References

ÅK, 1, 25, 99.1
  jāraṇāya rasendrasya sā bāhyadrutir ucyate /Context
BhPr, 1, 8, 5.1
  kṛtrimaṃ cāpi bhavati tadrasendrasya vedhataḥ /Context
BhPr, 1, 8, 90.0
  pārado rasadhātuśca rasendraśca mahārasaḥ //Context
BhPr, 1, 8, 95.2
  rasendro hanti taṃ rogaṃ narakuñjaravājinām //Context
BhPr, 1, 8, 96.2
  upādhijau dvau trapunāgayogajau doṣau rasendre kathitau munīśvaraiḥ //Context
BhPr, 2, 3, 161.2
  yantre vidyādhare kuryādrasendrasyordhvapātanam //Context
BhPr, 2, 3, 199.2
  rasendro hanti taṃ rogaṃ narakuñjaravājinām //Context
KaiNigh, 2, 27.2
  rasendraḥ pāradaḥ sūto hemabījaṃ rajasvalaḥ //Context
MPālNigh, 4, 18.1
  rasendraśceti vikhyāto rasaloho mahārasaḥ /Context
RArṇ, 1, 32.2
  avatāraṃ rasendrasya māhātmyaṃ tu sureśvara /Context
RArṇ, 1, 41.2
  hṛdvyomakarṇikāntaḥstharasendrasya maheśvari //Context
RArṇ, 11, 4.1
  khallastu pīṭhikā devi rasendro liṅgamucyate /Context
RArṇ, 11, 6.1
  dinamekaṃ rasendrasya yo dadāti hutāśanam /Context
RArṇ, 11, 137.2
  rasendro dṛśyate devi nīlapītāruṇacchaviḥ //Context
RArṇ, 11, 142.2
  bhūcaraṃ taṃ vijānīyāt rasendraṃ nātra saṃśayaḥ //Context
RArṇ, 11, 218.2
  rasendro harati vyādhīn narakuñjaravājinām //Context
RArṇ, 12, 12.1
  rasendraṃ mardayettena gatadehaṃ tu kārayet /Context
RArṇ, 12, 41.2
  rasendraṃ dāpayedgrāsaṃ yantre vidyādharāhvaye //Context
RArṇ, 12, 67.1
  kāñcanaṃ jārayet sāpi rasendraṃ sā ca baddhayet /Context
RArṇ, 12, 69.1
  divyauṣadhyā rasenaiva rasendraḥ suravandite /Context
RArṇ, 12, 80.2
  divyauṣadhyā yadā devi rasendro mūrchito bhavet /Context
RArṇ, 12, 339.1
  śuddhabaddharasendrastu gandhakaṃ tatra jārayet /Context
RArṇ, 12, 340.2
  tadbhasma sūtake jāryaṃ rasendrasya same samam //Context
RArṇ, 15, 53.1
  tatra sthito rasendro'yaṃ khoṭo bhavati śobhanaḥ /Context
RArṇ, 15, 171.2
  sudhmātaḥ khadirāṅgāraiḥ rasendraḥ khoṭatāṃ vrajet //Context
RArṇ, 15, 173.2
  dhamayet pūrvayogena rasendraṃ khoṭatāṃ nayet //Context
RArṇ, 15, 197.1
  ahorātraṃ trirātraṃ vā rasendraṃ khoṭatāṃ nayet /Context
RArṇ, 16, 15.1
  punastattu rasendrasya vajraratnāni jārayet /Context
RArṇ, 16, 110.1
  rasendro rañjati hy evaṃ kartavyaṃ sāraṇādikam /Context
RArṇ, 17, 32.1
  tadā tasya rasendrasya melanaṃ paramaṃ matam /Context
RArṇ, 4, 19.2
  ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet //Context
RājNigh, 13, 106.2
  amṛtaṃ ca rasendraḥ syāllokeśo dhūrtaraḥ prabhuḥ //Context
RCint, 2, 3.0
  no previewContext
RCint, 2, 5.1
  rasaguṇabalijāraṇaṃ vināyaṃ na khalu rujāharaṇakṣamo rasendraḥ /Context
RCint, 2, 15.1
  triguṇam iha rasendramekamaṃśaṃ kanakapayodharatārapaṅkajānām /Context
RCint, 2, 25.2
  pācito yadi muhurmuhuritthaṃ bandhamṛcchati tadaiṣa rasendraḥ //Context
RCint, 3, 43.2
  khalvastu piṇḍikā devi rasendro liṅgamucyate //Context
RCint, 3, 45.2
  dinamekaṃ rasendrasya yo dadāti hutāśanam //Context
RCint, 3, 96.2
  carati rasendraḥ kṣitikhagavetasajambīrabījapūrāmlaiḥ /Context
RCint, 3, 99.3
  tacchulvābhraṃ śīghraṃ carati rasendro dravati garbhe //Context
RCint, 3, 225.2
  sravati na yathā rasendro na ca naśyati jāṭharo vahniḥ //Context
RCint, 5, 17.2
  anena piṇḍikā kāryā rasendrasyoktakarmasu //Context
RCint, 5, 20.1
  aṣṭau bhāgā rasendrasya bhāga ekastu gāndhikaḥ /Context
RCint, 7, 116.3
  rasendrajāraṇe proktā viḍadravyeṣu śasyate //Context
RCint, 8, 7.0
  sarvaprayogayogyatayā rasendramāraṇāya śāmbhavīmudrāmabhidadhmaḥ //Context
RCint, 8, 20.1
  palaṃ mṛdu svarṇadalaṃ rasendrātpalāṣṭakaṃ ṣoḍaśagandhakasya /Context
RCūM, 10, 131.1
  mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /Context
RCūM, 11, 19.1
  vallena pramitaṃ śuddhaṃ rasendraṃ ca pramardayet /Context
RCūM, 11, 97.1
  rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt /Context
RCūM, 11, 101.1
  rasendrajāraṇe proktā biḍadravyeṣu śasyate /Context
RCūM, 14, 2.2
  rasendravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam //Context
RCūM, 14, 8.1
  rasendravedhasambhūtaṃ tadvedhajamudāhṛtam /Context
RCūM, 15, 17.1
  rasendraśca rasaścaiva syātāṃ siddharasāvubhau /Context
RCūM, 15, 72.2
  rasāyanatvaṃ ca mahāprabhāvo bhavedrasendrasya ca pātanābhiḥ //Context
RCūM, 16, 42.1
  guñjāmātro rasendro'yam arkavāriniṣevitam /Context
RCūM, 16, 44.1
  pariphalaghanayuktas triṃśatā tulyavārair grasati yadi rasendro yo jalaukākṛtiḥ saḥ /Context
RCūM, 16, 66.2
  jīrṇāṣṭaguṇasattvābhro rasendro bhastrikāśataiḥ //Context
RCūM, 16, 68.2
  likṣāmātro rasendro'yaṃ sevitaḥ sitayā saha //Context
RCūM, 16, 93.2
  valipalitavikāraṃ duḥkhadāridryamṛtyuṃ janayati varaputraṃ saccaritraṃ rasendraḥ //Context
RCūM, 4, 1.2
  paribhāṣā rasendrasya śāstraiḥ siddhaiśca bhāṣitā //Context
RCūM, 4, 61.1
  daśaniṣkarasendreṇa ślakṣṇāṃ piṣṭīṃ samācaret /Context
RCūM, 4, 62.1
  tataḥ sārarasendreṇa sattvena rasakasya ca /Context
RCūM, 4, 99.2
  jāraṇāya rasendrasya sā bāhyā drutirucyate //Context
RCūM, 5, 164.2
  nāsau samīheta gurūpadeśaṃ rasendravaidye'pi ca dhātuvāde //Context
RHT, 15, 16.2
  vidhyati tadā rasendro lohaṃ dhūmāvalokanataḥ //Context
RHT, 16, 1.1
  iti rakto'pi rasendro jāritabījo'pi sāraṇārahitaḥ /Context
RHT, 16, 24.2
  sarati rasendro vidhinā jñātvā tatkarmakauśalyam //Context
RHT, 16, 25.1
  tatsāritaṃ rasendraṃ grāsavidhānena jārayettadanu /Context
RHT, 2, 11.2
  sutarāṃ bhavati rasendro dravye ca rasāyane yogyaḥ //Context
RHT, 2, 14.1
  ślakṣṇīkṛtamabhradalaṃ rasendrayuktaṃ tathāranālena /Context
RHT, 3, 11.2
  carati rasendraḥ kṣitikhagavetasabījapūrāmlaiḥ //Context
RHT, 4, 2.2
  tadapi na carati rasendraḥ sattvaṃ kathamatra yatnataḥ prabhavet //Context
RHT, 4, 16.2
  vāraistribhiriha satvaṃ bhavati rasendrabandhakāri param //Context
RHT, 4, 22.2
  carati rasendraḥ kāñjikavetasajambīrabījapūrāmlaiḥ //Context
RHT, 5, 12.2
  pācitahemavidhānāccarati rasendro dravati garbhe ca //Context
RHT, 5, 17.2
  bījaṃ jarati rasendre dravati ca garbhe na sandehaḥ //Context
RHT, 5, 18.2
  śataguṇamatha mūṣāyāṃ jarati rasendro dravati garbhe ca //Context
RHT, 5, 49.1
  ekaikaṃ śatavyūḍhaṃ bījavaraṃ jārayedrasendrasya /Context
RHT, 6, 8.2
  svastho bhavati rasendro grāsaḥ pakvaḥ punarjarati //Context
RHT, 8, 1.1
  jīrṇābhrako rasendro darśayati ghanānurūpiṇīṃ chāyām /Context
RHT, 8, 2.1
  kṛṣṇābhrakeṇa balavadasitarāgairyujyate rasendrastu /Context
RHT, 9, 1.1
  iti rakto'pi rasendro bījena vinā na karmakṛdbhavati /Context
RMañj, 2, 62.2
  rasendro harate rogānnarakuñjaravājinām //Context
RMañj, 3, 92.2
  rasendrajāraṇe proktā viḍadravyeṣu śasyate //Context
RMañj, 6, 279.1
  bhasma kuryādrasendrasya navārkakiraṇopamam /Context
RPSudh, 1, 13.2
  tatsannidhāne 'tisuvṛttakūpe sākṣādraseṃdro nivasatyayaṃ hi //Context
RPSudh, 2, 56.1
  abhradrutisamāyoge rasendro vadhyate khalu /Context
RPSudh, 2, 65.2
  hemadrutiṃ rasendreṇa mardayetsaptavāsarān //Context
RPSudh, 2, 102.1
  raseṃdraḥ kāntalohaṃ ca tīkṣṇalohaṃ tathaiva ca /Context
RPSudh, 6, 75.2
  rasendrajāraṇe śastā biḍamadhye sadā hitā //Context
RRÅ, V.kh., 1, 7.2
  rasendras tena vikhyāto dravatvācca rasaḥ smṛtaḥ //Context
RRÅ, V.kh., 1, 28.2
  niṣkatrayaṃ hemapattraṃ rasendro navaniṣkakam //Context
RRÅ, V.kh., 12, 25.1
  atha vakṣye rasendrasya vāsitasya mukhaṃ kramāt /Context
RRÅ, V.kh., 15, 7.2
  etadbījaṃ rasendrasya garbhe dravati mardanāt //Context
RRÅ, V.kh., 15, 10.2
  etadbījaṃ rasendrasya garbhe dravati mardanāt //Context
RRÅ, V.kh., 15, 32.1
  tatastasya rasendrasya garbhadrāvaṇabījakam /Context
RRÅ, V.kh., 16, 61.2
  tatrasthasya rasendrasya garbhadrāvaṇabījakam //Context
RRÅ, V.kh., 18, 1.2
  atha pavikṛtabījaṃ ratnagarbhaṃ drutaṃ vā carati yadi rasendraḥ syāttadā śabdavedhī //Context
RRÅ, V.kh., 18, 87.1
  samukhasya rasendrasya dhānyābhraṃ pūrvasaṃskṛtam /Context
RRÅ, V.kh., 18, 140.1
  atha vakṣye rasendrasya samāṃśasya ca bhakṣaṇam /Context
RRÅ, V.kh., 18, 143.1
  samukhasya rasendrasya pakvabījaṃ samāṃśakam /Context
RRÅ, V.kh., 18, 158.3
  jāyate kuṃkumābhastu rasendro balavattaraḥ //Context
RRÅ, V.kh., 18, 180.2
  śabdavedhī rasendro'yaṃ jāyate khegatipradaḥ //Context
RRÅ, V.kh., 18, 181.2
  tasyaiva tu rasendrasya mukhabandhaṃ ca kārayet //Context
RRÅ, V.kh., 20, 22.2
  rasendro jāyate baddho hyakṣīṇo nātra saṃśayaḥ //Context
RRÅ, V.kh., 9, 121.1
  athāsya koṭivedhasya rasendrasyāparo vidhiḥ /Context
RRS, 11, 44.2
  ślakṣṇīkṛtam abhradalaṃ rasendrayuktaṃ tathāranālena //Context
RRS, 2, 77.1
  mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /Context
RRS, 2, 85.1
  mākṣīkasattvena rasendrapiṣṭaṃ kṛtvā vilīne ca baliṃ nidhāya /Context
RRS, 3, 136.1
  rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt /Context
RRS, 3, 139.3
  rasendrajāraṇe proktā viḍadravyeṣu śasyate //Context
RRS, 5, 2.2
  raseṃdravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam //Context
RRS, 5, 9.1
  raseṃdravedhasambhūtaṃ tadvedhajamudāhṛtam /Context
RRS, 8, 1.2
  paribhāṣā rasendrasya śāstraiḥ siddhaiśca bhāṣitā //Context
RRS, 8, 82.2
  jāraṇāya rasendrasya sā bāhyadrutir ucyate //Context
RRS, 9, 30.2
  ahorātraṃ trirātraṃ vā rasendro bhasmatāṃ vrajet //Context
ŚdhSaṃh, 2, 12, 2.1
  rasendraḥ pāradaḥ sūto harajaḥ sūtako rasaḥ /Context
ŚdhSaṃh, 2, 12, 275.2
  śuddharasendraṃ bhāgaikaṃ dvibhāgaṃ śuddhagandhakam //Context