Fundstellen

BhPr, 2, 3, 104.2
  tāvallohaṃ samaśnīyādyathādoṣānalaṃ naraḥ //Kontext
KaiNigh, 2, 37.2
  cakṣuṣyo lekhano hanti doṣakuṣṭhaviṣakṣayān //Kontext
RājNigh, 13, 58.2
  tridoṣadvaṃdvadoṣotthaṃ jvaraṃ harati sevitam //Kontext
RājNigh, 13, 66.1
  haritālaṃ kaṭūṣṇaṃ ca snigdhaṃ tvagdoṣanāśanam /Kontext
RājNigh, 13, 134.2
  karpūramaṇināmāyaṃ yuktyā vātādidoṣanut //Kontext
RājNigh, 13, 159.1
  pravālo madhuro'mlaśca kaphapittādidoṣanut /Kontext
RājNigh, 13, 201.1
  sphaṭikaḥ samavīryaśca pittadāhārtidoṣanut /Kontext
RCint, 6, 43.2
  mṛtaṃ syāttatra sūtendraṃ dadyāddoṣānusārataḥ //Kontext
RCint, 6, 72.2
  sarvadoṣapraśamanaṃ viṣaghnaṃ garanāśanam //Kontext
RCūM, 10, 63.1
  āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /Kontext
RCūM, 10, 74.1
  niḥśeṣadoṣaviṣahṛd gudaśūlaśūladuṣṭāmlapittakavibandhaharaṃ hitaṃ ca /Kontext
RCūM, 11, 94.2
  rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //Kontext
RCūM, 11, 108.2
  hiṅgulaḥ sarvadoṣaghno dīpano'tirasāyanaḥ //Kontext
RCūM, 14, 22.2
  medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitajaraṃ svādupākaṃ suvarṇam //Kontext
RCūM, 14, 56.2
  puṭitaṃ doṣanirmuktaṃ pāṇḍuraṃ ca prajāyate //Kontext
RCūM, 14, 71.2
  nānyanniḥśeṣadoṣaghnaṃ vṛṣyaṃ svasthocitaṃ nĀṝṇām //Kontext
RCūM, 14, 119.2
  nihanti sakalānrogāṃstattaddoṣasamudbhavān //Kontext
RMañj, 4, 32.2
  sakalaviṣadoṣaśamanī triśūlikā surabhijihvā ca //Kontext
RMañj, 5, 25.2
  aruciścittasantāpa ete doṣā viṣopamāḥ //Kontext
RMañj, 6, 241.1
  balino bahudoṣasya vayaḥsthasya śarīriṇaḥ /Kontext
RMañj, 6, 345.2
  doṣāḥ kadācitkupyanti jitā laṅghanapācanaiḥ //Kontext
RPSudh, 3, 38.2
  dinamukhe pratihanti subhakṣitaḥ sakaladoṣakṛtāṃ vikṛtiṃ jayet //Kontext
RPSudh, 3, 52.2
  apathyaṃ naiva bhuñjīyād doṣadūṣyādyapekṣayā //Kontext
RPSudh, 4, 34.2
  doṣajānapi sarvāṃśca nāśayedaruciṃ sadā //Kontext
RPSudh, 4, 55.2
  pippalīmadhunā sārdhaṃ sarvadoṣaharaṃ param //Kontext
RPSudh, 4, 78.2
  jarādoṣakṛtān rogānvinihanti śarīriṇām //Kontext
RPSudh, 4, 91.3
  medaḥkṛmyāmayaghnaṃ hi kaphadoṣaviṣāpaham //Kontext
RPSudh, 4, 94.2
  kṛmimedāmayaghnaṃ hi kaphadoṣaviṣāpaham //Kontext
RPSudh, 4, 117.1
  pathyaṃ sarvaṃ hi tadbhāṇḍe sarvadoṣaharaṃ param /Kontext
RPSudh, 5, 103.2
  guṇādhikaṃ tayormadhye yatpūrvaṃ sarvadoṣahṛt //Kontext
RPSudh, 5, 106.0
  kiṃcittiktaṃ ca madhuraṃ śilājaṃ sarvadoṣanut //Kontext
RPSudh, 6, 25.1
  pītābhaṃ viṣaraktadoṣaśamanaṃ saśvāsahidhmāpahaṃ /Kontext
RPSudh, 6, 75.1
  vṛṣyā doṣaharī netryā kaphavātavināśinī /Kontext
RPSudh, 6, 78.2
  dīpanaḥ sarvadoṣaghno hiṃgulo'tirasāyanaḥ //Kontext
RPSudh, 6, 92.0
  biḍaṃ hi kathyate tadvatsarvadoṣaharaṃ param //Kontext
RPSudh, 7, 23.2
  aṣṭau cetsyuḥ bhāsuraṃ vai pūrvaṃ śreṣṭhaṃ sarvadoṣāpahaṃ syāt //Kontext
RRS, 11, 25.2
  vārijā vātasaṃghātaṃ doṣāḍhyaṃ nāgavaṅgayoḥ //Kontext
RRS, 2, 54.1
  āyuḥpradaśca balavarṇakaro 'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /Kontext
RRS, 2, 55.2
  vajrasthāne niyoktavyo vaikrāntaḥ sarvadoṣahā //Kontext
RRS, 2, 122.1
  niḥśeṣadoṣaviṣahṛdgadaśūlamūlakuṣṭhāmlapaittikavibandhaharaṃ paraṃ ca /Kontext
RRS, 3, 133.0
  rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //Kontext
RRS, 3, 150.1
  hiṅgulaḥ sarvadoṣaghno dīpano 'tirasāyanaḥ /Kontext
RRS, 5, 10.2
  medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitarujaṃ svādupākaṃ suvarṇam //Kontext
RRS, 5, 20.2
  asaukhyakāraṃ ca sadaiva hemāpakvaṃ sadoṣaṃ maraṇaṃ karoti //Kontext
RRS, 5, 178.2
  nāgaṃ doṣavinirmuktaṃ jāyate'tirasāyanam //Kontext
RSK, 1, 7.1
  tenāṣṭādaśasaṃskārā uktā jñair doṣamuktaye /Kontext
ŚdhSaṃh, 2, 12, 94.2
  vilokya deyo doṣādīnekaikā rasaraktikā //Kontext
ŚdhSaṃh, 2, 12, 95.1
  sarpiṣā madhunā vāpi dadyāddoṣādyapekṣayā /Kontext