Fundstellen

ÅK, 1, 26, 225.2
  vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam //Kontext
BhPr, 2, 3, 24.0
  vahniṃ vinikṣipettatra mahāpuṭamiti smṛtam //Kontext
BhPr, 2, 3, 180.1
  kṣiptvā tatsampuṭe sūtaṃ tatra mudrāṃ pradāpayet /Kontext
RAdhy, 1, 415.2
  pītvā pītvā hi taddugdhaṃ purīṣaṃ tatra muñcati //Kontext
RArṇ, 11, 118.1
  mardayitvābhrake piṇḍaṃ kṣiptvā tatra puṭaṃ dadet /Kontext
RArṇ, 11, 157.1
  kuṭilaṃ pannagaṃ jāryaṃ tatra saṃkhyākrameṇa tu /Kontext
RArṇ, 12, 5.2
  āroṭaṃ bandhayet kṣipraṃ gaganaṃ tatra jārayet //Kontext
RArṇ, 12, 330.2
  pādena kanakaṃ dattvā pāradaṃ tatra yojayet /Kontext
RArṇ, 12, 339.1
  śuddhabaddharasendrastu gandhakaṃ tatra jārayet /Kontext
RArṇ, 12, 340.1
  kārayedbhasma sūtaṃ tu kāñcanaṃ tatra sūtakam /Kontext
RArṇ, 14, 163.2
  hemapiṣṭikayā madhye vajraṃ tatraiva nikṣipet //Kontext
RArṇ, 17, 144.2
  taptaṃ tapanatastatra lavaṇe prakṣiped budhaḥ //Kontext
RArṇ, 4, 14.1
  na tatra kṣīyate sūto na ca gacchati kutracit /Kontext
RArṇ, 7, 61.2
  tatra tyaktvā tu tadvāsaḥ susnātā kṣīrasāgare //Kontext
RCint, 3, 55.2
  vilipya gomayālpāgnau puṭitaṃ tatra śoṣitam //Kontext
RCint, 3, 73.4
  tulyaṃ ca kharparaṃ tatra śanairmṛdvagninā pacet //Kontext
RCint, 6, 43.2
  mṛtaṃ syāttatra sūtendraṃ dadyāddoṣānusārataḥ //Kontext
RCint, 8, 12.0
  ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam //Kontext
RCint, 8, 121.2
  vaidikavidhinā vahṇiṃ nidhāya dattvāhutīstatra //Kontext
RCint, 8, 152.2
  viśrāmya tatra lauhe triphalādeḥ prakṣipeccūrṇam //Kontext
RCūM, 14, 218.1
  dvirātramuṣitaṃ tatra bhājane'nye vinikṣipet /Kontext
RCūM, 14, 219.2
  tatrādye pādamātraṃ hi pradadyātkuṣṭharogiṇe //Kontext
RCūM, 5, 25.1
  tatra ruddhvā mṛdā samyagvadane ghaṭayoratha /Kontext
RHT, 5, 40.2
  ākṛṣya tatra sūtaṃ jñātvā nāgaṃ subhakṣitaṃ sakalam //Kontext
RKDh, 1, 1, 100.1
  liptvā tatra mukhaṃ ruddhvā garbhayantramidaṃ bhavet /Kontext
RMañj, 6, 118.2
  bhāvanā tatra dātavyā gajapippalikāmbunā //Kontext
RMañj, 6, 132.2
  takrabhaktaṃ ca vṛntākaṃ pathyaṃ tatra nidhāpayet //Kontext
RPSudh, 1, 52.1
  sabhasmalavaṇenaiva mudrāṃ tatra prakārayet /Kontext
RPSudh, 2, 26.1
  puṭaṃ tatra pradātavyaṃ ekenāraṇyakena ca /Kontext
RPSudh, 4, 74.2
  puṭāstatra pradeyāśca sindūrābhaṃ prajāyate //Kontext
RRÅ, V.kh., 1, 30.1
  talliṅgaṃ pūjayettatra suśubhair upacārakaiḥ /Kontext
RRÅ, V.kh., 1, 65.2
  anena mūlamantreṇa bhairavaṃ tatra pūjayet //Kontext
RRÅ, V.kh., 10, 42.2
  yojyaṃ bhāgadvayaṃ tatra bhūlatāmalatāpyakam //Kontext
RRÅ, V.kh., 13, 17.2
  kalkayettatra tatsattvaṃ saptavāraṃ niṣecayet //Kontext
RRÅ, V.kh., 4, 57.1
  drāvayetkharpare nāgaṃ pādāṃśaṃ tatra nikṣipet /Kontext
RRÅ, V.kh., 8, 19.2
  tena piṇḍadvayaṃ kṛtvā tatraikasyopari kṣipet //Kontext
RRÅ, V.kh., 8, 140.1
  piṣṭvātha lavaṇaṃ kiṃcit kṣiptvā tatraiva peṣayet /Kontext
RRÅ, V.kh., 9, 62.2
  tridinaṃ jvālayettatra vahnimalpālpaśaḥ kramāt //Kontext
RRS, 11, 39.3
  tato dīptairadhaḥ pātamutpalaistatra kārayet //Kontext
RRS, 2, 68.2
  tatraiva patate sattvaṃ vaikrāntasya na saṃśayaḥ //Kontext
RRS, 3, 7.2
  tatra tyaktvā tu tadvastraṃ susnātā kṣīrasāgare //Kontext
RRS, 9, 23.1
  na tatra kṣīyate sūto na ca gacchati kutracit /Kontext
ŚdhSaṃh, 2, 12, 276.1
  kṣipetkajjalikāṃ kuryāttatra tīkṣṇabhavaṃ rajaḥ /Kontext