References

ÅK, 1, 25, 79.2
  drāvyadravyanibhā jvālā dṛśyate dhamane yadā //Context
BhPr, 2, 3, 206.1
  vidrutaṃ gandhakaṃ dṛṣṭvā tanuvastre vinikṣipet /Context
KaiNigh, 2, 40.2
  tāpyaḥ sūryāṃśusaṃtapto mādhave māsi dṛśyate //Context
RAdhy, 1, 3.2
  yāvan na dṛśyate dvistrirgurupārśve kriyāvidhiḥ //Context
RArṇ, 1, 37.2
  pūjanācca pradānācca dṛśyate ṣaḍvidhaṃ phalam //Context
RArṇ, 1, 56.1
  yaḥ karma kurute dṛṣṭaṃ tasya lābhaḥ pade pade /Context
RArṇ, 10, 24.1
  akṣīṇaṃ tu rasaṃ dṛṣṭvā dadyādvyomādikaṃ tataḥ /Context
RArṇ, 11, 160.1
  tatra mayā kṣaṇaṃ dhyātvā dṛṣṭvā tanmāyayā kṛtam /Context
RArṇ, 11, 199.2
  lakṣaṇaṃ dṛśyate yasya mūrchitaṃ taṃ vadanti hi //Context
RArṇ, 11, 200.2
  yasyaitāni na dṛśyante taṃ vidyānmṛtasūtakam //Context
RArṇ, 12, 152.2
  ujjayinyā dakṣiṇato vanānteṣu ca dṛśyate //Context
RArṇ, 12, 192.1
  dṛṣṭvā candrodakaṃ mantrī paurṇamāsyāṃ viśeṣataḥ /Context
RArṇ, 12, 195.2
  candrodaye tato dṛṣṭe kṣīraṃ tasya tu dāpayet /Context
RArṇ, 12, 279.1
  kṣiptaṃ yadā bhavet kāṣṭhaṃ śailībhūtaṃ ca dṛśyate /Context
RArṇ, 4, 24.0
  ekānte tu kriyā kāryā dṛṣṭānyairviphalā bhavet //Context
RArṇ, 6, 121.1
  lohajātaṃ tathā dhmātam agnivarṇaṃ tu dṛśyate /Context
RCint, 8, 35.1
  tāṃ vāsarārtham upadīpya nisargaśītāṃ dṛṣṭvā vicūrṇya gadaśāliṣu śālimātram /Context
RCint, 8, 81.2
  durnāmārir ayaṃ nāmnā dṛṣṭo vārān sahasraśaḥ /Context
RCint, 8, 125.2
  liptvā dagdhavyaṃ taddṛṣṭakriyalauhakāreṇa //Context
RCint, 8, 165.2
  tāvaddahenna yāvannīlo'gnirdṛśyate suciram //Context
RCūM, 10, 81.1
  mudrikeyaṃ vidhātavyā dṛṣṭapratyayakārikā /Context
RCūM, 11, 25.2
  dṛṣṭapratyayayogo'yaṃ sarvatrāprativīryavān //Context
RCūM, 12, 35.2
  dṛṣṭapratyayasaṃyuktamuktavān rasakautukī //Context
RCūM, 4, 80.1
  drāvyadravyanibhā jvālā dṛśyate dhamane yadā /Context
RHT, 3, 14.2
  cāraṇavidhau pradiṣṭaṃ dṛṣṭaṃ noddhūyamānaṃ taiḥ //Context
RMañj, 2, 52.2
  dṛśyate'sau tadā jñeyo mūrchitaḥ sutarāṃ budhaiḥ //Context
RMañj, 2, 53.2
  yasyaitāni na dṛśyante taṃ vidyānmṛtasūtakam //Context
RMañj, 4, 31.3
  dṛṣṭvā nirviṣatāṃ yāti api māraśatāni ca //Context
RPSudh, 1, 131.2
  gurūpadeśato dṛṣṭaṃ sāraṇaṃ karma cottamam //Context
RPSudh, 1, 133.2
  śāstrātkṛtaṃ na dṛṣṭaṃ hi yathāvat krāmayedrasam //Context
RPSudh, 2, 17.1
  dṛṣṭapratyayayogo'yaṃ kathitaḥ sādhakāya vai /Context
RPSudh, 2, 88.1
  navanītasamo varṇaḥ sūtakasyāpi dṛśyate /Context
RPSudh, 4, 6.2
  dṛśyate khanijaṃ prājñaistaccaturdaśavarṇakam //Context
RPSudh, 6, 47.2
  dṛṣṭapratyayayogo'yaṃ kathito'tra mayā khalu /Context
RRÅ, V.kh., 11, 1.1
  siddhaiḥ sūtavarasya karma vividhaṃ khyātaṃ vicitraiḥ kramaiḥ sādhyāsādhyavivekato hy anubhavan dṛṣṭvā samastaṃ mayā /Context
RRÅ, V.kh., 13, 1.1
  dṛṣṭayogaphalasiddhidaṃ dhruvaṃ pāradasya varajāraṇe hitam /Context
RRÅ, V.kh., 16, 121.2
  dṛṣṭvānubhūya sakalaṃ sukhasādhyayogaiḥ samyak suvarṇakaraṇaṃ gaditaṃ sudhīnām //Context
RRÅ, V.kh., 20, 1.1
  sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā /Context
RRÅ, V.kh., 3, 128.1
  vividhaparamayogair yuktiryuktaiḥ prasiddhairanubhavapathadṛṣṭaiḥ śodhanaṃ māraṇaṃ ca /Context
RRÅ, V.kh., 7, 127.1
  baddhe drute rasavare varahemni jīrṇe dṛṣṭo mayā daśaguṇaḥ sukhasādhyalābhaḥ /Context
RRS, 2, 73.3
  tāpyaḥ sūryāṃśusaṃtapto mādhave māsi dṛśyate //Context
RRS, 2, 131.2
  mudrikeyaṃ vidhātavyā dṛṣṭapratyayakārikā //Context
RRS, 3, 37.2
  dṛṣṭapratyayayogo 'yaṃ sarvatra prativīryavān /Context
RRS, 3, 82.1
  yāmānte chidramudghāṭya dṛṣṭe dhūme ca pāṇḍure /Context
RRS, 4, 40.2
  dṛṣṭapratyayasaṃyuktamuktavānrasakautukī //Context
RRS, 8, 59.1
  drāvyadravyanibhā jvālā dṛśyate dhamane yadā /Context