References

RArṇ, 12, 98.1
  ekavīrākandarase mūkamūṣāgataṃ rasam /Context
RArṇ, 12, 127.2
  cārayet sūtarājaṃ tu mūkamūṣāgataṃ dhamet //Context
RArṇ, 12, 136.2
  dhamecca mūkamūṣāyāṃ khoṭo bhavati tatkṣaṇāt //Context
RArṇ, 12, 359.3
  meghanādarasopetaṃ mūkamūṣāgataṃ puṭet //Context
RArṇ, 15, 10.2
  sudhmātā mūkamūṣāyāṃ khoṭo bhavati cākṣayaḥ //Context
RArṇ, 15, 132.1
  viśuddhaṃ golakaṃ kṛtvā mūkamūṣāgataṃ puṭet /Context
RArṇ, 15, 135.1
  chāyāśuṣkaṃ tato golaṃ mūkamūṣāgataṃ dhamet /Context
RArṇ, 17, 77.0
  mūkamūṣāgataṃ dhmātaṃ nāgaṃ rañjayati kṣaṇāt //Context
RArṇ, 17, 131.2
  karañjatailenāloḍya mūkamūṣāgataṃ dhamet //Context
RArṇ, 6, 135.2
  piṇḍitaṃ mūkamūṣāyāṃ dhmātaṃ sattvaṃ vimuñcati //Context
RArṇ, 7, 17.1
  mokṣakakṣārasaṃyuktaṃ dhāmitaṃ mūkamūṣayā /Context
RArṇ, 7, 36.1
  mūkamūṣāgataṃ dhmātaṃ ṭaṅkaṇena samanvitam /Context
RHT, 18, 21.1
  aṣṭaguṇaṃ mṛtaśulbaṃ kaladhautena mūkamūṣayā liptam /Context
RRÅ, V.kh., 13, 27.0
  mūkamūṣāgataṃ dhmātaṃ sattvaṃ maṇinibhaṃ bhavet //Context
RRÅ, V.kh., 13, 66.1
  piṇḍitaṃ mūkamūṣāṃtaḥ kṛtvā dhāmyaṃ haṭhāgninā /Context
RRÅ, V.kh., 20, 101.2
  mūkamūṣāgataṃ dhāmyaṃ guṭikāṃ tāṃ samuddharet //Context
RRS, 2, 68.1
  piṇḍitaṃ mūkamūṣasthaṃ dhmāpitaṃ ca haṭhāgninā /Context
RRS, 2, 97.1
  mokṣakakṣārasaṃyuktaṃ dhmāpitaṃ mūkamūṣagam /Context
RRS, 2, 154.2
  mūkamūṣāgataṃ dhmātaṃ śuddhaṃ sattvaṃ vimuñcati //Context