Fundstellen

ÅK, 1, 25, 102.2
  kṣārairamlaiśca gandhādyairmūtraiḥ sapaṭubhistathā //Kontext
BhPr, 1, 8, 134.2
  malānubandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt //Kontext
BhPr, 2, 3, 4.1
  gomūtre ca kulatthānāṃ kaṣāye tu tridhā tridhā /Kontext
BhPr, 2, 3, 46.1
  gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā /Kontext
BhPr, 2, 3, 56.1
  gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā /Kontext
BhPr, 2, 3, 91.1
  gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā /Kontext
BhPr, 2, 3, 110.2
  takreṇa vājamūtreṇa mriyate svarṇamākṣikam //Kontext
BhPr, 2, 3, 113.2
  māraṇaṃ vājamūtreṇa tāramākṣikamṛcchati //Kontext
BhPr, 2, 3, 121.1
  gomūtre ca kulatthānāṃ kaṣāye'tra tridhā tridhā /Kontext
BhPr, 2, 3, 128.1
  gomūtragandhavatkṛṣṇaṃ snigdhaṃ mṛdu tathā guru /Kontext
BhPr, 2, 3, 230.2
  malasya bandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt //Kontext
BhPr, 2, 3, 231.1
  pacet tryaham ajāmūtre dolāyantre manaḥśilām /Kontext
BhPr, 2, 3, 233.1
  naramūtre ca gomūtre saptāhaṃ rasakaṃ pacet /Kontext
BhPr, 2, 3, 233.1
  naramūtre ca gomūtre saptāhaṃ rasakaṃ pacet /Kontext
BhPr, 2, 3, 251.1
  gomūtre tridinaṃ sthāpyaṃ viṣaṃ tena viśudhyati /Kontext
KaiNigh, 2, 96.1
  madhuraṃ sṛṣṭaviṇmūtraṃ snigdharūkṣaṃ balāpaham /Kontext
KaiNigh, 2, 129.1
  uṣakṣāro mūtrayonikeśānilabalāpahaḥ /Kontext
KaiNigh, 2, 137.1
  śambūkaḥ sṛṣṭaviṇmūtro madhuraḥ pittarogahā /Kontext
KaiNigh, 2, 138.1
  pittaghnāḥ śuktayaḥ sṛṣṭaviṇmūtrāś cakṣuṣor hitāḥ /Kontext
RAdhy, 1, 81.1
  gomahiṣyāś ca meṣāṇāṃ kharamūtraiśca pañcabhiḥ /Kontext
RAdhy, 1, 105.2
  aprasūtagavāṃ mūtraiḥ piṣṭā mūrvāṃ niyāmakāḥ //Kontext
RAdhy, 1, 187.1
  sauvarcalamajāmūtraiḥ kvāthaṃ yāmacatuṣṭayam /Kontext
RAdhy, 1, 243.2
  maṇaikaṃ rasakasyātha nṛmūtreṇa dinatrayam /Kontext
RAdhy, 1, 268.2
  gomūtrairbhāvanā deyā bhasmanastvekaviṃśatiḥ //Kontext
RAdhy, 1, 299.1
  nṛmūtraṃ thauharaṃ dugdhaṃ tulyamekatra miśritam /Kontext
RArṇ, 1, 11.2
  śukramūtrapurīṣāṇāṃ yadi muktirniṣevaṇāt //Kontext
RArṇ, 11, 61.1
  paṭvamlakṣāragomūtrasnuhīkṣīraiḥ pralepitam /Kontext
RArṇ, 11, 144.2
  tasya mūtrapurīṣaṃ tu sarvalohāni vidhyati //Kontext
RArṇ, 11, 166.1
  nāgasya mūtre deveśi vatsasya mahiṣasya vā /Kontext
RArṇ, 12, 20.1
  tasya mūtrapurīṣeṇa śulvaṃ bhavati kāñcanam /Kontext
RArṇ, 12, 88.2
  prasvedādapi mūtreṇa aṣṭau lohāni kāñcanam //Kontext
RArṇ, 12, 211.2
  yoṣidraktaṃ gavāṃ mūtraṃ tilakaḥ sarvavaśyakṛt //Kontext
RArṇ, 12, 251.0
  tasya mūtramalasvedaiḥ śulvaṃ bhavati kāñcanam //Kontext
RArṇ, 12, 265.2
  tasya mūtrapurīṣeṇa śulvaṃ bhavati kāñcanam //Kontext
RArṇ, 14, 63.2
  tasya mūtrapurīṣeṇa lohānyaṣṭau ca kāñcanam //Kontext
RArṇ, 15, 12.1
  śvetavaikrāntacūrṇaṃ tu hayamūtreṇa mardayet /Kontext
RArṇ, 15, 14.1
  cārayet rajataṃ sūte hayamūtreṇa mardayet /Kontext
RArṇ, 15, 40.1
  niṣkamekaṃ ca vaikrāntam aśvamūtreṇa mardayet /Kontext
RArṇ, 15, 187.1
  dvipadīrajamūtrāṇi saindhavābhraṃ ca gugguluḥ /Kontext
RArṇ, 15, 190.1
  dvipadīrajasā mūtraṃ suślakṣṇaṃ tacca mardayet /Kontext
RArṇ, 17, 55.1
  gomūtreṇa niśāṃ piṣṭvā śulvamāvartya secayet /Kontext
RArṇ, 17, 60.2
  haridre dve varārohe chāgamūtreṇa peṣayet //Kontext
RArṇ, 17, 114.1
  madhutailaghṛtaiścaiva vatsamūtre niṣecanāt /Kontext
RArṇ, 17, 134.2
  madhukakumudāmbhobhiḥ mūtreṇāpi niṣecayet //Kontext
RArṇ, 17, 163.2
  ekīkṛtya samāvartya chāgamūtre niṣecayet /Kontext
RArṇ, 4, 29.1
  pañcakṣāraistathā mūtrair lavaṇaiśca viḍaṃ tataḥ /Kontext
RArṇ, 5, 35.0
  hastyaśvachāganārīṇāṃ mūtraṃ gavyaṃ ca pañcamam //Kontext
RArṇ, 6, 23.1
  chāgamūtreṇa saṃsiktaṃ kapitindukareṇunā /Kontext
RArṇ, 6, 83.1
  kulatthaṃ kodravaṃ cāpi hayamūtreṇa peṣayet /Kontext
RArṇ, 6, 131.1
  aśvamūtreṇa mṛdvagnau svedayet saptavāsarāt /Kontext
RArṇ, 6, 132.1
  athavā lavaṇakṣāramūtrāmlakṛṣṇatailakaiḥ /Kontext
RArṇ, 6, 133.2
  ajāmūtreṇa saṃbhāvya chāyāśuṣkaṃ tu kārayet /Kontext
RArṇ, 6, 134.1
  mokṣamoraṭapālāśakṣāragomūtrabhāvitam /Kontext
RArṇ, 7, 6.1
  tailāranālatakreṣu gomūtre kadalīrase /Kontext
RArṇ, 7, 10.1
  kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca /Kontext
RArṇ, 7, 13.1
  gomūtraiśca snuhikṣīraiḥ bhāvyameraṇḍatailakaiḥ /Kontext
RArṇ, 7, 33.2
  mūtre nidhāpayet strīṇāṃ saptarātraṃ sureśvari //Kontext
RArṇ, 7, 40.1
  ekadhā sasyakastasya strīmūtre bhāvayedrajaḥ /Kontext
RArṇ, 7, 48.1
  gomāṃse māhiṣe mūtre dadhyamlatilatailayoḥ /Kontext
RArṇ, 7, 54.1
  gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca /Kontext
RArṇ, 7, 112.1
  mahiṣasyāsthicūrṇena vāpāttanmūtrasecanāt /Kontext
RArṇ, 7, 112.2
  vaṅgaṃ śuddhaṃ bhavettadvat nāgo nāgāsthimūtrataḥ //Kontext
RArṇ, 7, 122.1
  triḥsaptakṛtvo gomūtre jvālinībhasma gālitam /Kontext
RArṇ, 7, 134.1
  gālayenmāhiṣe mūtre ṣaḍvārānsuravandite /Kontext
RArṇ, 8, 43.1
  āraktavallīgomūtraiḥ bahudhā paribhāvitaiḥ /Kontext
RArṇ, 9, 8.2
  kṣārairmūtraiśca vipacedayaṃ jvālāmukho viḍaḥ //Kontext
RArṇ, 9, 17.1
  mūlakārdrakacitrāṇāṃ kṣārair gomūtragālitaiḥ /Kontext
RājNigh, 13, 157.1
  lavaṇakṣārakṣodini pātre gomūtrapūrite kṣiptam /Kontext
RājNigh, 13, 187.1
  gomūtrābhaṃ yanmṛdu snigdhamugdhaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte /Kontext
RCint, 3, 61.1
  sauvarcalamajāmūtrair bhāvyaṃ yāmacatuṣṭayam /Kontext
RCint, 3, 66.1
  mūlakārdrakavahnīnāṃ kṣāraṃ gomūtragālitam /Kontext
RCint, 3, 67.1
  mūlakārdrakacitrāṇāṃ kṣārair gomūtragālitaiḥ /Kontext
RCint, 3, 74.1
  pañcakṣārais tathā mūtrair lavaṇaṃ ca viḍaṃ tathā /Kontext
RCint, 3, 75.1
  gomūtrairgandhakaṃ gharme śatavāraṃ vibhāvayet /Kontext
RCint, 3, 103.1
  paṭvamlakṣāragomūtrasnuhīkṣīrapralepite /Kontext
RCint, 3, 103.3
  kṣārāranālamūtreṣu svedayettridinaṃ bhiṣak //Kontext
RCint, 3, 196.2
  mūtraśukrahaṭhād baddhaṃ tyajetkalpe rasāyane //Kontext
RCint, 3, 211.1
  catuṣpathe na gantavyaṃ viṇmūtraṃ ca na laṅghayet /Kontext
RCint, 3, 221.2
  gomūtraṃ saindhavayutaṃ tasya saṃsrāvaṇaṃ param //Kontext
RCint, 3, 222.1
  sindhukarkoṭigomūtraṃ kāravellīrasaplutam /Kontext
RCint, 6, 11.1
  gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /Kontext
RCint, 7, 57.2
  hayamūtrasya nirvāpācchuddhaḥ pratipuṭaṃ bhavet //Kontext
RCint, 7, 59.2
  sa bhīto mūtrayettatra tanmūtre vajramāvapet /Kontext
RCint, 7, 63.1
  hayamūtreṇa tatsiñcettaptaṃ taptaṃ trisaptadhā /Kontext
RCint, 7, 91.1
  malaṃ mūtraṃ gṛhītvāsya saṃtyajya prathamāṃśikam /Kontext
RCint, 7, 95.2
  dinamekamajāmūtre bhṛṅgarājarase'pi vā //Kontext
RCint, 7, 98.1
  naramūtre ca gomūtre jalāmle vā sasaindhave /Kontext
RCint, 7, 98.1
  naramūtre ca gomūtre jalāmle vā sasaindhave /Kontext
RCint, 7, 121.1
  srotoñjanaṃ tu gomūtraghṛtakṣaudravasādibhiḥ /Kontext
RCint, 8, 223.1
  gomūtragandhayaḥ sarve sarvakarmasu yaugikāḥ /Kontext
RCint, 8, 235.1
  payāṃsi śuktāni rasāḥ sayūṣās toyaṃ samūtraṃ vividhāḥ kaṣāyāḥ /Kontext
RCint, 8, 248.2
  viḍaṅgamaṣṭamaṃ cūrṇaṃ chāgamūtraiḥ samaṃ samam /Kontext
RCūM, 10, 41.1
  payo dadhi ghṛtaṃ mūtraṃ viṭ ca pañcāṅgam ucyate /Kontext
RCūM, 10, 57.1
  nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu /Kontext
RCūM, 10, 75.2
  nṛmahiṣyajagomūtraiḥ śudhyatyevaṃ ca sasyakam //Kontext
RCūM, 10, 95.1
  śilādhāturdvidhā prokto gomūtrādyo rasāyanaḥ /Kontext
RCūM, 10, 101.1
  nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūtrāmayonmūlanam /Kontext
RCūM, 10, 105.2
  pāṇḍau yakṣmagude tathāgnisadane maheṣu mūtrāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye //Kontext
RCūM, 10, 116.1
  nṛmūtre meṣamūtre vā takre vā kāñjike tathā /Kontext
RCūM, 10, 116.1
  nṛmūtre meṣamūtre vā takre vā kāñjike tathā /Kontext
RCūM, 10, 117.1
  naramūtre sthito māsaṃ rasako rañjayed dhruvam /Kontext
RCūM, 11, 83.1
  gulmaplīhagadaṃ śūlaṃ mūtrarogamaśeṣataḥ /Kontext
RCūM, 14, 51.1
  dhmātvājāmūtramadhye tu sakṛdeva nimajjayet /Kontext
RCūM, 14, 98.2
  yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam //Kontext
RCūM, 14, 118.1
  tadaṣṭapalikaṃ bhasma mūtrair aṣṭaguṇair gavām /Kontext
RCūM, 14, 159.1
  kapharogānaśeṣāṃśca mūtrarogāṃśca sarvaśaḥ /Kontext
RCūM, 14, 178.1
  taptaṃ kāṃsyaṃ gavāṃ mūtre vāpitaṃ pariśudhyati /Kontext
RCūM, 15, 46.2
  dhautaścoṣṇair gavāṃ mūtraistyajettāmrajakañcukam //Kontext
RCūM, 4, 103.1
  kṣārairamlaiśca gandhādyairmūtraiśca paṭubhistathā /Kontext
RHT, 4, 10.1
  svedya baddhvā piṇḍaṃ māhiṣadadhidugdhamūtraśakṛdājyaiḥ /Kontext
RHT, 6, 1.2
  lavaṇakṣārāmlasudhāsurabhīmūtreṇa kṛtalepe //Kontext
RHT, 7, 3.1
  sarvāṅgadagdhamūlakabhasma pratigālitaṃ surabhimūtreṇa /Kontext
RKDh, 1, 1, 78.1
  pacet kṣārais tathā mūtrair lavaṇaṃ ca viḍaṃ tathā /Kontext
RMañj, 3, 24.2
  ahorātrātsamuddhṛtya hayamūtreṇa secayet /Kontext
RMañj, 3, 27.1
  kāṃsyapātre tu bhekasya mūtre vajraṃ subhāvayet /Kontext
RMañj, 3, 28.1
  triḥ saptakṛtvaḥ saṃtaptaṃ kharamūtreṇa secayet /Kontext
RMañj, 3, 29.1
  pradhmātaṃ vājimūtreṇa siktaṃ pūrvakrameṇa vai /Kontext
RMañj, 3, 67.1
  malaṃ mūtraṃ gṛhītvā ca saṃtyajya prathamāṃśakam /Kontext
RMañj, 3, 76.1
  nṛmūtraiḥ kharamūtraiśca saptāhaṃ rasakaṃ pacet /Kontext
RMañj, 3, 76.1
  nṛmūtraiḥ kharamūtraiśca saptāhaṃ rasakaṃ pacet /Kontext
RMañj, 5, 2.1
  taile takre gavāṃ mūtre kvāthe kaulatthakāñjike /Kontext
RMañj, 5, 28.1
  gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /Kontext
RMañj, 5, 70.1
  dagdhākṣakāṣṭhair malam āyasaṃ tu gomūtranirvāpitamaṣṭavārān /Kontext
RMañj, 6, 321.1
  gomūtre pippalīyukte mardyaṃ ruddhvā puṭellaghu /Kontext
RMañj, 6, 328.2
  dvāviṃśatpalagomūtraṃ snuhīkṣīraṃ ca tatsamam //Kontext
RMañj, 6, 335.2
  gavāṃ mūtraiḥ pibeccānu rajanī vā gavāṃ jalaiḥ //Kontext
RPSudh, 1, 110.1
  gomūtreṇāmlavargeṇa kāṃjikena dinaṃ dinam /Kontext
RPSudh, 3, 49.1
  gomūtreṇānupānena cārśorogavināśinī /Kontext
RPSudh, 4, 112.1
  taptaṃ kāṃsyaṃ gavāṃ mūtre saptavāreṇa śudhyati /Kontext
RPSudh, 4, 115.1
  hayamūtre drutaṃ samyak nikṣiptaṃ śuddhimṛcchati /Kontext
RPSudh, 5, 13.2
  paścātkulatthaje kvāthe takre mūtre'tha vahninā //Kontext
RPSudh, 5, 15.2
  varākvāthe tathā dugdhe gavāṃ mūtre tathaiva ca /Kontext
RPSudh, 5, 55.1
  gomūtreṇātha kṣāraiśca tathāmlaiḥ sveditāḥ khalu /Kontext
RPSudh, 5, 71.1
  sveditaṃ māhiṣājyābhyāṃ gavāṃ mūtrairnarasya vā /Kontext
RPSudh, 5, 82.1
  mūtre takre ca kaulatthe marditaṃ śuṣkameva ca /Kontext
RPSudh, 5, 123.1
  kāṃjike vātha takre vā nṛmūtre meṣamūtrake /Kontext
RPSudh, 7, 45.2
  susvacchagomūtrasamānavarṇaṃ gomedakaṃ śuddhamihocyate khalu //Kontext
RPSudh, 7, 46.1
  dīptaṃ snigdhaṃ nirdalaṃ masṛṇaṃ vai mūtracchāyaṃ svacchametatsamaṃ ca /Kontext
RRÅ, R.kh., 2, 21.1
  aprasūtagavāṃ mūtre peṣayed raktamūlikām /Kontext
RRÅ, R.kh., 3, 15.1
  suvarcalamajāmūtraiḥ kvāthyaṃ yāmacatuṣṭayam /Kontext
RRÅ, R.kh., 3, 20.1
  kumbhīṃ samūlām uddhṛtya gomūtreṇa supeṣayet /Kontext
RRÅ, R.kh., 3, 42.1
  aprasūtagavāṃ mūtraiḥ piṣṭvā pūrvaniyāmikāḥ /Kontext
RRÅ, R.kh., 4, 11.2
  gomūtrāntaḥ kṛtaṃ yāmaṃ naramūtrairdinatrayam //Kontext
RRÅ, R.kh., 4, 11.2
  gomūtrāntaḥ kṛtaṃ yāmaṃ naramūtrairdinatrayam //Kontext
RRÅ, R.kh., 5, 11.1
  trisaptakṛtvastattaptaṃ kharamūtreṇa secayet /Kontext
RRÅ, R.kh., 5, 12.1
  pradhmātaṃ vājimūtreṇa siktaṃ pūrvoditakramaiḥ /Kontext
RRÅ, R.kh., 5, 29.2
  ahorātrātsamuddhṛtya hayamūtreṇa secayet //Kontext
RRÅ, R.kh., 5, 46.4
  hayamūtre tatsecyaṃ taptaṃ taptaṃ trisaptadhā //Kontext
RRÅ, R.kh., 6, 33.1
  dhānyābhraṃ ṭaṃkaṇaṃ tulyaṃ gomūtraistulasīdalaiḥ /Kontext
RRÅ, R.kh., 6, 41.1
  gomūtrasya palānyaṣṭau mṛtābhrasya palāndaśa /Kontext
RRÅ, R.kh., 7, 4.2
  trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtraiśca kāñjikaiḥ //Kontext
RRÅ, R.kh., 7, 9.1
  aśmarīṃ mūtrahṛdrogamaśuddhā kurute śilā /Kontext
RRÅ, R.kh., 7, 10.1
  ajāmūtre tryahaṃ pācyā dolāyantre manaḥśilā /Kontext
RRÅ, R.kh., 7, 13.1
  naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet /Kontext
RRÅ, R.kh., 7, 13.1
  naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet /Kontext
RRÅ, R.kh., 7, 16.2
  amlavetasadhānyāmlameṣīmūtreṇa peṣayet //Kontext
RRÅ, R.kh., 7, 20.1
  mākṣikaṃ naramūtreṇa kvāthayet kodravairdravaiḥ /Kontext
RRÅ, R.kh., 7, 35.2
  gomūtraistriphalākvāthair bhṛṅgarājadravair jatum //Kontext
RRÅ, R.kh., 8, 3.1
  taile takre gavāṃ mūtre hyāranāle kulatthake /Kontext
RRÅ, R.kh., 8, 50.1
  gomūtreṇa pacettāmrapatraṃ yāmaṃ dṛḍhāgninā /Kontext
RRÅ, R.kh., 9, 8.1
  trividhaṃ lauhacūrṇaṃ vā gomūtraiḥ ṣaḍguṇaiḥ pacet /Kontext
RRÅ, R.kh., 9, 9.2
  gopālī tumbururdantī tulyagomūtrapeṣitam //Kontext
RRÅ, R.kh., 9, 24.1
  gomūtraistriphalākvāthe bhāvayecca tryahaṃ tryaham /Kontext
RRÅ, R.kh., 9, 26.2
  vandhyābhṛṅgīpunarnavayor gomūtraiśca dinaṃ punaḥ //Kontext
RRÅ, R.kh., 9, 27.1
  gomūtraistriphalā kvāthyā tatkaṣāyeṇa bhāvayet /Kontext
RRÅ, V.kh., 10, 18.2
  sarvaṃ caturguṇair mūtraiśchāgajaiḥ kvāthamācaret //Kontext
RRÅ, V.kh., 10, 64.1
  gomūtraṃ gaṃdhakaṃ gharme śatavāraṃ vibhāvayet /Kontext
RRÅ, V.kh., 10, 80.1
  mūlakārdrakavahnīnāṃ kṣāraṃ gomūtralolitam /Kontext
RRÅ, V.kh., 12, 31.1
  vaṃśanālāndhitaṃ sūtaṃ bhāṇḍe gomūtrapūrite /Kontext
RRÅ, V.kh., 13, 37.3
  gomūtrairmātuluṅgāmlairdinaṃ bhāvyā manaḥśilā /Kontext
RRÅ, V.kh., 13, 63.2
  ajāmūtrairdinaikaṃ tu sattvaṃ rajatavad bhavet //Kontext
RRÅ, V.kh., 13, 64.1
  mokṣamoraṭapālāśakṣāraṃ gomūtragālitam /Kontext
RRÅ, V.kh., 13, 73.2
  strīmūtrairvātha gomūtraistatpādāṃśāṃ niśāṃ kṣipet /Kontext
RRÅ, V.kh., 13, 73.2
  strīmūtrairvātha gomūtraistatpādāṃśāṃ niśāṃ kṣipet /Kontext
RRÅ, V.kh., 14, 6.2
  gomūtrairlolayetsarvaṃ tena vastraṃ ghanaṃ lipet //Kontext
RRÅ, V.kh., 15, 19.1
  gomūtrai raktavargaṃ tu piṣṭvā tenaiva bhāvayet /Kontext
RRÅ, V.kh., 15, 22.1
  raktavargeṇa gomūtrairbhāvayeddaradaṃ tridhā /Kontext
RRÅ, V.kh., 15, 38.1
  vṛṣasya mūtramādāya gajasya mahiṣasya vā /Kontext
RRÅ, V.kh., 15, 69.2
  sāritaṃ jārayenmūtre mūṣāyantre puṭanpuṭan //Kontext
RRÅ, V.kh., 16, 8.2
  ajāmūtrais trisaptāhaṃ bhāvayedātape khare /Kontext
RRÅ, V.kh., 16, 9.1
  gomūtraṃ rajanī rājī lavaṇaṃ kalkayetsamam /Kontext
RRÅ, V.kh., 16, 14.1
  bhūlatāstu gavāṃ mūtraiḥ kṣālayettābhirāharet /Kontext
RRÅ, V.kh., 16, 44.2
  vyāghrīkaṃdadravaiścāśvamūtrairyāmacatuṣṭayam //Kontext
RRÅ, V.kh., 16, 47.1
  vyāghrīkaṃdadravaiścāśvamūtraiścaiva tu mardayet /Kontext
RRÅ, V.kh., 16, 48.2
  tadrasaṃ cāśvamūtreṇa vyāghrīkaṃdadraveṇa ca //Kontext
RRÅ, V.kh., 16, 55.2
  vyāghrīdravāśvamūtrābhyāṃ vyāghrīkaṃdagataṃ pacet //Kontext
RRÅ, V.kh., 16, 57.1
  vyāghrīkaṃdadravaiścāśvamūtrairmardyaṃ dināvadhi /Kontext
RRÅ, V.kh., 16, 59.1
  vyāghrīkaṃdāśvamūtrābhyāṃ mardyaṃ tadvatpuṭe pacet /Kontext
RRÅ, V.kh., 16, 64.2
  aśvamūtrairdinaṃ svedyaṃ tadbhāgaikaṃ vicūrṇayet //Kontext
RRÅ, V.kh., 16, 65.2
  vyāghrīkaṃdadravaiścāśvamūtraiścaiva tu mardayet //Kontext
RRÅ, V.kh., 16, 69.1
  tridinaṃ taptakhalve tu hayamūtreṇa saṃyutam /Kontext
RRÅ, V.kh., 17, 31.1
  athavā chāgamūtreṇa bhāvayet kapitiṃdujam /Kontext
RRÅ, V.kh., 17, 34.1
  bhāvayennaramūtreṇa kṣīrakaṃdasya cūrṇakam /Kontext
RRÅ, V.kh., 17, 42.1
  śatadhā naramūtreṇa bhāvayeddevadālikām /Kontext
RRÅ, V.kh., 17, 43.1
  suradālībhavaṃ bhasma naramūtreṇa bhāvitam /Kontext
RRÅ, V.kh., 18, 131.2
  tasya mūtrapurīṣābhyāṃ sarvalohāni kāṃcanam //Kontext
RRÅ, V.kh., 19, 74.2
  drāvitaṃ ca punarḍhālyaṃ nṛmūtre vaṅgatāṃ vrajet //Kontext
RRÅ, V.kh., 2, 20.1
  ahorātrātsamuddhṛtya hayamūtrairniṣecayet /Kontext
RRÅ, V.kh., 2, 20.3
  hayamūtrair niṣiñcyācca puṭetsiñcyācca pūrvavat //Kontext
RRÅ, V.kh., 2, 21.2
  kulatthakodravakvāthahayamūtrasnuhīpayaḥ //Kontext
RRÅ, V.kh., 2, 24.1
  muniśca hayamūtreṇa kaṣāyaṃ kārayecchubham /Kontext
RRÅ, V.kh., 2, 26.1
  agnivarṇaṃ kṣipenmūtre gardabhotthe punaḥ punaḥ /Kontext
RRÅ, V.kh., 2, 27.2
  ruddhvā mūṣāṃ dhamed dārḍhyāt hayamūtre vinikṣipet //Kontext
RRÅ, V.kh., 2, 35.1
  kulatthaṃ kodravaṃ piṣṭvā hayamūtrairviloḍayet /Kontext
RRÅ, V.kh., 2, 37.2
  ityevaṃ saptadhā dhāmyaṃ hayamūtrair niṣecayet //Kontext
RRÅ, V.kh., 2, 48.2
  gomūtrair māhiṣair mūtraistilatailasurāmlakaiḥ //Kontext
RRÅ, V.kh., 2, 48.2
  gomūtrair māhiṣair mūtraistilatailasurāmlakaiḥ //Kontext
RRÅ, V.kh., 20, 2.2
  mardayettriphalākvāthairnaramūtrairyutaistataḥ //Kontext
RRÅ, V.kh., 20, 5.2
  dravairhariṇakhuryā vā naramūtrayutaṃ rasam //Kontext
RRÅ, V.kh., 20, 6.1
  tridinaṃ mardayetkhalve mūtraṃ dattvā punaḥ punaḥ /Kontext
RRÅ, V.kh., 20, 48.1
  tridinaṃ mardayetkhalve naramūtreṇa sādhakaḥ /Kontext
RRÅ, V.kh., 3, 32.1
  secayedaśvamūtreṇa tadvajraṃ mriyate dhruvam /Kontext
RRÅ, V.kh., 3, 37.1
  secayedaśvamūtreṇa pūrvagole punaḥ kṣipet /Kontext
RRÅ, V.kh., 3, 42.1
  taptamaśvasya mūtre tu kṣiptvā vajraṃ samāharet /Kontext
RRÅ, V.kh., 3, 64.1
  trikṣāraiḥ pañcalavaṇair vasāmūtrāmlakodravaiḥ /Kontext
RRÅ, V.kh., 3, 88.1
  rajasvalārajomūtrai rasakaṃ bhāvayeddinam /Kontext
RRÅ, V.kh., 3, 104.1
  taile takre gavāṃ mūtre kāñjike ravidugdhake /Kontext
RRÅ, V.kh., 4, 26.2
  śvetādrikarṇikāmūlaṃ gomūtreṇa prapeṣayet //Kontext
RRÅ, V.kh., 6, 22.1
  gomūtraiḥ kṣālayed ādau bhūnāgāñjīvasaṃyutān /Kontext
RRÅ, V.kh., 6, 23.1
  dinaikaṃ mahiṣīmūtrairjātaṃ golaṃ samuddharet /Kontext
RRÅ, V.kh., 7, 15.2
  jīradvayaṃ karkaṭāsthi strīrajomūtramiśritam //Kontext
RRÅ, V.kh., 8, 19.1
  gorambhā hyauṣadhī nāma naramūtreṇa peṣayet /Kontext
RRÅ, V.kh., 8, 57.1
  madhusaṃjīvanīṃ piṣṭvā gardabhasya tu mūtrataḥ /Kontext
RRÅ, V.kh., 8, 57.2
  saptāhaṃ tena mūtreṇa bhāvayitvā tataḥ punaḥ //Kontext
RRÅ, V.kh., 8, 90.1
  śṛṅgāṭī śaṃkhacūrṇaṃ tu gomūtraiḥ sāranālakaiḥ /Kontext
RRÅ, V.kh., 9, 130.1
  tasya mūtrapurīṣābhyāṃ sarvalohāni kāṃcanam /Kontext
RRS, 10, 63.1
  ūrdhvaṃ ṣoḍaśikāmūtraistuṣairvā govaraiḥ puṭam /Kontext
RRS, 10, 75.1
  mūtrāṇi hastikarabhamahiṣīkharavājinām /Kontext
RRS, 11, 90.2
  aprasūtagavāṃ mūtraiḥ piṣṭaṃ vā kulake pacet //Kontext
RRS, 11, 101.1
  triphalābhṛṅgamahauṣadhamadhusarpiśchāgadugdhagomūtre /Kontext
RRS, 2, 31.1
  payo dadhi ghṛtaṃ mūtraṃ saviṭkaṃ cājam ucyate /Kontext
RRS, 2, 63.2
  amleṣu mūtreṣu kulattharambhānīre 'thavā kodravavāripakvāḥ //Kontext
RRS, 2, 65.1
  vaikrānteṣu ca tapteṣu hayamūtraṃ vinikṣipet /Kontext
RRS, 2, 66.1
  mocamoraṭapālāśakṣāragomūtrabhāvitam /Kontext
RRS, 2, 83.1
  kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca /Kontext
RRS, 2, 102.1
  śilādhātur dvidhā prokto gomūtrādyo rasāyanaḥ /Kontext
RRS, 2, 124.3
  gomahiṣyājamūtreṣu śudhyate pañcakharparam //Kontext
RRS, 2, 148.1
  nṛmūtre vāśvamūtre vā takre vā kāñjike 'thavā /Kontext
RRS, 2, 148.1
  nṛmūtre vāśvamūtre vā takre vā kāñjike 'thavā /Kontext
RRS, 2, 149.1
  naramūtre sthito māsaṃ rasako rañjayeddhruvam /Kontext
RRS, 3, 78.2
  trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtre 'tha māhiṣe //Kontext
RRS, 3, 110.1
  gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca /Kontext
RRS, 3, 161.1
  nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu /Kontext
RRS, 5, 29.1
  taile takre gavāṃ mūtre hyāranāle kulatthaje /Kontext
RRS, 5, 40.1
  saptadhā naramūtreṇa bhāvayeddevadālikām /Kontext
RRS, 5, 52.1
  gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /Kontext
RRS, 5, 56.1
  tāmrapatrāṇi sūkṣmāṇi gomūtre pañcayāmakam /Kontext
RRS, 5, 106.1
  yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam /Kontext
RRS, 5, 109.1
  snehāktaṃ loharajo mūtre svarase'pi rātridhātrīṇām /Kontext
RRS, 5, 127.1
  gomūtraistriphalā kvāthyā tatkaṣāyeṇa bhāvayet /Kontext
RRS, 5, 142.1
  triḥsaptakṛtvo gomūtre jālinībhasmabhāvitam /Kontext
RRS, 5, 144.1
  suradālibhavaṃ bhasma naramūtreṇa gālitam /Kontext
RRS, 5, 151.1
  gomūtraistriphalā kvāthyā tatkvāthe secayecchanaiḥ /Kontext
RRS, 5, 188.1
  kapharogānaśeṣāṃśca mūtrarogāṃśca sarvaśaḥ /Kontext
RRS, 5, 209.0
  taptaṃ kāṃsyaṃ gavāṃ mūtre vāpitaṃ pariśudhyati //Kontext
RRS, 8, 86.1
  kṣārairamlaiśca gandhādyair mūtraiśca paṭubhis tathā /Kontext
RRS, 9, 32.1
  pañcakṣāraistathā mūtrair lavaṇaṃ ca viḍaṃ tataḥ /Kontext
RSK, 1, 11.1
  tataḥ kṣārāmlamūtrādyaiḥ svedyo vastrāvṛto dinam /Kontext
RSK, 2, 18.1
  gavāṃ mūtraiḥ paceccāhastāmrapatraṃ dṛḍhāgninā /Kontext
RSK, 2, 50.1
  gomūtre triphalākvāthe taptaṃ śodhyaṃ trisaptadhā /Kontext
RSK, 3, 1.2
  gomūtreṇa ca tālādyaṃ śaṅkhādyam amlataḥ śuciḥ //Kontext
ŚdhSaṃh, 2, 11, 3.1
  gomūtre ca kulatthānāṃ kaṣāye ca tridhā tridhā /Kontext
ŚdhSaṃh, 2, 11, 57.1
  takreṇa vājamūtreṇa mriyate svarṇamākṣikam /Kontext
ŚdhSaṃh, 2, 11, 68.2
  balāgomūtramusalītulasīsūraṇadravaiḥ //Kontext
ŚdhSaṃh, 2, 11, 72.2
  pacet tryaham ajāmūtrair dolāyantre manaḥśilām //Kontext
ŚdhSaṃh, 2, 11, 75.2
  naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet //Kontext
ŚdhSaṃh, 2, 11, 75.2
  naramūtraiśca gomūtraiḥ saptāhaṃ rasakaṃ pacet //Kontext
ŚdhSaṃh, 2, 11, 80.1
  taptaṃ taptaṃ tu tadvajraṃ kharamūtrairniṣecayet /Kontext
ŚdhSaṃh, 2, 11, 82.1
  siñcayed aśvamūtreṇa tadgole ca kṣipetpunaḥ /Kontext
ŚdhSaṃh, 2, 11, 85.1
  sa bhīto mūtrayettatra tanmūtre vajramāvapet /Kontext
ŚdhSaṃh, 2, 11, 86.2
  hayamūtreṇa tatsecyaṃ taptaṃ taptaṃ dvisaptadhā //Kontext
ŚdhSaṃh, 2, 12, 215.1
  raso vidyādharo nāma gomūtraṃ ca pibedanu /Kontext
ŚdhSaṃh, 2, 12, 287.1
  vātāsraṃ mūtradoṣāṃśca grahaṇīṃ gudajāṃ rujam /Kontext
ŚdhSaṃh, 2, 12, 291.2
  gomūtramadhye nikṣipya sthāpayedātape tryaham //Kontext
ŚdhSaṃh, 2, 12, 292.1
  gomūtraṃ ca pradātavyaṃ nūtanaṃ pratyahaṃ budhaiḥ /Kontext