaiśca saṃyutā /Kontext
RSK, 1, 11.1
  tataḥ kṣārāmlamūtrādyaiḥ svedyo vastrāvṛto dinam /Kontext
RSK, 2, 65.1
  kṣārāmlaṃ dvidalaṃ varjyaṃ karkoṭikāravellakam /Kontext
ŚdhSaṃh, 2, 12, 21.2
  athavā kaṭukakṣārau rājī lavaṇapañcakam //Kontext