Fundstellen

ÅK, 2, 1, 8.1
  sarjaguggululākṣāśca kṣārāśca lavaṇāni ca /Kontext
RArṇ, 11, 168.1
  prasārya lākṣāpaṭalaṃ romāṇi tadanantaram /Kontext
RArṇ, 11, 169.1
  gandhakaṃ naralomāni lākṣāyāḥ paṭalaṃ kramāt /Kontext
RArṇ, 15, 48.1
  raktavarṇamayaskāntaṃ lākṣārasasamaprabham /Kontext
RArṇ, 15, 63.3
  lākṣābho badhyate sūto gajeneva mahāgajaḥ /Kontext
RArṇ, 17, 81.1
  bālavatsapurīṣaṃ ca lākṣāgairikacandanam /Kontext
RArṇ, 5, 39.1
  mañjiṣṭhā kuṅkumaṃ lākṣā khadiraścāsanaṃ tathā /Kontext
RArṇ, 6, 134.2
  vajrakandaśiphākalkalākṣāṭaṅkaṇasaṃyutam //Kontext
RArṇ, 7, 24.1
  śeṣau madhyau ca lākṣāvat śīghradrāvau tu niṣphalau /Kontext
RArṇ, 7, 35.2
  ūrṇālākṣāniśāpathyābhūlatādhūmasaṃyutam //Kontext
RArṇ, 7, 75.2
  tilasarṣapaśigrūṇi lākṣā ca lavaṇaṃ guḍaḥ /Kontext
RArṇ, 7, 91.1
  lākṣālavaṇasaubhāgyadhūmasārakaṭutrayam /Kontext
RArṇ, 8, 45.2
  kurute triguṇaṃ jīrṇaṃ lākṣābhaṃ nirmalaṃ rasam //Kontext
RArṇ, 8, 81.1
  anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu /Kontext
RCint, 3, 116.3
  kurute triguṇaṃ jīrṇaṃ lākṣārasanibhaṃ rasam //Kontext
RCint, 3, 117.2
  etasya triguṇe jīrṇe lākṣābho jāyate rasaḥ //Kontext
RCint, 3, 129.1
  anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu /Kontext
RCint, 4, 43.1
  guḍaḥ purastathā lākṣā piṇyākaṃ ṭaṅkaṇaṃ tathā /Kontext
RCint, 7, 78.1
  lākṣārājī tilāḥ śigruṣṭaṅkaṇaṃ lavaṇaṃ guḍam /Kontext
RCint, 7, 84.1
  ūrṇā lākṣā guḍaśceti puraṭaṅkaṇakaiḥ saha /Kontext
RCūM, 16, 12.1
  kāntasya lākṣāguḍasarjarasaiḥ sadhātakīgugguluṭaṅkaṇaiśca /Kontext
RCūM, 9, 22.2
  kusumbhakhadiro lākṣā mañjiṣṭhā raktacandanam //Kontext
RHT, 10, 14.1
  ūrṇāṭaṅkaṇaguḍapuralākṣāsarjarasaiḥ sarvadhātubhiḥ piṣṭaiḥ /Kontext
RHT, 12, 3.1
  guḍapuraṭaṅkaṇalākṣāsarjarasair dhātakīsamāyuktaiḥ /Kontext
RHT, 16, 4.2
  mañjiṣṭhālākṣārasacandanasahito'pi raktavargo'yam //Kontext
RHT, 18, 6.1
  dattvādau prativāpaṃ lākṣāmatsyādipittabhāvanayā /Kontext
RHT, 8, 12.2
  triguṇaṃ hi cīrṇajīrṇaṃ lākṣārasasannibhaṃ sūtam //Kontext
RMañj, 2, 38.1
  ṭaṅkaṇaṃ madhu lākṣātha ūrṇā guñjāyuto rasaḥ /Kontext
RMañj, 3, 62.1
  guḍapurastathā lākṣā piṇyākaṃ ṭaṃkaṇaṃ tathā /Kontext
RPSudh, 5, 37.2
  lākṣāguṃjākṣudramīnāḥ ṭaṅkaṇaṃ dugdham āvikam //Kontext
RPSudh, 6, 33.1
  lākṣārasanibho raktaḥ śukatuṇḍaḥ sa kathyate /Kontext
RRÅ, R.kh., 2, 16.2
  viṣamuṣṭyarkalākṣāśca gokṣuraḥ kākatuṇḍikā //Kontext
RRÅ, R.kh., 7, 43.1
  gugguluṃ ṭaṅkaṇaṃ lākṣā majjā sarjarasaṃ punaḥ /Kontext
RRÅ, R.kh., 7, 48.1
  lākṣā ājyaṃ tilāḥ śigruḥ ṭaṃkaṇaṃ lavaṇaṃ guḍam /Kontext
RRÅ, V.kh., 10, 24.1
  sarvaṃ lākṣārasaiḥ piṣṭvā kṣiptvā tailaṃ caturguṇam /Kontext
RRÅ, V.kh., 13, 5.1
  guñjāguggululākṣorṇāsarjīsarjarasaṃ guḍam /Kontext
RRÅ, V.kh., 13, 36.2
  pūrvavaddhamanenaiva sattvaṃ lākṣānibhaṃ bhavet //Kontext
RRÅ, V.kh., 13, 47.1
  lākṣā rājī guḍaṃ śigruṣṭaṃkaṇaṃ lavaṇaṃ tilāḥ /Kontext
RRÅ, V.kh., 13, 51.1
  lākṣābhayā ca bhūnāgaṃ gṛhadhūmaṃ jaṭākaṇā /Kontext
RRÅ, V.kh., 13, 58.1
  rasakaṃ cūrṇayetpaścādūrṇā lākṣā niśābhayā /Kontext
RRÅ, V.kh., 13, 65.1
  lākṣā śikhiśikhātulyaṃ vaikrāṃtaṃ sarvatulyakam /Kontext
RRÅ, V.kh., 15, 91.2
  anena kramayogena bhavellākṣānibho rasaḥ //Kontext
RRÅ, V.kh., 19, 2.1
  caturguṇena toyena lākṣāṃ piṣṭvā tu taddravaiḥ /Kontext
RRÅ, V.kh., 19, 125.1
  lākṣāguḍaṃ sarjarasaṃ sitākarpūrasaṃyutam /Kontext
RRÅ, V.kh., 2, 12.2
  mañjiṣṭhā kuṅkumaṃ lākṣā dāḍimaṃ raktacandanam //Kontext
RRÅ, V.kh., 3, 13.1
  badarī lajjarī lākṣā caṇā vartulapatrakā /Kontext
RRS, 10, 88.1
  kusumbhaṃ khadiro lākṣā mañjiṣṭhā raktacandanam /Kontext
RRS, 2, 67.1
  tatkalkaṃ ṭaṅkaṇaṃ lākṣācūrṇaṃ vaikrāntasaṃbhavam /Kontext
RRS, 2, 136.1
  śeṣau tu madhyau lākṣāvacchīghradrāvau tu niṣphalau /Kontext
RRS, 2, 155.1
  lākṣāguḍāsurīpathyāharidrāsarjaṭaṅkaṇaiḥ /Kontext
ŚdhSaṃh, 2, 11, 76.2
  lākṣā mīnāḥ payaśchāgaṃ ṭaṅkaṇaṃ mṛgaśṛṅgakam //Kontext