Fundstellen

RAdhy, 1, 371.2
  mṛdu vartaya patrāṇi pātālasya piṇḍyāṃ piṣṭasya te ṣoṭaṃ kṣiptvā kāryo hi golakam //Kontext
RAdhy, 1, 373.1
  nirdhūmairjvaladaṅgāraiḥ ṣoṭo 'bhūt pītavarṇakaḥ /Kontext
RAdhy, 1, 374.1
  tanmadhye ṣoṭagadyāṇe kṣiptaṃ syātsvarṇamuttamam /Kontext
RAdhy, 1, 400.1
  tālarūpyaṃ bhavetṣoṭaḥ śvetaśaṃkhasya sannibhaḥ /Kontext
RAdhy, 1, 401.1
  tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam /Kontext
RAdhy, 1, 401.2
  ṣoṭo'bhūttālarūpyo'yaṃ catuḥṣaṣṭipravedhakaḥ //Kontext
RAdhy, 1, 433.1
  dvayoraikyeṇa niṣpanno vajraṣoṭo'yamadbhutaḥ /Kontext
RAdhy, 1, 436.2
  tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam //Kontext
RAdhy, 1, 437.2
  ṣoṭamadhyād ratimātraṃ yaḥ karoti sadā naraḥ //Kontext
RAdhy, 1, 444.2
  hemavajrātmakaḥ ṣoṭo bhaved bhūnāgasatvajaḥ //Kontext
RAdhy, 1, 445.1
  ca taṃ ṣoṭaṃ cūrṇaṃ kāryaṃ susūkṣmakam /Kontext
RAdhy, 1, 453.1
  gālyā dvādaśamūṣāyāṃ ṣoṭaḥ syācchatavedhakaḥ /Kontext
RAdhy, 1, 454.2
  tanmadhye ṣoṭagadyāṇaṃ pratyekaṃ ca pṛthak kṣipet //Kontext
RAdhy, 1, 455.2
  ṣoṭamadhyādratīmātraṃ prage'mṛtakalānvitam //Kontext
RAdhy, 1, 457.2
  dehakāntiḥ suvarṇābhā nityaṃ ṣoṭasya sevanāt //Kontext
RAdhy, 1, 458.2
  ca ṣoṭo jāto 'yamadbhutaḥ //Kontext