References

ÅK, 1, 25, 76.1
  salilasya parikṣepaḥ so'bhiṣeka iti smṛtaḥ /Context
ÅK, 1, 26, 65.2
  pacyate sthālisaṃsthaṃ yatsthālīyantramiti smṛtam //Context
ÅK, 1, 26, 225.2
  vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam //Context
ÅK, 2, 1, 231.2
  agnijāro'gniniryāso'pyagnigarbho 'gnijaḥ smṛtaḥ //Context
BhPr, 1, 8, 23.1
  tāmram audumbaraṃ śulbamudumbaramapi smṛtam /Context
BhPr, 1, 8, 56.1
  tāpyaṃ mākṣikadhātuśca madhudhātuśca sa smṛtaḥ /Context
BhPr, 1, 8, 132.2
  naipālī kunaṭī golā śilā divyauṣadhiḥ smṛtā //Context
BhPr, 1, 8, 136.2
  ghṛṣṭaṃ tu gaurikākāram etat sroto'ñjanaṃ smṛtam //Context
BhPr, 1, 8, 150.1
  kharparī tutthakaṃ tutthād anyat tad rasakaṃ smṛtam /Context
BhPr, 1, 8, 160.2
  tatraikaṃ raktakālaṃ syāttadanyadaṇḍakaṃ smṛtam //Context
BhPr, 2, 3, 24.0
  vahniṃ vinikṣipettatra mahāpuṭamiti smṛtam //Context
BhPr, 2, 3, 34.2
  vālukāyantrametaddhi yantraṃ tatra budhaiḥ smṛtam //Context
BhPr, 2, 3, 37.2
  pidhāya pacyate yatra tadyantraṃ svedanaṃ smṛtam //Context
BhPr, 2, 3, 149.1
  pūrvāmlabhāṇḍamadhye tu dhānyāmlakamidaṃ smṛtam /Context
KaiNigh, 2, 49.2
  raktadhātustāmradhātur lohitaṃ kārajaṃ smṛtam //Context
KaiNigh, 2, 86.2
  medhyā gopittajā vaśyā piṅgalā rocanā smṛtā //Context
KaiNigh, 2, 100.2
  sauvarcalaṃ hṛdyagandhaṃ sugandhi rucakaṃ smṛtam //Context
KaiNigh, 2, 122.1
  kṣāraḥ suvarcikāpākyau srotoghnī potakaḥ smṛtaḥ /Context
KaiNigh, 2, 147.2
  nāḍītaraṅgakaścānyo dhavalaḥ pāṇḍuraḥ smṛtaḥ //Context
RAdhy, 1, 86.2
  ayaṃ niyāmako nāma saṃskāro hy aṣṭamaḥ smṛtaḥ //Context
RArṇ, 17, 153.1
  ekaiko rasahemāṃśaḥ śatavedha iti smṛtaḥ /Context
RArṇ, 4, 7.3
  taṃ svedayet talagataṃ dolāyantramiti smṛtam //Context
RArṇ, 6, 126.2
  vikṛntayati lohāni tena vaikrāntakaḥ smṛtaḥ //Context
RArṇ, 7, 98.1
  tatrāditaḥ sureśāni sāraṃ lohadvayaṃ smṛtam /Context
RArṇ, 7, 107.2
  iti tīkṣṇaṃ tridhā tacca kāntalohamiti smṛtam //Context
RArṇ, 8, 57.0
  raktasnehaniṣiktaṃ tadrasākṛṣṭiriti smṛtam //Context
RājNigh, 13, 25.1
  mṛdu kṛṣṇāyasaṃ padmaṃ tāraśuddhikaraṃ smṛtam /Context
RājNigh, 13, 50.2
  nāgajaṃ nāgagarbhaṃ ca śoṇaṃ vīrarajaḥ smṛtam //Context
RājNigh, 13, 51.1
  gaṇeśabhūṣaṇaṃ saṃdhyārāgaṃ śṛṅgārakaṃ smṛtam /Context
RājNigh, 13, 56.1
  hiṅgulaṃ barbaraṃ raktaṃ suraṅgaṃ sugaraṃ smṛtam /Context
RājNigh, 13, 72.2
  aśmalākṣāśmajatukaṃ jatvaśmakam iti smṛtam //Context
RājNigh, 13, 126.3
  jñeyā mauktikaśuktiśca muktāmātāṅkadhā smṛtā //Context
RājNigh, 13, 173.2
  abhedyamaśiraṃ ratnaṃ dṛḍhaṃ bhārgavakaṃ smṛtam /Context
RCint, 3, 83.2
  tasyopari sthitaṃ khalvaṃ taptakhalvamiti smṛtam //Context
RCint, 3, 85.2
  dolāpāko vidhātavyo dolāyantramidaṃ smṛtam //Context
RCūM, 11, 103.2
  saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ //Context
RCūM, 15, 20.2
  tripādī ca kṣayaṃ yāti tena pādarasaḥ smṛtaḥ //Context
RCūM, 4, 7.0
  sadravā marditā saiva rasapaṅka iti smṛtaḥ //Context
RCūM, 5, 7.2
  gharṣaścaiva daśāṅgulastu yadidaṃ khalvākhyayantraṃ smṛtam //Context
RCūM, 5, 150.1
  vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam /Context
RKDh, 1, 1, 21.2
  tasyopari sthitaḥ khallastaptakhalla iti smṛtaḥ //Context
RKDh, 1, 1, 23.1
  taṃ svedayedatalagaṃ dolāyantram iti smṛtam /Context
RKDh, 1, 1, 128.3
  adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam //Context
RKDh, 1, 2, 22.3
  śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilāḥ smṛtāḥ //Context
RMañj, 1, 30.2
  tasyoparisthitaṃ khalvaṃ taptakhalvamidaṃ smṛtam //Context
RMañj, 3, 5.1
  dhautaṃ yat salile tasmin gandhavadgandhakaṃ smṛtam /Context
RMañj, 6, 181.2
  rasaḥ sarvatra vikhyāto nāma vātaripuḥ smṛtaḥ //Context
RPSudh, 4, 105.0
  nikṣiptā kāṃjike kṛṣṇā sā smṛtā kākatuṇḍikā //Context
RPSudh, 6, 85.2
  ravitāpena saṃśuṣkaḥ so'gnijāra iti smṛtaḥ //Context
RRÅ, V.kh., 1, 6.2
  saṃsārasya paraṃ pāraṃ datte'sau pāradaḥ smṛtaḥ //Context
RRÅ, V.kh., 1, 7.2
  rasendras tena vikhyāto dravatvācca rasaḥ smṛtaḥ //Context
RRÅ, V.kh., 2, 6.1
  grāhyaṃ kṣārāvaśeṣaṃ tad vṛkṣakṣāramidaṃ smṛtam /Context
RRÅ, V.kh., 2, 8.1
  ciñcānāraṅgajambīramamlavarga iti smṛtaḥ /Context
RRÅ, V.kh., 20, 123.2
  bhārasaṃkhyā grasatyevaṃ guhyavaṅgamiti smṛtam //Context
RRS, 10, 29.2
  sthūlavṛntākavat sthūlā mahāmūṣetyasau smṛtā /Context
RRS, 10, 52.3
  vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam //Context
RRS, 2, 58.2
  vikṛntayati lohāni tena vaikrāntakaḥ smṛtaḥ //Context
RRS, 3, 128.2
  saurāṣṭradeśe cotpannaḥ sa hi kampillakaḥ smṛtaḥ //Context
RRS, 3, 142.2
  saṃśuṣko bhānutāpena so 'gnijāra iti smṛtaḥ //Context
RRS, 8, 6.0
  sadravā marditā saiva rasapaṅka iti smṛtā //Context
RRS, 8, 55.2
  salilasya parikṣepaḥ so 'bhiṣeka iti smṛtaḥ //Context
RRS, 9, 2.2
  yantryate pārado yasmāttasmādyantramiti smṛtam //Context
RRS, 9, 4.2
  baddhvā tu svedayedetaddolāyantramiti smṛtam //Context
RRS, 9, 66.2
  pacyate sthālikādhastāt sthālīyantram idaṃ smṛtam //Context
RRS, 9, 76.3
  adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam //Context