References

ÅK, 1, 25, 86.3
  niryāpanaṃ pātanasaṃjñayoktaṃ vaṅgāhisaṃparkajakañcukaghnam //Context
ÅK, 1, 26, 201.2
  sattvānāṃ pātanārthāya patitānāṃ viśuddhaye //Context
ÅK, 1, 26, 207.2
  sattvapātanagolāṃśca pañca pañca punaḥ punaḥ //Context
ÅK, 1, 26, 208.1
  bhaved ākarakoṣṭhīyaṃ kharāṇāṃ sattvapātane /Context
ÅK, 1, 26, 212.1
  pātālakoṣṭhikā hyeṣā mṛdūnāṃ sattvapātane /Context
RAdhy, 1, 27.1
  mūrchanotthāpanas turyaḥ pañcamo rasapātanaḥ /Context
RAdhy, 1, 55.1
  saptavāramidaṃ kāryaṃ śuddhaṃ syād rasapātanam /Context
RAdhy, 1, 55.2
  sūkṣmadoṣā vilīyate mūrchitotthitapātane //Context
RAdhy, 1, 65.1
  tāmrāt sūtaṃ rasāttāmraṃ pātanāya pṛthakkṛtam /Context
RAdhy, 1, 243.1
  atha khāparasattvapātanavidhiḥ /Context
RAdhy, 1, 247.2
  yantras tumbīnalīnāṃ vai kartavyaḥ sattvapātane //Context
RAdhy, 1, 250.1
  atha manaḥśilāsattvapātanavidhiḥ /Context
RCint, 3, 3.2
  no previewContext
RCint, 3, 22.3
  tathā saṃdhir dvayoḥ kāryaḥ pātanātrayayantrake //Context
RCint, 3, 29.2
  tābhyāṃ syātkṛtrimo doṣas tanmuktiḥ pātanatrayāt //Context
RCint, 3, 40.0
  jāraṇā hi nāma pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakapūrvāvasthāpratipannatvam //Context
RCūM, 10, 66.1
  sattvapātanayogena marditaśca vaṭīkṛtaḥ /Context
RCūM, 10, 110.1
  naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ /Context
RCūM, 15, 15.1
  tattato mṛdgataḥ sūtaḥ pātanāvidhinā khalu /Context
RCūM, 15, 20.1
  pātanaiḥ śodhyamānasya yasya pādo'vaśiṣyate /Context
RCūM, 15, 33.2
  ūrdhvādhaḥpātanābhyāṃ hi viśuddhirbhālukermatā //Context
RCūM, 15, 34.1
  svedanaṃ mardanaṃ mūrcchā pratyutthānaṃ ca pātanam /Context
RCūM, 15, 52.1
  svedanādyaiḥ pātanānte śodhanaiḥ sa kadarthitaḥ /Context
RCūM, 15, 69.2
  pātanā śodhayedyasmānmahāśuddharaso mataḥ //Context
RCūM, 15, 70.1
  daśabhiḥ pātanābhiśca nāgavaṅgasamudbhavaḥ /Context
RCūM, 15, 71.1
  daśavārāt paraṃ nārvāk śatavāraṃ ca pātanāḥ /Context
RCūM, 15, 72.2
  rasāyanatvaṃ ca mahāprabhāvo bhavedrasendrasya ca pātanābhiḥ //Context
RCūM, 3, 6.1
  sattvapātanakoṣṭhīṃ ca gārakoṣṭhīṃ suśobhanām /Context
RCūM, 4, 87.2
  niryātanaṃ pātanasaṃjñayoktaṃ vaṅgāhisamparkajakañcukaghnam //Context
RCūM, 5, 27.2
  pātanaiśca vinā sūto na tarāṃ doṣamujhati //Context
RCūM, 5, 127.1
  sattvānāṃ pātanārthāya pātitānāṃ viśuddhaye /Context
RCūM, 5, 133.1
  sattvapātanagolāṃśca pañca pañca punaḥ punaḥ /Context
RHT, 2, 1.1
  svedanamardanamūrchotthāpanapātananirodhaniyamāśca /Context
RKDh, 1, 1, 54.2
  iha rasakarpūrakriyāyāṃ jalam uparisthālyāṃ na deyaṃ rasasya yathārūpasyaiva tatra pātanāt /Context
RKDh, 1, 1, 63.1
  pātane bāṣpabindūnāṃ garbhasāraṃ pracakṣate /Context
RKDh, 1, 1, 63.2
  etadapi kalkasattvapātanārthameva /Context
RKDh, 1, 1, 65.3
  etattailapātanārtham eva /Context
RPSudh, 1, 23.2
  pātanaṃ rodhanaṃ samyak niyāmanasudīpane //Context
RPSudh, 1, 47.1
  pātanaṃ hi mahatkarma kathayāmi suvistaram /Context
RPSudh, 1, 47.2
  tridhā pātanamityuktaṃ rasadoṣavināśanam //Context
RPSudh, 1, 59.0
  yaṃtrāṇāṃ pātanānāṃ ca tritayaṃ sukaraṃ khalu //Context
RPSudh, 10, 39.2
  gāragoṣṭhī samuddiṣṭā satvapātanahetave //Context
RPSudh, 7, 66.2
  tebhyaścaiva hi satvapātanamatho samyagdruteḥ pātanam //Context
RPSudh, 7, 66.2
  tebhyaścaiva hi satvapātanamatho samyagdruteḥ pātanam //Context
RRÅ, V.kh., 11, 2.1
  svedanaṃ mardanaṃ mūrchotthāpanaṃ pātanaṃ tridhā /Context
RRÅ, V.kh., 11, 24.3
  ityevaṃ saptadhā kuryānmardanaṃ pātanaṃ kramāt //Context
RRÅ, V.kh., 12, 58.2
  siddhamūlīdravairyuktaiḥ pātanājjīryate hyalam //Context
RRÅ, V.kh., 13, 1.2
  sattvapātanam anekayogato dvaṃdvamelam abhiṣekam āryakam //Context
RRÅ, V.kh., 13, 21.1
  ajāpañcāṅgasaṃyuktaṃ pūrvavatsattvapātanam /Context
RRS, 10, 32.1
  sattvānāṃ pātanārthāya pātitānāṃ viśuddhaye /Context
RRS, 10, 38.1
  sattvapātanagolāṃśca pañca pañca punaḥ punaḥ /Context
RRS, 2, 69.1
  sattvapātanayogena marditaśca vaṭīkṛtaḥ /Context
RRS, 2, 118.2
  naitasya māraṇaṃ sattvapātanaṃ vihitaṃ budhaiḥ //Context
RRS, 7, 5.2
  sattvapātanakoṣṭhīṃ ca jharatkoṣṭhīṃ suśobhanām //Context
RRS, 8, 67.2
  niryātanaṃ pātanasaṃjñam uktaṃ vaṅgāhisamparkajakañcukaghnam //Context