Fundstellen

ÅK, 1, 25, 36.2
  yastato nirgataḥ sāraḥ sattvam ityabhidhīyate //Kontext
BhPr, 1, 8, 199.1
  varṇataḥ kapilo yaḥ syāttathā bhavati sārataḥ /Kontext
RAdhy, 1, 329.1
  piṣṭvā syāt kajjalīpiṣṭaṃ pīṭhī prakṣālya sārajā /Kontext
RArṇ, 10, 38.2
  meṣaśṛṅgī ca tatsāraiḥ navasārasamanvitam /Kontext
RArṇ, 11, 109.2
  śākapallavasāreṇa viṣṇukrāntārasena ca //Kontext
RArṇ, 15, 9.2
  bhūmyāmalakasāreṇa vasuhaṭṭarasena ca //Kontext
RArṇ, 4, 3.1
  koṣṭhikā vakranālaṃ ca gomayaṃ sāramindhanam /Kontext
RArṇ, 7, 10.2
  kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ /Kontext
RArṇ, 7, 19.1
  nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ /Kontext
RArṇ, 7, 89.2
  kadalīkandasāreṇa vandhyākośātakīrasaiḥ //Kontext
RArṇ, 7, 98.1
  tatrāditaḥ sureśāni sāraṃ lohadvayaṃ smṛtam /Kontext
RCint, 4, 13.2
  bhṛṅgāmalakasāreṇa haridrāyā rasena ca //Kontext
RCūM, 10, 32.1
  vaṭamūlatvacaḥ kvāthe tāmbūlapatrasārataḥ /Kontext
RCūM, 14, 38.1
  rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rucyam /Kontext
RCūM, 14, 143.1
  gotakrapiṣṭarajanīsāreṇa saha pāyayet /Kontext
RCūM, 15, 2.1
  sudhādisarvabhaiṣajyasāraḥ sūte pratiṣṭhitaḥ /Kontext
RCūM, 16, 33.2
  tattvaṃ hyetad vrajati sa javātsāradhūmāyanāni tattulyo'sau munibhirudito daṇḍadhārī ca nāmnā //Kontext
RCūM, 4, 38.2
  yastato nirgataḥ sāraḥ sattvamityabhidhīyate //Kontext
RCūM, 4, 62.1
  tataḥ sārarasendreṇa sattvena rasakasya ca /Kontext
RHT, 4, 9.1
  muñcati satvaṃ dhmātas tṛṇasāravikārakair ghanaḥ svinnaḥ /Kontext
RHT, 4, 9.2
  parihṛtya kācakiṭṭaṃ grāhyaṃ sāraṃ prayatnena //Kontext
RKDh, 1, 1, 51.2
  yāvad ghaṭasthito dravyasāro yātīha bāṣpatām //Kontext
RMañj, 6, 99.1
  madhūkasārajaladau reṇukā gugguluḥ śilā /Kontext
RMañj, 6, 143.2
  tulyaṃ ca khādiraṃ sāraṃ tathā mocarasaṃ kṣipet //Kontext
RMañj, 6, 229.1
  vāṇaśonā nṛpataru nimbasāro vibhītakaḥ /Kontext
RPSudh, 2, 51.1
  kastūrīdhanasārābhyāṃ kṛṣṇāgarusamanvitam /Kontext
RRÅ, V.kh., 17, 44.2
  sāraṃ drutirbhavetsatyam āvartyādau pradāpayet //Kontext
RRÅ, V.kh., 17, 73.1
  ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet /Kontext
RRÅ, V.kh., 17, 73.1
  ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet /Kontext
RRÅ, V.kh., 19, 1.1
  saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai /Kontext
RRÅ, V.kh., 19, 77.2
  mūlasāraṃ ca tulyāṃśaṃ sarvaṃ cūrṇaṃ vinikṣipet //Kontext
RRÅ, V.kh., 19, 140.1
  ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat /Kontext
RRÅ, V.kh., 19, 140.1
  ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat /Kontext
RRÅ, V.kh., 20, 1.1
  sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā /Kontext
RRÅ, V.kh., 6, 1.1
  nānāraktasupītapuṣpanicayād ādāya sāraṃ nijam /Kontext
RRS, 11, 105.2
  surasārasamaṃ yuktaṃ ṭaṅkaṇena samanvitam //Kontext
RRS, 2, 24.1
  vaṭamūlatvacaḥ kvāthais tāmbūlīpattrasārataḥ /Kontext
RRS, 2, 83.2
  kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ /Kontext
RRS, 5, 27.1
  rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rūpyam /Kontext
RRS, 5, 167.2
  gotakrapiṣṭarajanīsāreṇa saha pāyayet //Kontext
RRS, 8, 36.2
  yastato nirgataḥ sāraḥ sattvamityabhidhīyate //Kontext