Fundstellen

ÅK, 1, 26, 225.1
  vanotpalasahasrārdhaṃ kovikopari nikṣipet /Kontext
BhPr, 2, 3, 23.2
  vanopalasahasrārddhaṃ koṣṭhikopari nikṣipet //Kontext
RAdhy, 1, 54.1
  chāṇakāni kaṭāhātte yāmārdhaṃ jvālayedyathā /Kontext
RAdhy, 1, 237.1
  piṇḍādardhaguṇaṃ nāgaṃ kṣiptvā jāryaṃ punaḥ punaḥ /Kontext
RAdhy, 1, 318.2
  kṣiptvā śrīkhaṇḍaśeṣārdhaṃ mūṣāmagniṣṭake kṣipet //Kontext
RAdhy, 1, 384.2
  kṣiptvā chāgīvasāyāśca palikārdhe muhurmuhuḥ //Kontext
RAdhy, 1, 387.2
  dolāyaṃtravadābhāti kumpārdhaṃ culhake yathā //Kontext
RAdhy, 1, 388.1
  kuṃpakādardhaśca yāmaikaṃ vahnir yojyo mṛdustataḥ /Kontext
RAdhy, 1, 390.1
  kṣiptvā sthālīvasāyāśca palikārdhaṃ pratikṣaṇam /Kontext
RArṇ, 10, 37.0
  palārdhenaiva saṃskāraḥ kartavyaḥ sūtakasya tu //Kontext
RArṇ, 11, 36.2
  mṛdvagninā tu niṣkvāthyaṃ praharārdhena jāyate //Kontext
RArṇ, 11, 99.2
  kaṭutumbasya bījāni tasyārdhena tu dāpayet //Kontext
RArṇ, 11, 179.1
  bīje pādārdhatulyāṃśe jīrṇe vedhaṃ karoti saḥ /Kontext
RArṇ, 11, 191.1
  ṭaṅkārdhaṃ viṣapādaṃ ca viḍaḥ piṇḍāṣṭamāṃśataḥ /Kontext
RArṇ, 12, 9.1
  tārasya pattralepena ardhārdhakāñcanottamam /Kontext
RArṇ, 12, 9.1
  tārasya pattralepena ardhārdhakāñcanottamam /Kontext
RArṇ, 12, 11.1
  hemārdhe militaṃ hema mātṛkāsamatāṃ vrajet /Kontext
RArṇ, 12, 120.1
  snuhīkṣīraṃ samādāya niśārdhaṃ hema cobhayam /Kontext
RArṇ, 12, 187.2
  tripañcapalasaṃkhyaṃ tu karṣārdhasitaguñjayā //Kontext
RArṇ, 12, 307.1
  atha tenodakenaiva kṣīrārdhaṃ pāyasaṃ pacet /Kontext
RArṇ, 12, 353.1
  ardhaśulvavidhānena guṭikāmarasundari /Kontext
RArṇ, 12, 362.1
  kiṃcit kāñcanasaṃyuktaṃ niṣkaṃ niṣkārdhameva ca /Kontext
RArṇ, 13, 14.1
  raktikārdhārdhamātreṇa parvatānapi vedhayet /Kontext
RArṇ, 13, 14.1
  raktikārdhārdhamātreṇa parvatānapi vedhayet /Kontext
RArṇ, 14, 47.2
  dvātriṃśāṃśena hemārdhaṃ mātrikābhyadhikaṃ bhavet //Kontext
RArṇ, 15, 60.1
  hemābhaṃ capalaṃ devi pādārdhena tu saṃyutam /Kontext
RArṇ, 15, 72.1
  rasaṃ hemasamaṃ kṛtvā piṣṭikārdhena gandhakam /Kontext
RArṇ, 15, 76.2
  hemārdhaṃ militaṃ tattu mātṛkāsamatāṃ vrajet //Kontext
RArṇ, 16, 29.1
  śulvapattrapalaikaṃ tu palārdhaṃ gandhakasya ca /Kontext
RArṇ, 17, 2.3
  tadardhaṃ pūrayettailaṃ rañjitaṃ ca rasaṃ kṣipet //Kontext
RArṇ, 17, 68.2
  saindhavasya palārdhaṃ tu mātuluṅgāmlasaṃyutam //Kontext
RArṇ, 17, 118.1
  śulvārdhaṃ gandhakaṃ dattvā tadardhaṃ mṛtasūtakam /Kontext
RArṇ, 17, 118.1
  śulvārdhaṃ gandhakaṃ dattvā tadardhaṃ mṛtasūtakam /Kontext
RArṇ, 17, 132.2
  śataṃ pītasahasreṇa koṭimardhena vidhyati //Kontext
RArṇ, 17, 150.1
  hemārdhena samāyuktaṃ rasocchiṣṭaṃ praśasyate /Kontext
RArṇ, 4, 26.1
  vahnilakṣyam avijñāya rasasyārdhakṣayo bhavet /Kontext
RCint, 2, 3.0
  no previewKontext
RCint, 2, 26.1
  sthālyāṃ dṛḍhaghaṭitāyām ardhaṃ paripūrya tūryalavaṇāṃśaiḥ /Kontext
RCint, 3, 143.2
  ardhena pādakanakaṃ pādenaikena tulyakanakaṃ ca //Kontext
RCint, 3, 144.2
  ito nyūnajīrṇasya pattralepārdhakāra eva //Kontext
RCint, 3, 175.1
  viddhaṃ rasena yaddravyaṃ pakṣārdhaṃ sthāpayedbhuvi /Kontext
RCint, 6, 44.1
  rasagandhakayoḥ kṛtvā kañjalīm ardhamānayoḥ /Kontext
RCint, 6, 61.1
  yāmārdhenoṣṇatā bhūyāddhānyarāśau nyasettataḥ /Kontext
RCint, 7, 78.2
  tālakārdhena saṃmiśrya chidramūṣyāṃ nirodhayet /Kontext
RCint, 7, 87.2
  ardhagandhaṃ yāmayugmaṃ bhṛṣṭaṭaṅkārdhasaṃyutam /Kontext
RCint, 8, 33.2
  vaikrāntabhasma jayapālanavāṃśakārdhaṃ sarvair viṣaṃ dviguṇitaṃ mṛditaṃ ca khalve //Kontext
RCint, 8, 35.2
  ānandasūtam akhilāmayakumbhisiṃhaṃ gadyāṇakārdhasitayā saha dehi paścāt //Kontext
RCint, 8, 56.1
  ardhaṃ pāradatulyena tāraṃ tāmreṇa melayet /Kontext
RCint, 8, 195.2
  guñjāmātraṃ śālmalīnīrayuktaṃ madhvājyābhyāṃ sevayed vatsarārdham //Kontext
RCint, 8, 204.2
  karpūrasya tadarddhaṃ tu jātīkoṣaphale tathā //Kontext
RCint, 8, 238.1
  karṣārddhā guḍikātha karṣamathavā sevyā satāṃ sarvadā peyā kṣīrasitānuvīryakaraṇe stambhe'pyayaṃ kāminām /Kontext
RCint, 8, 244.1
  elājātīphalākhyaṃ kṣititalavidhinā śuddhagandhāśmakolaṃ kolārddhaṃ pāradasya pratipadavihitaṃ piṣṭamekatra miśram /Kontext
RCūM, 10, 28.2
  kṣudhaṃ karoti cātyarthaṃ guñjārdhamiti sevayā /Kontext
RCūM, 10, 68.1
  sūtabhasmārdhasaṃyuktaṃ nīlavaikrāntabhasmakam /Kontext
RCūM, 10, 140.1
  vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca /Kontext
RCūM, 10, 142.1
  mṛtamākṣīkapāṣāṇas tadardhaṃ mṛtamabhrakam /Kontext
RCūM, 10, 142.2
  tadardhaṃ kāntalohaṃ ca tadardhaṃ tāmrabhasmakam //Kontext
RCūM, 10, 142.2
  tadardhaṃ kāntalohaṃ ca tadardhaṃ tāmrabhasmakam //Kontext
RCūM, 11, 46.2
  palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe //Kontext
RCūM, 14, 13.2
  aṅgārasaṃsthaṃ praharārdhamānaṃ dhmātena tatsyānnanu pūrṇavarṇam //Kontext
RCūM, 14, 51.2
  tāmrasyārdhaṃ sasindhūtthaiḥ pakvanimbukavāribhiḥ //Kontext
RCūM, 14, 124.1
  palārdhaṃ retitaṃ lohaṃ bālabilvaphalāmbunā /Kontext
RCūM, 14, 206.2
  pakṣānte dālikārdhena pūrvavadrecayet khalu //Kontext
RCūM, 14, 207.1
  tato dālī tripādena cūrṇārdhena tataḥ param /Kontext
RCūM, 14, 213.2
  ruddhvā vidyādhare yantre daṇḍārdhaṃ prapacecchanaiḥ //Kontext
RCūM, 16, 62.2
  triphalāmallakhaṇḍābhyāṃ māsasyārdhena mānavam //Kontext
RCūM, 4, 2.1
  ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /Kontext
RCūM, 4, 8.1
  arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo 'bhikhalve /Kontext
RCūM, 4, 63.2
  palārdhaṃ śuddhasasyena bhṛṣṭaguñjārasena ca //Kontext
RCūM, 5, 103.2
  kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte //Kontext
RCūM, 5, 128.1
  rājahastasamutsedhā tadardhāyāmavistarā /Kontext
RCūM, 5, 149.2
  vanopalasahasrārdhaṃ krauñcikopari vinyaset //Kontext
RHT, 18, 52.2
  liptaṃ rasena puṭitaṃ hemārdhena mātrayā tulyam //Kontext
RHT, 18, 62.2
  pākaṃ yāmasyārdhaṃ svāṅge śītaṃ tataḥ kāryam //Kontext
RHT, 18, 68.2
  ardhena pādayogaṃ pādenaikena tulyakanakaṃ ca //Kontext
RHT, 5, 24.2
  dattvādhomukhamūṣāṃ dīrghatamāṃ kharparasyārdhe //Kontext
RHT, 5, 31.2
  pañcāśati tadardhaṃ pādaḥ syātpañcaviṃśatike //Kontext
RHT, 5, 32.1
  aṣṭāṃśaṃ tu tadardhe ṣoḍaśāṃśaṃ tadardhanirvyūḍhe /Kontext
RHT, 5, 32.1
  aṣṭāṃśaṃ tu tadardhe ṣoḍaśāṃśaṃ tadardhanirvyūḍhe /Kontext
RHT, 5, 32.2
  tasyārdhe dvātriṃśaccatuḥṣaṣṭyaṃśaṃ tadardhanirvyūḍhe //Kontext
RHT, 5, 32.2
  tasyārdhe dvātriṃśaccatuḥṣaṣṭyaṃśaṃ tadardhanirvyūḍhe //Kontext
RKDh, 1, 1, 22.1
  dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /Kontext
RMañj, 6, 40.2
  pratyekaṃ sūtatulyaṃ syātsūtārddhaṃ mṛtalohakam //Kontext
RMañj, 6, 41.1
  lohārddhaṃ mṛtavaikrāntaṃ mardayedbhṛṅgajairdravaiḥ /Kontext
RMañj, 6, 48.2
  aṅgulyardhapramāṇena pacettatsikatāhvaye //Kontext
RMañj, 6, 57.0
  bhāgaikaṃ rasarājasya bhāgasyārdhena mākṣikā //Kontext
RMañj, 6, 99.2
  cavyakaṃ ca samāṃśaṃ syādbhāgārddhaṃ śodhitaṃ viṣam //Kontext
RMañj, 6, 154.1
  golaṃ ca kṛtvā mṛtkarpaṭasthaṃ saṃrudhya bhāṇḍe hi paced dinārdham /Kontext
RMañj, 6, 161.1
  adhovahniṃ śanaiḥ kuryād yāmārdhaṃ ca tad uddharet /Kontext
RMañj, 6, 198.1
  palaṃ rasasya dvipalaṃ baleḥ syācchulvāyasī cārdhapalapramāṇe /Kontext
RMañj, 6, 306.2
  gavāṃ kṣīreṇa tatpeyaṃ palārddhamanupānakam //Kontext
RMañj, 6, 312.1
  karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī /Kontext
RPSudh, 10, 42.2
  sahasrārdhaiśca vai samyagvahniṃ prajvālayettataḥ //Kontext
RPSudh, 2, 20.2
  yāmārdhaṃ dhmāpitaḥ samyak rasakhoṭaḥ prajāyate //Kontext
RPSudh, 4, 46.1
  tālakasya tadardhasya śilāyāśca tadardhataḥ /Kontext
RPSudh, 4, 51.1
  śuddhaṃ śulvaṃ gaṃdhakaṃ vai samāṃśaṃ pūrvaṃ sthālyāṃ sthāpayedgaṃdhakārdham /Kontext
RPSudh, 4, 51.2
  madhye śulbaṃ sthāpanīyaṃ prayatnāttasyordhvaṃ vai gaṃdhacūrṇasya cārdham //Kontext
RPSudh, 4, 86.1
  kṛtvā chagaṇakaiścārdhaṃ pūrayetsatataṃ bhiṣak /Kontext
RRÅ, R.kh., 4, 10.2
  rasārdhaṃ gandhakaṃ mardyaṃ ghṛtairyuktaṃ tu golakam //Kontext
RRÅ, R.kh., 4, 33.2
  adha ūrdhvaṃ bhasma vaikrāntaṃ dattvā niṣkārddhamātrakam //Kontext
RRÅ, R.kh., 4, 53.2
  tāre guṇāśītis tadardhaṃ kānte tīkṣṇe catuḥṣaṣṭiḥ ravau tadardham //Kontext
RRÅ, R.kh., 4, 53.2
  tāre guṇāśītis tadardhaṃ kānte tīkṣṇe catuḥṣaṣṭiḥ ravau tadardham //Kontext
RRÅ, R.kh., 7, 48.2
  tālakārdhena saṃyojya chidramūṣāṃ nirodhayet //Kontext
RRÅ, R.kh., 9, 48.2
  ācchādyairaṇḍapatraiśca yāmārddheṇoṣṇatāṃ vrajet //Kontext
RRÅ, V.kh., 13, 13.1
  cūrṇādardhaṃ pūrvapiṇḍaṃ tadvanmāhiṣapañcakam /Kontext
RRÅ, V.kh., 13, 60.0
  śuṣkā cārdhamukhāṅgārairdhmāte sattvaṃ samāharet //Kontext
RRÅ, V.kh., 13, 74.1
  aṃdhamūṣāgataṃ dhāmyaṃ ghaṭikārdhaṃ dṛḍhāgninā /Kontext
RRÅ, V.kh., 15, 47.2
  mūṣārdhaṃ vinyasettatra karīṣatuṣavahninā //Kontext
RRÅ, V.kh., 18, 129.1
  medinīvedhako yo'sau rājikārdhārdhamātrakaḥ /Kontext
RRÅ, V.kh., 18, 129.1
  medinīvedhako yo'sau rājikārdhārdhamātrakaḥ /Kontext
RRÅ, V.kh., 19, 88.2
  ghanībhūte ghṛtaṃ cārdhaṃ kṣiptvā sarvaṃ ghṛtaṃ bhavet //Kontext
RRÅ, V.kh., 19, 97.1
  panasasyārdhaṃ pakvasya bījānyekasya khaṇḍayet /Kontext
RRÅ, V.kh., 19, 107.1
  yāvattailāvaśeṣaṃ syāt karpūraṃ cārdhaniṣkakam /Kontext
RRÅ, V.kh., 19, 116.2
  gairikaṃ vā rajanyardhaṃ tatsarvaṃ kuṃkumaṃ bhavet //Kontext
RRÅ, V.kh., 19, 118.1
  taṇḍulārdhaṃ tathā cunnaṃ sarvaṃ kāṣṭhena lolayet /Kontext
RRÅ, V.kh., 4, 30.2
  śuddhasūtaṃ palaikaṃ tu karṣārdhaṃ śuddhagandhakam //Kontext
RRÅ, V.kh., 4, 84.1
  ardhakalkena lepyātha pādakalkena vā punaḥ /Kontext
RRÅ, V.kh., 5, 24.2
  tadardhaṃ hiṅgulaṃ śuddhaṃ kṣiptvā tasminvimardayet //Kontext
RRÅ, V.kh., 5, 41.2
  samaṃ tāpyaṃ tāmracūrṇaṃ tāpyārdhaṃ lohacūrṇakam //Kontext
RRÅ, V.kh., 6, 37.2
  kācakūpyantare kṣiptvā tālakārdhaṃ tataḥ kṣipet //Kontext
RRÅ, V.kh., 6, 76.2
  mākṣikaṃ rasakaṃ tulyaṃ rasakārdhaṃ ca saindhavam /Kontext
RRÅ, V.kh., 7, 74.1
  asya baddhasya māṣaikaṃ māṣārdhaṃ śuddhahāṭakam /Kontext
RRÅ, V.kh., 7, 74.2
  śuddhasūtasya māṣārdhaṃ sarvamekatra mardayet //Kontext
RRÅ, V.kh., 8, 22.2
  tasyā madhyamakāṇḍārdhe śvetakārpāsavadbhavet //Kontext
RRÅ, V.kh., 8, 92.0
  tārārdhena samāvartya śuddhaṃ tāraṃ bhavettu tat //Kontext
RRÅ, V.kh., 8, 100.2
  cūrṇitaṃ mṛṇmaye yantre lavaṇārdhamatho kṣipet //Kontext
RRÅ, V.kh., 8, 103.3
  tārārdhena samāvartya śaṃkhakundendusannibham //Kontext
RRÅ, V.kh., 8, 105.2
  tārārdhena samāvartya tāraṃ bhavati śobhanam //Kontext
RRÅ, V.kh., 8, 128.0
  tārārdhaṃ ca drutaṃ drāvyaṃ śuddhaṃ bhavati pūrvavat //Kontext
RRÅ, V.kh., 8, 129.2
  pradeyaṃ kuṃtavedhena hyardhabījaṃ bhaveddalam //Kontext
RRÅ, V.kh., 8, 131.1
  anena cārdhabhāgena tāmrapatrāṇi lepayet /Kontext
RRÅ, V.kh., 8, 131.3
  tārārdhena samāvartya śuddhatāraṃ bhavettu tat //Kontext
RRÅ, V.kh., 8, 140.2
  tatkiṃciddalajātaṃ tu ghaṭikārdhātsamuddharet //Kontext
RRS, 10, 9.2
  kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte //Kontext
RRS, 10, 33.1
  rājahastasamutsedhā tadardhāyāmavistarā /Kontext
RRS, 10, 52.2
  vanotpalasahasrārdhaṃ krauñcikopari vinyaset /Kontext
RRS, 11, 28.1
  palārdhenaiva kartavyaḥ saṃskāraḥ sūtakasya ca /Kontext
RRS, 11, 93.1
  sūte garbhaniyojitārdhakanake pādāṃśanāge'thavā pañcāṅguṣṭhakaśālmalīkṛtamadāśleṣmātabījais tathā /Kontext
RRS, 2, 71.1
  sūtabhasmārdhasaṃyuktaṃ nīlavaikrāntabhasmakaṃ /Kontext
RRS, 2, 86.1
  vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca /Kontext
RRS, 3, 89.1
  palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe /Kontext
RRS, 5, 12.2
  aṅgārasaṃsthaṃ praharārdhamānaṃ dhmānena tatsyānnanu pūrṇavarṇam //Kontext
RRS, 5, 63.2
  tadardhāṃśena tālena śilayā ca tadardhayā //Kontext
RRS, 5, 63.2
  tadardhāṃśena tālena śilayā ca tadardhayā //Kontext
RRS, 5, 134.2
  ācchādyairaṃḍapatraiśca yāmārdhe'tyuṣṇatāṃ vrajet //Kontext
RRS, 8, 2.1
  ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /Kontext
RRS, 8, 7.1
  arkāṃśatulyād rasato 'tha gandhān niṣkārdhatulyāt truṭiśo 'bhi khalle /Kontext
RRS, 9, 3.1
  dravadravyeṇa bhāṇḍasya pūritārdhodakasya ca /Kontext
RRS, 9, 29.2
  mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdambubhiḥ //Kontext
RRS, 9, 81.2
  pālyāṃ dvyaṅgulivistaraśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca tadayaṃ khallo mataḥ siddhaye //Kontext
ŚdhSaṃh, 2, 11, 34.1
  dinaikaṃ golakaṃ kuryādardhagandhena lepayet /Kontext
ŚdhSaṃh, 2, 11, 50.2
  yāmārdhenoṣṇatāṃ bhūyāddhānyarāśau nyasettataḥ //Kontext
ŚdhSaṃh, 2, 12, 46.2
  aṅgulyardhapramāṇena tato ruddhvā ca tanmukham //Kontext
ŚdhSaṃh, 2, 12, 101.1
  ṭaṅkaṇārdhaṃ viṣaṃ dattvā piṣṭvā sehuṇḍadugdhakaiḥ /Kontext
ŚdhSaṃh, 2, 12, 155.1
  ācchādyairaṇḍapatreṇa yāmārdhe'tyuṣṇatā bhavet /Kontext
ŚdhSaṃh, 2, 12, 164.2
  sūtārdho gandhako mardyo yāmaikaṃ kanyakādravaiḥ //Kontext
ŚdhSaṃh, 2, 12, 179.1
  māhiṣājyena saṃmiśraṃ niṣkārdhaṃ bhakṣayetsadā /Kontext
ŚdhSaṃh, 2, 12, 214.2
  niṣkārdhaṃ bhakṣayet kṣaudrairgulmaṃ plīhādikaṃ jayet //Kontext
ŚdhSaṃh, 2, 12, 255.2
  adho vahniṃ śanaiḥ kuryādyāmārdhaṃ tata uddharet //Kontext