Fundstellen

ÅK, 1, 25, 96.2
  divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhiṣu //Kontext
RArṇ, 7, 11.2
  prakaṭāṃ mūṣikāṃ kṛtvā dhamet sattvam apekṣitam //Kontext
RCūM, 10, 136.2
  dhmātaṃ prakaṭamūṣāyāṃ sattvaṃ muñcati mākṣikam //Kontext
RCūM, 4, 66.1
  dhamet prakaṭamūṣāyāṃ vaṅkanālena śuddhaye /Kontext
RCūM, 4, 71.1
  mukhaṃ prakaṭamūṣāyāṃ bhaveccātiguṇottaram /Kontext
RCūM, 4, 97.1
  divyauṣadhisamāyogātsthitaḥ prakaṭakoṣṭhiṣu /Kontext
RHT, 16, 11.2
  tasyāgre prakaṭamūṣā sacchidrā sudṛḍhamṛttikāliptā //Kontext
RHT, 18, 66.2
  nāgaṃ dattvā prakaṭaṃ stokaṃ stokaṃ krameṇaiva //Kontext
RRÅ, V.kh., 14, 22.2
  samuddhṛtya punardhāmyaṃ mūṣāyāṃ prakaṭaṃ dhamet //Kontext
RRÅ, V.kh., 14, 54.2
  samuddhṛtya tu tatkhoṭaṃ mūṣāyāṃ prakaṭaṃ dhamet //Kontext
RRÅ, V.kh., 14, 59.2
  dhametprakaṭamūṣāyāṃ yāvaddaśaguṇaṃ śanaiḥ //Kontext
RRÅ, V.kh., 18, 100.2
  ekībhūte samuddhṛtya mūṣāyāṃ prakaṭaṃ dhamet //Kontext
RRÅ, V.kh., 18, 103.1
  miśrībhūtaṃ samuddhṛtya mūṣāyāṃ prakaṭaṃ dhamet /Kontext
RRÅ, V.kh., 20, 74.1
  prakaṭaṃ vaṃkanālena yāvattārāvaśeṣitam /Kontext
RRÅ, V.kh., 20, 102.1
  svāṃgaśītaṃ samāhṛtya mūṣāyāṃ prakaṭaṃ dhamet /Kontext
RRÅ, V.kh., 3, 26.1
  prakaṭā śarāvakākārā bījanirvāpaṇe hitā /Kontext
RRÅ, V.kh., 6, 14.1
  secayed uddharet paścāt prakaṭaṃ drāvayetpunaḥ /Kontext
RRÅ, V.kh., 6, 61.1
  drāvyaṃ prakaṭamūṣāyāṃ putrajīvotthatailake /Kontext
RRÅ, V.kh., 6, 88.2
  pācyaṃ prakaṭamūṣāyāṃ kācaṃ ṭaṅkaṇakaṃ kṣipet //Kontext
RRÅ, V.kh., 6, 89.2
  tataśca prakaṭaṃ dhāmyaṃ dattvā nāgaṃ punaḥ punaḥ //Kontext
RRÅ, V.kh., 7, 57.1
  dhamanprakaṭamūṣāyāṃ yāvatsūtāvaśeṣitam /Kontext
RRÅ, V.kh., 9, 124.1
  uddhṛtya viḍaliptāyāṃ mūṣāyāṃ prakaṭaṃ dhamet /Kontext
RRS, 2, 81.2
  dhmātaṃ prakaṭamūṣāyāṃ sattvaṃ muñcati mākṣikam //Kontext
RRS, 8, 79.1
  divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhiṣu /Kontext