Fundstellen

RAdhy, 1, 88.1
  hiṅgupūṣā ca tannāśe tathairaṇḍaphalāni ca /Kontext
RAdhy, 1, 339.1
  eraṇḍatailavattailam uparyāyāti gandhakam /Kontext
RArṇ, 11, 32.1
  eraṇḍamārdrakaṃ caiva meghanādā punarnavā /Kontext
RArṇ, 6, 109.1
  eraṇḍavṛkṣamadhye tu vajraṃ devi vinikṣipet /Kontext
RArṇ, 7, 7.1
  kṣārāmlalavaṇairaṇḍatailasarpiḥsamanvitam /Kontext
RArṇ, 7, 13.1
  gomūtraiśca snuhikṣīraiḥ bhāvyameraṇḍatailakaiḥ /Kontext
RArṇ, 7, 68.1
  karañjairaṇḍatailena drāvayitvājadugdhake /Kontext
RArṇ, 9, 10.1
  vāstukairaṇḍakadalīdevadālīpunarnavam /Kontext
RCint, 3, 68.1
  vāstūkairaṇḍakadalīdevadālīpunarnavāḥ /Kontext
RCint, 5, 12.2
  mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake //Kontext
RCint, 8, 253.1
  ācchādyairaṇḍapatraistu dhānyarāśau nidhāpayet /Kontext
RCint, 8, 270.2
  eraṇḍapatrairāveṣṭya dhānyarāśau dinatrayam //Kontext
RCūM, 10, 132.1
  eraṇḍatailaluṅgāmbusiddhe śudhyati mākṣikam /Kontext
RCūM, 10, 134.2
  eraṇḍatailagavyājyairmātuluṅgarasena ca //Kontext
RHT, 10, 12.1
  strīvajrīdugdhabhāvitameraṇḍasnehabhāvitaṃ śataṃ dhmātam /Kontext
RHT, 12, 7.2
  eraṇḍatailaṭaṅkaṇakaṃkuṣṭhaśilendragopaistu //Kontext
RHT, 7, 4.1
  kadalīpalāśatilaniculakanakasuradālivāstukairaṇḍāḥ /Kontext
RMañj, 5, 53.2
  ācchādyairaṇḍajaiḥ patrairuṣṇo yāmadvayaṃ bhavet //Kontext
RMañj, 6, 198.2
  saṃcūrṇya sarvaṃ drutam agniyogād eraṇḍapatreṣu niveśanīyam //Kontext
RMañj, 6, 239.2
  lihed eraṇḍatailena hyanupānaṃ sukhāvaham //Kontext
RPSudh, 3, 53.2
  eraṃḍamūlasya rasena sūtaṃ tathādrikarṇyā svarasena mardayet //Kontext
RPSudh, 6, 6.1
  nistuṣīkṛtya cairaṇḍabījānyeva tu mardayet /Kontext
RPSudh, 6, 7.1
  bījānyeraṇḍajānyeva kṣiptvā caikatra mardayet /Kontext
RRÅ, R.kh., 2, 34.1
  apāmārgasya bījāni tathairaṇḍasya cūrṇayet /Kontext
RRÅ, R.kh., 2, 39.1
  vilipya tailairvartiṃ tām eraṇḍotthaiḥ punaḥ punaḥ /Kontext
RRÅ, R.kh., 7, 22.1
  eraṇḍatailasaṃyuktaṃ puṭe pacyādviśuddhaye /Kontext
RRÅ, R.kh., 7, 53.1
  gokṣīraiśca tutthakṣīrairbhāvyameraṇḍatailakaiḥ /Kontext
RRÅ, R.kh., 9, 48.2
  ācchādyairaṇḍapatraiśca yāmārddheṇoṣṇatāṃ vrajet //Kontext
RRÅ, V.kh., 10, 71.1
  vāsakairaṃḍakadalī devadālī punarnavā /Kontext
RRÅ, V.kh., 12, 77.2
  eraṇḍaśca dravaireṣāṃ pṛthagdeyaṃ puṭaṃ laghu //Kontext
RRÅ, V.kh., 17, 60.1
  eraṃḍotthena tailena guṃjākṣaudraṃ ca ṭaṃkaṇam /Kontext
RRÅ, V.kh., 19, 65.2
  eraṇḍabījamajjā ca tuṣavarjyaṃ paladvayam //Kontext
RRÅ, V.kh., 20, 105.2
  eraṇḍabījamajjāpi sarveṣāṃ dviguṇā bhavet //Kontext
RRÅ, V.kh., 3, 14.2
  eraṇḍaḥ saindhavaṃ pathyā śuṃṭhī maṇḍūkaparṇikā //Kontext
RRÅ, V.kh., 3, 59.1
  eraṇḍavṛkṣamadhye tu tatphale vā kṣipetpavim /Kontext
RRÅ, V.kh., 3, 69.0
  karañjairaṇḍatailaṃ ca chāgīdugdhaṃ ca bhāṇḍake //Kontext
RRÅ, V.kh., 3, 80.1
  mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake /Kontext
RRÅ, V.kh., 8, 126.1
  dinameraṃḍatailena mardyaṃ kūpyāṃ niveśayet /Kontext
RRS, 11, 118.1
  apāmārgasya bījāni tathairaṇḍasya cūrṇayet /Kontext
RRS, 2, 78.1
  eraṇḍatailaluṅgāmbusiddhaṃ śudhyati mākṣikam /Kontext
RRS, 2, 80.1
  eraṇḍasnehagavyājair mātuluṅgarasena vā /Kontext
RRS, 2, 88.1
  eraṇḍotthena tailena guñjākṣaudraṃ ca ṭaṅkaṇam /Kontext
RRS, 5, 134.2
  ācchādyairaṃḍapatraiśca yāmārdhe'tyuṣṇatāṃ vrajet //Kontext
ŚdhSaṃh, 2, 12, 155.1
  ācchādyairaṇḍapatreṇa yāmārdhe'tyuṣṇatā bhavet /Kontext