Fundstellen

BhPr, 2, 3, 100.1
  dāḍimasya dalaṃ piṣṭvā taccaturguṇavāriṇā /Kontext
BhPr, 2, 3, 239.1
  jambīravāriṇā svinnāḥ kṣālitāḥ koṣṇavāriṇā /Kontext
RArṇ, 15, 45.2
  śalyāviśalyāmūlasya vāriṇā mardayeddinam //Kontext
RArṇ, 17, 82.1
  rājāvartaṃ ca kaṅkuṣṭhaṃ śākapallavavāriṇā /Kontext
RArṇ, 6, 21.1
  dhānyāmlake paryuṣitaṃ niculakṣāravāriṇi /Kontext
RArṇ, 6, 136.1
  vaikrāntaṃ vajrakandaṃ ca peṣayed vajravāriṇā /Kontext
RCint, 6, 5.1
  taptāni sarvalohāni kadalīmūlavāriṇi /Kontext
RCint, 7, 44.1
  putrajīvakamajjā vā pīto nimbukavāriṇā /Kontext
RCint, 8, 276.1
  gandhaṃ lauhaṃ bhasma madhvājyayuktaṃ sevyaṃ varṣaṃ vāriṇā traiphalena /Kontext
RCūM, 14, 51.2
  tāmrasyārdhaṃ sasindhūtthaiḥ pakvanimbukavāribhiḥ //Kontext
RCūM, 14, 113.1
  samagandham ayaścūrṇaṃ kumārīvārimarditam /Kontext
RCūM, 14, 156.2
  sarvamekatra saṃcūrṇya puṭet triphalavāriṇā //Kontext
RCūM, 15, 63.1
  caṇakakṣāratoyena rājanimbukavāriṇā /Kontext
RCūM, 16, 42.1
  guñjāmātro rasendro'yam arkavāriniṣevitam /Kontext
RMañj, 2, 16.2
  vidhivat kajjalīṃ kṛtvā nyagrodhāṅkuravāribhiḥ //Kontext
RMañj, 3, 35.1
  vaikrāntaṃ vajrakande ca peṣayed vajravāriṇā /Kontext
RMañj, 6, 102.1
  samudraphalanīreṇa vijayāvāriṇā tathā /Kontext
RMañj, 6, 185.1
  sūtaṃ gandhaṃ ca nāgānāṃ cūrṇaṃ haṃsāṅghrivāriṇā /Kontext
RMañj, 6, 201.1
  viḍaṃ maricaṃ samaṃ ca tatsaptadhārdraṃ caṇakāmlavāri /Kontext
RPSudh, 4, 27.2
  mardayed dinamekaṃ tu satataṃ nimbuvāriṇā //Kontext
RPSudh, 4, 89.1
  mṛtaṃ baṃgaṃ tataḥ paścānmardayetpūravāriṇā /Kontext
RPSudh, 7, 57.1
  tālagaṃdhakaśilāsamanvitaṃ mardayellakucavāriṇā khalu /Kontext
RRĂ…, V.kh., 7, 44.2
  dattvātha mardayedyāmaṃ sarvamunmattavāriṇā //Kontext
RRS, 11, 98.1
  munipattrarasaṃ caiva śālmalīvṛntavāri ca /Kontext
RRS, 11, 120.1
  aṅkolasya śiphāvāripiṣṭaṃ khalle vimardayet /Kontext
RRS, 2, 63.2
  amleṣu mūtreṣu kulattharambhānīre 'thavā kodravavāripakvāḥ //Kontext
RRS, 5, 125.1
  samagandham ayaścūrṇaṃ kumārīvāribhāvitam /Kontext
RRS, 5, 185.2
  sarvamekatra saṃcūrṇya puṭettriphalavāriṇā //Kontext
ŚdhSaṃh, 2, 12, 145.2
  haridrāvāriṇā caiva mocakandarasena ca //Kontext