Fundstellen

RArṇ, 12, 95.1
  tattāraṃ mriyate devi sindūrāruṇasaṃnibham /Kontext
RArṇ, 12, 113.1
  tasyāgre ca bhavet puṣpaṃ śukatuṇḍasya saṃnibham /Kontext
RArṇ, 12, 113.3
  tatkandaṃ kuṣṭhasaṃsthānaṃ kṣīraṃ sindūrasaṃnibham //Kontext
RArṇ, 12, 144.1
  jyotiṣmatī nāma latā yā ca kāñcanasaṃnibhā /Kontext
RArṇ, 16, 45.2
  rañjayet sarvalohāni yāvat kuṅkumasaṃnibham //Kontext
RArṇ, 16, 46.2
  rañjayet saha hemnā tu bhavet kuṅkumasannibham //Kontext
RArṇ, 16, 61.3
  pācayenmṛnmaye pātre bhavet kuṅkumasannibham //Kontext
RArṇ, 16, 72.2
  nāgo'yaṃ jāyate devi sindūrāruṇasaṃnibhaḥ //Kontext
RArṇ, 17, 23.2
  puṭena mriyate nāgaḥ sindūrāruṇasaṃnibhaḥ //Kontext
RArṇ, 17, 69.1
  pācanaṃ kārayet paścāt ghrātaṃ kuṅkumasaṃnibham /Kontext
RArṇ, 17, 115.2
  viśuddhaṃ jāyate tāraṃ śaṅkhakundendusaṃnibham //Kontext
RArṇ, 17, 121.2
  pācayedanujāmlena yāvat kuṅkumasaṃnibham //Kontext
RArṇ, 17, 129.2
  āvāpājjāyate śvetaṃ kanakaṃ ravisaṃnibham //Kontext
RArṇ, 8, 74.2
  sindūrasaṃnibhaṃ yāvat tena bījāni rañjayet //Kontext
RCūM, 10, 129.2
  tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasannibham //Kontext
RCūM, 14, 67.2
  vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām //Kontext
RCūM, 16, 88.1
  jāraṇājjāyate tena drutamāṇikyasannibhaḥ /Kontext
RHT, 18, 14.2
  karoti puṭapākena hema sindūrasannibham //Kontext
RHT, 8, 12.2
  triguṇaṃ hi cīrṇajīrṇaṃ lākṣārasasannibhaṃ sūtam //Kontext
RHT, 8, 16.2
  triguṇaṃ cīrṇo jīrṇo hemadrutisannibhaḥ sūtaḥ //Kontext
RHT, 9, 16.1
  sarvaṃ śudhyati loho rajyati suragopasannibho vāpāt /Kontext
RMañj, 2, 18.1
  jāyate rasasindūraṃ taruṇāruṇasannibham /Kontext
RMañj, 2, 36.1
  pācayedrasasindūraṃ jāyate'ruṇasannibham /Kontext
RMañj, 2, 39.1
  dhmāto bhasmatvamāyāti śuddhaḥ karpūrasannibhaḥ /Kontext
RMañj, 2, 41.2
  mṛtasūtaṃ tu gṛhṇīyācchuddhaḥ karpūrasannibham //Kontext
RRÅ, V.kh., 14, 95.2
  tattāmraṃ jāyate tāraṃ śaṃkhakuṃdendusannibham //Kontext
RRÅ, V.kh., 14, 105.3
  jāyate rajataṃ divyaṃ śaṃkhakundendusannibham //Kontext
RRÅ, V.kh., 15, 114.2
  koṭibhāgena tattāraṃ bhavetkuṃdendusannibham //Kontext
RRÅ, V.kh., 18, 82.0
  drute baṃge tu tattāraṃ bhavetkuṃdendusannibham //Kontext
RRÅ, V.kh., 20, 77.0
  deyaṃ tajjāyate tāraṃ śaṃkhakundendusannibham //Kontext
RRÅ, V.kh., 20, 98.1
  tattāmraṃ jāyate tāraṃ śaṃkhakundendusannibham /Kontext
RRÅ, V.kh., 4, 11.2
  tatkhoṭaṃ jāyate divyaṃ sindūrāruṇasaṃnibham //Kontext
RRÅ, V.kh., 4, 156.1
  śigrupatrasamaiḥ patrairmūlaiḥ pravālasaṃnibhaiḥ /Kontext
RRÅ, V.kh., 5, 12.2
  liptvā liptvā puṭaiḥ pacyādyāvat kuṅkumasaṃnibham //Kontext
RRÅ, V.kh., 6, 118.1
  pācayed gandhatailaṃ tu yāvatkuṅkumasaṃnibham /Kontext
RRÅ, V.kh., 7, 100.1
  rañjayecchatavārāṇi bhavetkuṃkumasannibham /Kontext
RRÅ, V.kh., 8, 11.2
  tad vaṅgaṃ jāyate tāraṃ śaṃkhakundendusannibham //Kontext
RRÅ, V.kh., 8, 25.2
  tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham //Kontext
RRÅ, V.kh., 8, 27.1
  tāraṃ bhavati rūpāḍhyaṃ śaṃkhakundendusannibham /Kontext
RRÅ, V.kh., 8, 49.2
  jāyate divyarūpāḍhyaṃ tāraṃ kundendusannibham //Kontext
RRÅ, V.kh., 8, 65.0
  drutaṃ śulbaṃ bhavettāraṃ śaṃkhakundendusannibham //Kontext
RRÅ, V.kh., 8, 103.3
  tārārdhena samāvartya śaṃkhakundendusannibham //Kontext
RRÅ, V.kh., 8, 107.2
  tattāraṃ jāyate śuddhaṃ himakuṃdendusannibham //Kontext
RRÅ, V.kh., 8, 112.2
  tattāraṃ jāyate divyaṃ śaṃkhakuṃdendusannibham //Kontext
RRÅ, V.kh., 8, 118.3
  tattāraṃ jāyate śuddhaṃ himakundendusannibham /Kontext
RRÅ, V.kh., 9, 114.3
  sahasrāṃśena tattāraṃ bhavetkuṃdendusannibham //Kontext
RRS, 2, 74.1
  madhuraḥ kāñcanābhāsaḥ sāmlo rajatasaṃnibhaḥ /Kontext
RRS, 2, 75.2
  tatrādyaṃ mākṣikaṃ kānyakubjotthaṃ svarṇasaṃnibham //Kontext
RRS, 2, 80.2
  kharparasthaṃ dṛḍhaṃ pakvaṃ jāyate dhātusaṃnibham /Kontext
RRS, 5, 64.1
  vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām /Kontext