References

ÅK, 1, 25, 10.2
  tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ //Context
ÅK, 1, 26, 157.2
  tattadbiḍasamāyuktā tattadbiḍavilepitā //Context
RArṇ, 12, 178.1
  tadrasena samāyuktaṃ mañjiṣṭhāmiśritaṃ tathā /Context
RArṇ, 12, 188.2
  brahmarītisamāyuktaṃ guñjācūrṇaṃ sahaikataḥ /Context
RArṇ, 12, 230.2
  viṣatṛṇasamāyuktaṃ mātuluṅgāmlamarditam //Context
RArṇ, 12, 258.2
  payasā ca samāyuktaṃ nityamevaṃ tu kārayet //Context
RArṇ, 12, 373.2
  hāṭakena samāyuktaṃ guṭikā khecarī bhavet //Context
RArṇ, 16, 6.3
  amlavargasamāyuktaṃ golakaṃ kārayet priye //Context
RArṇ, 17, 11.2
  rudhireṇa samāyuktaṃ rasasaṃkrāmaṇaṃ param //Context
RArṇ, 17, 13.2
  goghṛtena samāyukto lohe tu kramate rasaḥ //Context
RArṇ, 17, 108.2
  guḍastilasamāyukto niṣekāt mṛdukārakaḥ //Context
RArṇ, 17, 150.1
  hemārdhena samāyuktaṃ rasocchiṣṭaṃ praśasyate /Context
RArṇ, 6, 103.2
  udumbarasamāyuktaṃ puṭāt kṣatriyamāraṇam //Context
RArṇ, 7, 16.2
  vajrakandasamāyuktaṃ bhāvitaṃ kadalīrasaiḥ //Context
RCūM, 16, 13.1
  tāpyacūrṇasamāyuktaṃ lohadvandvaṃ mileddhruvam /Context
RCūM, 4, 13.1
  tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ /Context
RCūM, 5, 104.2
  tattadviḍasamāyuktā tattadviḍavilepitā //Context
RHT, 12, 3.1
  guḍapuraṭaṅkaṇalākṣāsarjarasair dhātakīsamāyuktaiḥ /Context
RMañj, 6, 21.1
  triśūlī yā samākhyātā tanmūlaṃ kvāthayed īṣaddhiṅgusamāyuktaṃ kākiṇī citrakaṃ vacā /Context
RPSudh, 5, 89.1
  ṭaṃkaṇena samāyuktaṃ drāvitaṃ mūṣayā yadā /Context
RPSudh, 5, 130.1
  tālakena samāyuktaṃ satvaṃ nikṣipya kharpare /Context
RRÅ, V.kh., 15, 21.2
  raktavargasamāyukte taile jyotiṣmatībhave /Context
RRÅ, V.kh., 18, 10.2
  ṭaṃkaṇena samāyuktaṃ pūrvavad drutimelakam //Context
RRS, 10, 10.2
  tattadviḍasamāyuktā tattadviḍavilepitā //Context
RRS, 2, 67.2
  navasārasamāyuktaṃ meṣaśṛṅgīdravānvitaṃ //Context
RRS, 2, 96.2
  vajrakandasamāyuktaṃ bhāvitaṃ kadalīrasaiḥ //Context
RRS, 8, 13.1
  tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ /Context