References

ÅK, 2, 1, 266.2
  kāsīsamuṣṇaṃ sakṣārakaṣāyāmlaṃ satiktakam //Context
BhPr, 1, 8, 20.1
  rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram /Context
BhPr, 1, 8, 26.1
  tāmraṃ kaṣāyaṃ madhuraṃ ca tiktamamlaṃ ca pāke kaṭu sārakaṃ ca /Context
BhPr, 1, 8, 152.1
  kāśīśamamlamuṣṇaṃ ca tiktaṃ ca tuvaraṃ tathā /Context
BhPr, 2, 3, 68.1
  tāmraṃ kaṣāyaṃ madhuraṃ satiktamamlaṃ ca pāke kaṭu sārakaṃ ca /Context
KaiNigh, 2, 8.2
  rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram //Context
KaiNigh, 2, 11.2
  tāmraṃ tiktaṃ himaṃ svādu kaṣāyāmlaṃ saraṃ laghu //Context
KaiNigh, 2, 15.1
  varttalohaṃ himaṃ rūkṣaṃ kaṭvamlaṃ kaphapittajit /Context
KaiNigh, 2, 36.2
  mākṣikastuvarastikto madhurāmlo laghuḥ kaṭuḥ //Context
KaiNigh, 2, 41.1
  madhuraḥ kāṃcanābhāsaḥ sāmlastvaṃjanasannibhaḥ /Context
KaiNigh, 2, 59.1
  kāśīśamamlaṃ sakṣāraṃ kaṣāyoṣṇaṃ dṛśorhitam /Context
MPālNigh, 4, 6.1
  lekhanaṃ ca kaṣāyāmlaṃ vipāke cāparaṃ saram /Context
MPālNigh, 4, 33.1
  kāsīsadvayamamloṣṇaṃ tiktaṃ keśyaṃ dṛśe hitam /Context
RājNigh, 13, 16.1
  raupyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ saram /Context
RājNigh, 13, 63.1
  tuvarī tiktakaṭukā kaṣāyāmlā ca lekhanī /Context
RājNigh, 13, 83.1
  mākṣikaṃ madhuraṃ tiktamamlaṃ kaṭu kaphāpaham /Context
RājNigh, 13, 159.1
  pravālo madhuro'mlaśca kaphapittādidoṣanut /Context
RājNigh, 13, 169.1
  puṣparāgo'mlaśītaśca vātajiddīpanaḥ paraḥ /Context
RājNigh, 13, 186.1
  gomedako 'mla uṣṇaśca vātakopavikārajit /Context
RājNigh, 13, 191.1
  vaiḍūryam uṣṇam amlaṃ ca kaphamārutanāśanam /Context
RCint, 8, 176.1
  vātakṛtaḥ pittakṛtaḥ sarvān kaṭvamlatiktakaṣāyān /Context
RCūM, 11, 51.2
  nirbhārā śubhravarṇā ca snigdhā sāmlā parā matā /Context
RCūM, 11, 52.1
  kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśinī ca /Context
RCūM, 11, 78.2
  kṣārāmlaṃ guru dhūmābhaṃ soṣṇavīryaṃ viṣāpaham /Context
RCūM, 11, 79.1
  puṣpādikāsīsam atiprasiddhaṃ soṣṇaṃ kaṣāyāmlamatīva netryam /Context
RCūM, 14, 38.1
  rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rucyam /Context
RCūM, 14, 69.1
  tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke ca vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrttyantakṛt /Context
RCūM, 14, 180.1
  himāmlakaṭukaṃ rūkṣaṃ kaphapittavināśanam /Context
RMañj, 5, 23.1
  śītaṃ kaṣāyaṃ madhuramamlaṃ vātaprakopajit /Context
RMañj, 5, 35.0
  tāmraṃ tiktāmlamadhuraṃ kaṣāyaṃ śītalaṃ param //Context
RPSudh, 4, 116.1
  śleṣmapittaharaṃ cāmlaṃ rucyaṃ kṛmiharaṃ tathā /Context
RPSudh, 6, 13.1
  śvetavarṇāparā sāmlā phullikā lohamāraṇī /Context
RPSudh, 6, 63.2
  kṣārāmlaṃ guru dhūmravarṇaviṣahṛt vīryoṣṇakaṃ rāgadam //Context
RPSudh, 6, 65.2
  soṣṇavīryaṃ kaṣāyāmlaṃ viṣaghnaṃ śleṣmanāśanam /Context
RRÅ, R.kh., 6, 17.2
  tat piṣṭvā dhārayet khalve bhāvyamamlāranālakaiḥ //Context
RRS, 11, 51.1
  trikṣārasindhukhagabhūśikhiśigrurājītīkṣṇāmlavetasamukhair lavaṇoṣaṇāmlaiḥ /Context
RRS, 2, 74.1
  madhuraḥ kāñcanābhāsaḥ sāmlo rajatasaṃnibhaḥ /Context
RRS, 3, 54.1
  puṣpādikāsīsamatipraśastaṃ soṣṇaṃ kaṣāyāmlam atīva netryam /Context
RRS, 3, 65.1
  nirbhārā śubhravarṇā ca snigdhā sāmlāparā matā /Context
RRS, 3, 66.1
  kāṅkṣī kaṣāyā kaṭukāmlakaṇṭhyā keśyā vraṇaghnī viṣanāśanī ca /Context
RRS, 5, 27.1
  rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rūpyam /Context
RRS, 5, 28.1
  raupyaṃ śītaṃ kaṣāyāmlaṃ snigdhaṃ vātaharaṃ guru /Context
RRS, 5, 46.1
  tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajantvantakṛt /Context
RRS, 5, 213.1
  himāmlaṃ kaṭukaṃ rūkṣaṃ kaphapittavināśanam /Context