References

ÅK, 1, 25, 36.2
  yastato nirgataḥ sāraḥ sattvam ityabhidhīyate //Context
BhPr, 1, 8, 199.1
  varṇataḥ kapilo yaḥ syāttathā bhavati sārataḥ /Context
RAdhy, 1, 329.1
  piṣṭvā syāt kajjalīpiṣṭaṃ pīṭhī prakṣālya sārajā /Context
RArṇ, 10, 38.2
  meṣaśṛṅgī ca tatsāraiḥ navasārasamanvitam /Context
RArṇ, 11, 109.2
  śākapallavasāreṇa viṣṇukrāntārasena ca //Context
RArṇ, 15, 9.2
  bhūmyāmalakasāreṇa vasuhaṭṭarasena ca //Context
RArṇ, 4, 3.1
  koṣṭhikā vakranālaṃ ca gomayaṃ sāramindhanam /Context
RArṇ, 7, 10.2
  kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ /Context
RArṇ, 7, 19.1
  nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ /Context
RArṇ, 7, 89.2
  kadalīkandasāreṇa vandhyākośātakīrasaiḥ //Context
RArṇ, 7, 98.1
  tatrāditaḥ sureśāni sāraṃ lohadvayaṃ smṛtam /Context
RCint, 4, 13.2
  bhṛṅgāmalakasāreṇa haridrāyā rasena ca //Context
RCūM, 10, 32.1
  vaṭamūlatvacaḥ kvāthe tāmbūlapatrasārataḥ /Context
RCūM, 14, 38.1
  rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rucyam /Context
RCūM, 14, 143.1
  gotakrapiṣṭarajanīsāreṇa saha pāyayet /Context
RCūM, 15, 2.1
  sudhādisarvabhaiṣajyasāraḥ sūte pratiṣṭhitaḥ /Context
RCūM, 16, 33.2
  tattvaṃ hyetad vrajati sa javātsāradhūmāyanāni tattulyo'sau munibhirudito daṇḍadhārī ca nāmnā //Context
RCūM, 4, 38.2
  yastato nirgataḥ sāraḥ sattvamityabhidhīyate //Context
RCūM, 4, 62.1
  tataḥ sārarasendreṇa sattvena rasakasya ca /Context
RHT, 4, 9.1
  muñcati satvaṃ dhmātas tṛṇasāravikārakair ghanaḥ svinnaḥ /Context
RHT, 4, 9.2
  parihṛtya kācakiṭṭaṃ grāhyaṃ sāraṃ prayatnena //Context
RKDh, 1, 1, 51.2
  yāvad ghaṭasthito dravyasāro yātīha bāṣpatām //Context
RMañj, 6, 99.1
  madhūkasārajaladau reṇukā gugguluḥ śilā /Context
RMañj, 6, 143.2
  tulyaṃ ca khādiraṃ sāraṃ tathā mocarasaṃ kṣipet //Context
RMañj, 6, 229.1
  vāṇaśonā nṛpataru nimbasāro vibhītakaḥ /Context
RPSudh, 2, 51.1
  kastūrīdhanasārābhyāṃ kṛṣṇāgarusamanvitam /Context
RRÅ, V.kh., 17, 44.2
  sāraṃ drutirbhavetsatyam āvartyādau pradāpayet //Context
RRÅ, V.kh., 17, 73.1
  ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet /Context
RRÅ, V.kh., 17, 73.1
  ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet /Context
RRÅ, V.kh., 19, 1.1
  saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai /Context
RRÅ, V.kh., 19, 77.2
  mūlasāraṃ ca tulyāṃśaṃ sarvaṃ cūrṇaṃ vinikṣipet //Context
RRÅ, V.kh., 19, 140.1
  ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat /Context
RRÅ, V.kh., 19, 140.1
  ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat /Context
RRÅ, V.kh., 20, 1.1
  sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā /Context
RRÅ, V.kh., 6, 1.1
  nānāraktasupītapuṣpanicayād ādāya sāraṃ nijam /Context
RRS, 11, 105.2
  surasārasamaṃ yuktaṃ ṭaṅkaṇena samanvitam //Context
RRS, 2, 24.1
  vaṭamūlatvacaḥ kvāthais tāmbūlīpattrasārataḥ /Context
RRS, 2, 83.2
  kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ /Context
RRS, 5, 27.1
  rūpyaṃ vipākamadhuraṃ tuvarāmlasāraṃ śītaṃ saraṃ paramalekhanakaṃ ca rūpyam /Context
RRS, 5, 167.2
  gotakrapiṣṭarajanīsāreṇa saha pāyayet //Context
RRS, 8, 36.2
  yastato nirgataḥ sāraḥ sattvamityabhidhīyate //Context