References

BhPr, 1, 8, 205.1
  arkakṣīraṃ snuhīkṣīraṃ lāṅgalī karavīrakaḥ /Context
BhPr, 2, 3, 16.1
  śilāsindūrayoścūrṇaṃ samayorarkadugdhakaiḥ /Context
BhPr, 2, 3, 106.1
  śilāgandhārkadugdhāktāḥ svarṇādyāḥ sarvadhātavaḥ /Context
BhPr, 2, 3, 122.1
  arkakṣīreṇa sampiṣṭo gandhakastena lepayet /Context
BhPr, 2, 3, 159.2
  citrakorṇāniśākṣārakanyārkakanakadravaiḥ //Context
BhPr, 2, 3, 211.2
  arkakṣīraudanaṃ khalve cakrākāraṃ ca kārayet //Context
BhPr, 2, 3, 212.1
  veṣṭayed arkapatraiśca samyaggajapuṭe pacet /Context
BhPr, 2, 3, 255.1
  arkakṣīraṃ snuhīkṣīraṃ lāṃgalī karavīrakaḥ /Context
RAdhy, 1, 34.2
  saptāhaṃ cārkadugdhena piṣṭād yātyaśmakañcukaḥ //Context
RAdhy, 1, 100.2
  śvetārkau śigrudhattūramṛgadūrvā harītakī //Context
RAdhy, 1, 139.1
  mātuliṅgakanakasyāpi vārkatoyena mardayet /Context
RAdhy, 1, 311.1
  vidhmāpyārkadugdhena dhmātāṃ tām agninibhāṃ kṛtām /Context
RAdhy, 1, 313.1
  mandārārkāstu ye śvetāsteṣāṃ mūlāni dāhayet /Context
RArṇ, 11, 89.1
  snuhyarkadugdhairdeveśi mūṣālepaṃ tu kārayet /Context
RArṇ, 15, 178.1
  abhrakasya tu pattreṇa vajrārkakṣīrasindhunā /Context
RArṇ, 15, 180.1
  tailārkakṣīravārāhīlāṅgalyo nigalottamaḥ /Context
RArṇ, 16, 108.2
  snuhyarkaṃ ṭaṅkaṇaṃ guñjā ravikṣīreṇa marditā /Context
RArṇ, 17, 64.2
  snuhyarkakṣīraciñcāmlavajrakandasamanvitām /Context
RArṇ, 17, 65.1
  snuhyarkakṣīralavaṇaiḥ śulvapattrāṇi lepayet /Context
RArṇ, 17, 95.2
  godhāvatī vajravallī śvetārkaḥ śakravāruṇī //Context
RArṇ, 17, 115.1
  ciñcārasena sāmudraiḥ kṣīre cārkasya vahninā /Context
RArṇ, 17, 130.2
  sitārkapattratoyena puṭo varṇaprado bhavet //Context
RArṇ, 5, 15.2
  kaṅgunī kṛṣṇakanakaṃ śvetārkaṃ ca dantinī yavaciñcā ca karkoṭī kāravallikā //Context
RArṇ, 5, 34.1
  snuhyarkonmattakaṃ caiva karavīraṃ ca lāṅgalī /Context
RArṇ, 6, 32.1
  gomāṃsasaindhavārkaistu munitoyayutaṃ punaḥ /Context
RArṇ, 6, 34.1
  vajrārkacitrakakṣāraṃ tumbīkṣārastathārjunaḥ /Context
RArṇ, 6, 103.1
  karavīrārkadugdhena meṣaśṛṅgaṃ sahiṅgulam /Context
RArṇ, 6, 119.1
  etaistu marditaṃ vajraṃ snuhyarkapayasā tathā /Context
RArṇ, 7, 8.1
  mākṣikaṃ cūrṇitaṃ stanyasnuhyarkakṣīrabhāvitam /Context
RArṇ, 7, 106.1
  snuhyarkakṣīralavaṇakṣārāmlaparilepitam /Context
RArṇ, 7, 116.1
  snuhyarkakṣīrahalinīkañcukīkandacitrakaiḥ /Context
RArṇ, 7, 133.1
  arkāpāmārgamusalīniculaṃ citrakaṃ tathā /Context
RArṇ, 7, 140.2
  snuhyarkonmattahalinī pāṭhā cottaravāruṇī //Context
RArṇ, 7, 149.1
  nāgaṃ śilārkakṣīreṇa svacchapattrīkṛtaṃ priye /Context
RArṇ, 8, 59.2
  mṛtaśulvaśilāsattvasnuhyarkakṣīrahiṅgulaiḥ /Context
RCint, 2, 24.1
  snuhyarkasambhavaṃ kṣīraṃ brahmabījāni gugguluḥ /Context
RCint, 4, 18.2
  arkakṣīraudanaṃ mardyamarkamūladraveṇa vā //Context
RCint, 4, 18.2
  arkakṣīraudanaṃ mardyamarkamūladraveṇa vā //Context
RCint, 4, 19.1
  veṣṭayedarkapatraistu samyaggajapuṭe pacet /Context
RCint, 4, 22.0
  taṇḍulīyakabṛhatīnāgavallītagarapunarnavāhilamocikāmaṇḍūkaparṇītiktikākhuparṇikāmadanārkārdrakapalāśasūtamātṛkādibhir mardanapuṭanairapi māraṇīyam //Context
RCint, 4, 30.3
  dagdhendhaneṣu vyajanānilena snuhyarkamūlāmbupuṭaṃ ca siddhyai //Context
RCint, 5, 14.1
  arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /Context
RCint, 6, 10.1
  snuhyarkakṣīralavaṇakāñjikaistāmrapatrakam /Context
RCint, 6, 20.1
  śilāgandhārkadugdhāktāḥ svarṇādyāḥ saptadhātavaḥ /Context
RCint, 6, 57.2
  mriyeta vastrāvṛtamarkabhāsā yojyaṃ puṭaiḥ syāt triphalādikānām //Context
RCint, 7, 48.1
  arkasehuṇḍadhustūralāṅgalīkaravīrakāḥ /Context
RCint, 8, 47.2
  nīlikā girikarṇyarkakṛṣṇadhattūrakaṃ yavāḥ //Context
RCint, 8, 165.1
  arkādipatramadhye kṛtvā piṇḍaṃ nidhāya bhastrāgnau /Context
RCūM, 12, 59.1
  dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardyaṃ yatnataḥ /Context
RCūM, 14, 136.1
  satālenārkadugdhena liptvā vaṅgadalānyatha /Context
RCūM, 16, 42.1
  guñjāmātro rasendro'yam arkavāriniṣevitam /Context
RCūM, 4, 47.2
  liptvā limpetsitārkasya payasā śilayāpi ca //Context
RCūM, 9, 13.2
  nīlakaḥ kanako'rkaśca vargo hyupaviṣātmakaḥ //Context
RHT, 14, 13.1
  baliyuktā parpaṭikā mṛditā snuhyarkabhāvitā guṭikā /Context
RHT, 18, 27.1
  tatsarvaṃ śatavārān bhāvaya pakvārkapatrasalilaiśca /Context
RHT, 5, 19.2
  snuhyarkadugdhapiṣṭaṃ kaṃkuṣṭhaśilāyutaṃ nāgam //Context
RMañj, 3, 13.1
  arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /Context
RMañj, 3, 46.1
  dhānyābhrakaṃ dṛḍhaṃ mardyam arkakṣīre dināvadhi /Context
RMañj, 5, 14.2
  mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarase punaḥ //Context
RMañj, 5, 20.2
  arkakṣīreṇa sampiṣṭaṃ tārapatraṃ pralipya ca //Context
RMañj, 5, 27.2
  snuhyarkasvarase'pyevaṃ śulbaśuddhirbhaviṣyati //Context
RMañj, 5, 48.1
  vaṅgaṃ satālamarkasya piṣṭvā dugdhena taṃ puṭet /Context
RMañj, 6, 127.1
  samabhāgāni caitāni hyarkakṣīreṇa bhāvayet /Context
RMañj, 6, 224.2
  śilājatvarkamūlaṃ tu kadalīkandacitrakam //Context
RMañj, 6, 235.2
  jambīronmattabhārgībhiḥ snuhyarkaviṣamuṣṭibhiḥ //Context
RMañj, 6, 291.1
  svāṅgaśītaṃ ca saṃcūrṇya bhāvayedarkadugdhakaiḥ /Context
RMañj, 6, 333.2
  arkakṣīrairdinaṃ mardyaṃ sarvaṃ tadgolakīkṛtam //Context
RPSudh, 2, 18.2
  arkamūlarasenaiva vāsaraikaṃ prayatnataḥ //Context
RPSudh, 2, 19.2
  arkamūlabhavenaiva kalkena parilepitā //Context
RPSudh, 7, 59.2
  arkadugdhasamasaudhadugdhakaṃ sarvameva mṛditaṃ śilātale //Context
RRÅ, R.kh., 2, 16.2
  viṣamuṣṭyarkalākṣāśca gokṣuraḥ kākatuṇḍikā //Context
RRÅ, R.kh., 5, 7.1
  athavārkasnuhīkṣīrairvastraṃ lepyaṃ ca saptadhā /Context
RRÅ, R.kh., 5, 33.2
  arkadugdhasamaṃ piṣṭvā vipravanmārayennṛpam //Context
RRÅ, R.kh., 5, 43.2
  snuhyarkonmattakanyānāṃ dvayeṇaikena cāhnikam //Context
RRÅ, R.kh., 8, 11.1
  mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarasena tu /Context
RRÅ, R.kh., 8, 33.2
  mākṣikaṃ gandhakaṃ caivamarkakṣīreṇa mardayet //Context
RRÅ, R.kh., 8, 47.1
  snuhyarkakṣīralavaṇakāñjikais tāmrapatrakam liptvā /Context
RRÅ, R.kh., 8, 90.2
  arkaparṇena tatpiṣṭvā sīsapatrāṇi mārayet //Context
RRÅ, V.kh., 10, 10.2
  mṛtaśulbaṃ śilāsūtaṃ daradārkasnuhīpayaḥ //Context
RRÅ, V.kh., 10, 48.1
  nararaktārkadugdhaṃ ca ṭaṃkaṇaṃ bhūlatā śilā /Context
RRÅ, V.kh., 12, 38.1
  arkakṣīreṇa dhānyābhraṃ dinaṃ mardyaṃ nirudhya ca /Context
RRÅ, V.kh., 12, 42.2
  arkaḥ punarnavā śigruryavaciñcā hyanukramāt //Context
RRÅ, V.kh., 12, 44.1
  arkakṣīraistu dhānyābhraṃ yāmaṃ mardyaṃ nirudhya ca /Context
RRÅ, V.kh., 12, 45.1
  kadalī musalī śigrurvandhyāṅkollārkapīlukam /Context
RRÅ, V.kh., 13, 26.1
  snuhyarkapayasā stanyairmākṣikaṃ mardayeddinam /Context
RRÅ, V.kh., 13, 43.1
  sarvaṃ snuhyarkapayasā mardayeddivasatrayam /Context
RRÅ, V.kh., 14, 62.1
  samaṃ caṃdrārkapatrāṇi veṣṭayeccārkapatrakaiḥ /Context
RRÅ, V.kh., 15, 14.2
  karpūraṃ kāṃjikaṃ tulyaṃ snuhyarkakṣīramarditam //Context
RRÅ, V.kh., 15, 54.2
  veṣṭyamarkadalaiḥ pacyāddolāyaṃtre sakāṃjikaiḥ //Context
RRÅ, V.kh., 15, 106.2
  veṣṭayedarkajaiḥ patrairdolāyaṃtre sakāṃjike //Context
RRÅ, V.kh., 17, 3.2
  snuhyarkārjunavajrīṇāṃ kaṭutuṃbyā samāharet //Context
RRÅ, V.kh., 17, 11.2
  snuhyarkapayasā drāvairmunibhirmardayet tryaham //Context
RRÅ, V.kh., 17, 62.2
  snuhyarkapayasā ślakṣṇaṃ piṣṭvā tadgolakaṃ kṣipet //Context
RRÅ, V.kh., 2, 30.2
  mūṣakasya malaṃ stanyaṃ snuhyarkakṣīramatkuṇāḥ //Context
RRÅ, V.kh., 20, 10.1
  arkamūlaṃ ravikṣīraiḥ piṣṭvā mūṣāṃ ghanaṃ kṣipet /Context
RRÅ, V.kh., 3, 10.1
  palāśāṅkolavijayā meghanādārkasarṣapāḥ /Context
RRÅ, V.kh., 3, 28.2
  snuhyarkonmattavāruṇyāḥ kṣīraiḥ stanyairvimardayet //Context
RRÅ, V.kh., 6, 107.1
  tridinaṃ dolikāyantre arkapatraiśca veṣṭitam /Context
RRÅ, V.kh., 6, 110.2
  arkakṣīreṇa dhānyābhraṃ yāmaṃ piṣṭvā tathāndhrayet //Context
RRÅ, V.kh., 6, 112.2
  arkapatradravaiḥ pūrvaṃ ruddhvā svedyaṃ dinatrayam //Context
RRÅ, V.kh., 7, 11.1
  snuhyarkapayasā mardyaṃ nigaḍo'yaṃ mahottamaḥ /Context
RRÅ, V.kh., 7, 12.3
  snuhyarkapayasā piṣṭaṃ yāmānte nigaḍo bhavet //Context
RRÅ, V.kh., 7, 16.1
  snuhyarkakṣīratailaiśca mardyaṃ yāmadvayaṃ dṛḍham /Context
RRÅ, V.kh., 8, 1.1
  kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ /Context
RRÅ, V.kh., 8, 7.1
  kākamācīdravaiḥ kṣīraiḥ snuhyarkaiścātape khare /Context
RRÅ, V.kh., 8, 80.2
  mardyaṃ snuhyarkasattvābhyāṃ khalvake divasatrayam //Context
RRÅ, V.kh., 8, 93.1
  arkāpāmārgakadalīkṣāramamlena lolitam /Context
RRÅ, V.kh., 8, 114.1
  yojayettālakaṃ śuddhaṃ snuhyarkapayasā dṛḍham /Context
RRÅ, V.kh., 8, 134.1
  arkāpāmārgakadalībhasmatoyena lolayet /Context
RRÅ, V.kh., 9, 7.2
  snukpayaḥkarkaṭāsthīni kācamarkapayaḥ samam //Context
RRS, 10, 84.2
  nīlakaḥ kanako'rkaśca vargo hy upaviṣātmakaḥ //Context
RRS, 3, 43.1
  athavārkasnuhīkṣīrair vastraṃ lepyaṃ tu saptadhā /Context
RRS, 4, 65.1
  dugdhaṃ snuhyāstathārkasya sarvaṃ saṃmardya yatnataḥ /Context
RRS, 5, 159.1
  satālenārkadugdhena liptvā vaṃgadalāni ca /Context
RSK, 1, 11.2
  mūrchayet saptadhā paścāt kanyāgnyarkavarāmbubhiḥ //Context
RSK, 1, 12.1
  tridhordhvapātanāt pātyaḥ pādāṃśārkayutaḥ śuciḥ /Context
RSK, 3, 9.1
  lāṅgalīvajrihemārkahayāriviṣamuṣṭikāḥ /Context
ŚdhSaṃh, 2, 11, 14.2
  śilāsindūrayoścūrṇaṃ samayorarkadugdhakaiḥ //Context
ŚdhSaṃh, 2, 11, 25.1
  arkakṣīreṇa sampiṣṭo gandhakastena lepayet /Context
ŚdhSaṃh, 2, 11, 27.2
  arkakṣīravadājaṃ syātkṣīranirguṇḍikā tathā //Context
ŚdhSaṃh, 2, 11, 48.1
  stanyena cārkadugdhena tīkṣṇasyaivaṃ mṛtirbhavet /Context
ŚdhSaṃh, 2, 11, 62.1
  arkakṣīrair dinaṃ khalve cakrākāraṃ ca kārayet /Context
ŚdhSaṃh, 2, 11, 62.2
  veṣṭayedarkapatraiśca samyaggajapuṭe pacet //Context
ŚdhSaṃh, 2, 12, 19.2
  arkasehuṇḍadhattūralāṅgalīkaravīrakam //Context
ŚdhSaṃh, 2, 12, 52.1
  tato nītvārkadugdhena vajrīdugdhena saptadhā /Context
ŚdhSaṃh, 2, 12, 132.2
  arkamūlakaṣāyaṃ tu satryūṣam anupāyayet //Context
ŚdhSaṃh, 2, 12, 196.2
  jambīronmattavāsābhiḥ snuhyarkaviṣamuṣṭibhiḥ //Context
ŚdhSaṃh, 2, 12, 262.2
  svāṅgaśītaṃ ca saṃcūrṇya bhāvayed arkadugdhakaiḥ //Context