References

RCint, 3, 206.1
  sakaṇāmamṛtāṃ bhuktvā male baddhe svapenniśi /Context
RCint, 8, 29.1
  baliḥ sūto nimbūrasavimṛdito bhasmasikatāhvaye yantre kṛtvā samaravikaṇāṭaṅkaṇarajaḥ /Context
RCint, 8, 54.1
  sarvatulyā kaṇā yojyā guḍairmiśraṃ purātanaiḥ /Context
RCūM, 10, 67.1
  bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito vallonmitaḥ sevitaḥ /Context
RCūM, 14, 75.1
  etat śrīsomadevoditaṃ guñjāyugmamitaṃ kaṇājyasahitaṃ saṃsevitaṃ hanti vai /Context
RMañj, 6, 114.1
  dadyātkaṇāmākṣikābhyāṃ kāmalākṣayapāṇḍuṣu /Context
RMañj, 6, 168.0
  daradaṃ vatsanābhaṃ ca maricaṃ ṭaṅkaṇaṃ kaṇā //Context
RMañj, 6, 252.0
  sūto dvau valgujā trīṇi kaṇā viśvā trikaṃ trikam //Context
RPSudh, 3, 45.1
  kaṇākṣaudreṇa sahitā sarvaśophānnikṛntati /Context
RPSudh, 4, 49.2
  cūrṇīkṛtaṃ tu madhvājyaiḥ kaṇādvayasamanvitam //Context
RPSudh, 5, 67.2
  kaṇāmadhvājyasaṃmiśraṃ vallamātraṃ niṣevitam //Context
RRÅ, V.kh., 11, 12.2
  rājikā triphalā kanyā citrakaṃ bṛhatī kaṇā //Context
RRÅ, V.kh., 11, 32.2
  kākajaṅghā śoṇapuṣpī pātālagaruḍī kaṇā //Context
RRÅ, V.kh., 13, 51.1
  lākṣābhayā ca bhūnāgaṃ gṛhadhūmaṃ jaṭākaṇā /Context
RRÅ, V.kh., 19, 62.2
  tvagvarjyaṃ ca kaṇā tulyaṃ meṣīkṣīreṇa peṣayet //Context
RRÅ, V.kh., 3, 123.1
  kaṇāmākṣikasindhūtthabhūdhātryaśca samaṃ samam /Context
RRS, 11, 57.2
  kośātakī nīraṃ kaṇā lāṅgalī kaṭutumbikā //Context
RRS, 11, 130.2
  kaṇṭārī kaṭutailakṛṣṇagalakaḥ kūrmaḥ kalāyaḥ kaṇā /Context
RRS, 2, 70.1
  bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito guñjāmitaḥ sevitaḥ /Context
ŚdhSaṃh, 2, 12, 81.2
  kolamajjā kaṇā barhipakṣabhasma saśarkaram //Context
ŚdhSaṃh, 2, 12, 117.3
  daradaṃ vatsanābhaṃ ca maricaṃ ṭaṅkaṇaṃ kaṇām //Context
ŚdhSaṃh, 2, 12, 131.1
  śuddhaṃ sūtaṃ viṣaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ kaṇām /Context
ŚdhSaṃh, 2, 12, 244.1
  tagaraṃ musalī māṃsī hemāhvā vetasaḥ kaṇā /Context
ŚdhSaṃh, 2, 12, 280.2
  vāsāmṛtācitrakaṇārasair bhāvyaṃ kramāttridhā //Context