Fundstellen

BhPr, 1, 8, 84.2
  tāmraṃ mayūrakaṇṭhābhaṃ tīkṣṇamuṣṇaṃ ca jāyate //Kontext
RArṇ, 7, 43.2
  kālikārahito raktaḥ śikhikaṇṭhasamākṛtiḥ //Kontext
RājNigh, 13, 192.1
  ekaṃ veṇupalāśapeśalarucā māyūrakaṇṭhatviṣā mārjārekṣaṇapiṅgalacchavijuṣā jñeyaṃ tridhā chāyayā /Kontext
RājNigh, 13, 214.2
  śikhikaṇṭhasamaṃ saumyaṃ rājāvartaṃ vadanti jātyamaṇim //Kontext
RCint, 8, 221.2
  tāmrasya barhikaṇṭhābhas tiktoṣṇaḥ pacyate kaṭuḥ //Kontext
RCūM, 10, 73.1
  mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate /Kontext
RCūM, 4, 116.2
  vyaracayadatiyatnāttair imāṃ kaṇṭhamālāṃ kalayati bhiṣagagryo maṇḍanārthaṃ sabhāyām //Kontext
RMañj, 6, 79.1
  śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam /Kontext
RRS, 2, 59.2
  mayūrakaṇṭhasadṛśaścānyo marakataprabhaḥ //Kontext
RRS, 2, 120.0
  mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate //Kontext
RRS, 8, 100.2
  vyaracayadatiyatnāttairimāṃ kaṇṭhamālāṃ kalayatu bhiṣagagryo maṇḍanārthaṃ sabhāyām //Kontext