Fundstellen

RArṇ, 12, 25.2
  daśāṃśaṃ vedhayet sūtaṃ daśa pītaṃ śatena ca //Kontext
RArṇ, 17, 132.1
  sakṛt pītadaśāṃśena daśa pītaśatena ca /Kontext
RArṇ, 17, 132.1
  sakṛt pītadaśāṃśena daśa pītaśatena ca /Kontext
RArṇ, 17, 132.2
  śataṃ pītasahasreṇa koṭimardhena vidhyati //Kontext
RArṇ, 6, 128.1
  dehasiddhikaraḥ kṛṣṇaḥ pīte pītaḥ site sitaḥ /Kontext
RCint, 3, 160.2
  kramaśaḥ pīte śukle krāmaṇametatsamuddiṣṭam //Kontext
RCūM, 10, 9.2
  śvetaṃ śvetakriyāsūktaṃ raktādyaṃ pītakarmaṇi //Kontext
RHT, 17, 6.2
  kramaśaḥ pīte śukle krāmaṇametatsamuddiṣṭam //Kontext
RHT, 2, 20.1
  pītakriyāsu pītaṃ śvetaṃ tārakriyāsu mukham ādau /Kontext
RHT, 2, 20.1
  pītakriyāsu pītaṃ śvetaṃ tārakriyāsu mukham ādau /Kontext
RHT, 4, 1.2
  vajrī sa pītakarmaṇi pātitasattvo ghano yojyaḥ //Kontext
RPSudh, 5, 4.1
  śvetaṃ śvetakriyāyogyaṃ raktaṃ pītaṃ hi pītakṛt /Kontext
RRĂ…, V.kh., 6, 21.2
  samuddhṛtya bhavet pītaṃ stambhanaṃ cāsya kathyate //Kontext
RRS, 2, 60.1
  dehasiddhikaraṃ kṛṣṇaṃ pīte pītaṃ site sitam /Kontext