Fundstellen

RArṇ, 13, 17.2
  nārīkusumapālāśabījatailasamanvitaiḥ /Kontext
RArṇ, 17, 84.1
  śākapallavapālāśakusumaiḥ saha saṃyutam /Kontext
RArṇ, 6, 134.1
  mokṣamoraṭapālāśakṣāragomūtrabhāvitam /Kontext
RRÅ, R.kh., 4, 15.1
  sadyojātasya bālasya viṣṭhāṃ pālāśabījakam /Kontext
RRÅ, V.kh., 10, 66.1
  ṭaṃkaṇaṃ śatadhā bhāvyaṃ dravaiḥ pālāśavṛkṣajaiḥ /Kontext
RRÅ, V.kh., 10, 71.2
  vāsāpālāśaniculaṃ tilaṃ kāñcanamokṣakam //Kontext
RRÅ, V.kh., 13, 64.1
  mokṣamoraṭapālāśakṣāraṃ gomūtragālitam /Kontext
RRÅ, V.kh., 19, 117.1
  pālāśapuṣpajaṃ kvāthaṃ gharme dhāryaṃ tu kharpare /Kontext
RRÅ, V.kh., 19, 119.1
  pālāśapuṣpapādāṃśaṃ samyakśubhraṃ ca taṇḍulam /Kontext
RRÅ, V.kh., 6, 62.2
  gandhakaṃ śvetapālāśaphaladrāvairvibhāvayet //Kontext
RRÅ, V.kh., 6, 86.2
  pālāśamūlakvāthena mardayecca dinatrayam //Kontext
RRÅ, V.kh., 7, 11.2
  pālāśaṃ kokilākṣasya bījāni saindhavaṃ tathā //Kontext
RRÅ, V.kh., 8, 24.1
  śvetapālāśapuṣpāṇi chāyāśuṣkāṇi cūrṇayet /Kontext
RRS, 2, 66.1
  mocamoraṭapālāśakṣāragomūtrabhāvitam /Kontext
RRS, 5, 162.2
  ciṃcāpippalapālāśakāṣṭhāgnau yāti pañcatām //Kontext